PRASNOTHARAM – 24-03-2018

 

प्रश्नोत्तरम्।

 

 

 

  1. ISL 2018 अन्तिमस्पर्धायां विजयं प्राप्तः क्रीडागणः कः?(क) बङ्गलूरु एफ् सी (ख) चेन्नैयिन् एफ् सी (ग) एफ् सी गोवा
  2. गतसप्ताहे दिवंगतः विख्यातः शास्त्रज्ञः कः ? (क) स्टीफन् होक्किन्स् (ख) जोर्ज् होक्किन्स् (ग) आन्टणी होक्किन्स्
  3. ” गच्छामि ” इति ————– । (क)प्रथमपुरुषैकवचनम् (ख) मध्यमपुरुषैकवचनम् (ग)उत्तमपुरुषैकवचनम्
  4. छात्रः काव्यं पठति । रेखाङ्कितस्य पदस्य लोट् रूपं किम् ? (क) पठतु (ख) पठथ (ग) पठानि
  5. ” क्री़डामि ” इति क्रियापदस्य प्रयोगे कर्तृपदं किम्  ? (क) त्वम् (ख) अहम् (ग) सः
  6. ” तत्त्वमसि ” इत्यत्र क्रियापदं किम् ? (क) तत् (ख) त्वम् (ग) असि
  7. बालकः ——— गच्छति । (क) गृहस्य (ख) गृहम् (ग) गृहे
  8. भिक्षुकः कस्यचित् ———– गृहम् अगच्छत् ।(क) धनिकस्य (ख) धनिकात् (ग) धनिके
  9. महाभारतकथाम् आश्रित्य भासेन विरचितं नाटकम् । (क) अभिषेकनाटकम् (ख) प्रतिमानाटकम् (ग) ऊरुभङ्गम्
  10. ” अनपत्यता ” इति पदस्य अर्थः कः  ? (क) पत्योः अभावः (ख)सन्तानराहित्यम् (ग) पुत्रलाभः

ഈയാഴ്ചയിലെ വിജയി

ANJANA M S, LFCHS IRINJALAKUDA

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • ANJANA M S, LFCHS IRINJALAKUDA
  • ARCHANA K V, Kannur university B.Ed centre

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

One Response to PRASNOTHARAM – 24-03-2018

  1. Anjana m s LFCHS ,Irinjalakuda says:

    1.चेन्नैयिन् एफ् सी
    2.स्टीफन् होक्किन्स्
    3.उत्तमपुरुषैकवचनम्
    4.पठतु
    5.अहम्
    6.असि
    7.गृहम्
    8.धनिकस्य
    9.ऊरुभङ्गम्
    10.सन्तानराहित्यम्

Leave a Reply

Your email address will not be published. Required fields are marked *