Category Archives: Sanskrit Live

PRASNOTHARAM – 03-02-2018

 

प्रश्नोत्तरम्।

 

 

 

 

  1. अस्मिन् वर्षे (2018) पद्मश्री प्राप्ता पारम्पर्य वैद्या का ? (क) लक्ष्मिक्कुट्टियम्मा (ख) सी के जानू (ग) वल्लियम्मा
  2. भागवत पुराणे कति स्कन्द्धाः सन्ति ? (क) 12  (ख) 10  (ग) 18
  3. पुराणानाम्  गणना मध्ये भद्वयेन विवक्षिते पुराणे के ? (क) भागवत,भागवती (ख) भविष्य,भूत (ग)भागवत,भविष्य
  4. कः सर्पयज्ञम् कृतवान्  ? (क) परीक्षित् (ख) जनमेजयः (ग)युधिष्ठिरः
  5. युधिष्ठिरस्य राजसूययज्ञे श्रीकृष्णः कस्य वधम् अकरोत् ? (क) बाणासुरस्य (ख)प्रलम्बासुरस्य (ग) शिशुपालस्य
  6. अस्मिन् महाकाव्यं किम् ? (क) गङ्गालहरी (ख) सौन्दर्यलहरी (ग) किरातार्जुनीयम्
  7. शकुन्तलां पालितः मुनिः कः? (क) कण्वः (ख) गौतमः (ग) मरीचिः
  8. “अर्थो हि कन्या परकीय एव ” एषा उक्तिः कस्मिन् नाटके भवति ? (क) उत्तररामचरिते (ख)मृच्छकटिके (ग) अभिज्ञानशाकुन्तले
  9. वेणीसंहारस्य कर्ता कः? (क)विशाखदत्तः (ख)जयदेवः (ग) भट्टनारायणः
  10. जातकमाला केन विरचितं भवति ? (क) उपगुप्तेन (ख) आर्यशूरेण (ग) नागदेवेन

ഈയാഴ്ചയിലെ വിജയി

SMITHA NAMBIAR, GHS NELLIKKURUSSI

“അഭിനന്ദനങ്ങള്‍”

ശരിയുത്തരമയച്ചവര്‍:

  • SMITHA NAMBIAR, GHS NELLIKKURUSSI
  • SEETHA K KAPOTHAN

9 ഉത്തരങ്ങള്‍ ശരിയാക്കിയവര്‍:

  • Anjana ms LFCHS
  • Anilkumar
  • Rajalekshmi.A
  • श्रीप्रिया, तलिप्परमपा यू पी
  • Dr. P. Narayanan
  • Sre edevi
  • DEVIKA MADHU
  • Gokul P
  • രജനി പി. ജി

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

यच्छ यच्छेति जल्पति – 03-02-2018

 

नूतनी समस्या –

“यच्छ यच्छेति जल्पति”

ഒന്നാംസ്ഥാനം

वाञ्छाधिकप्रदं देवम्
अयाचन् ना ध्रुवां गतिम्।
तुच्छार्थगृध्नुर्मोहान्धो
यच्छ यच्छेति जल्पति ॥

Dr P. Narayanan

“വിജയികള്‍ക്ക് അഭിനന്ദനങ്ങള്‍”

PRASNOTHARAM 27-01-2018

प्रश्नोत्तरम्।

 

 

 

 

  1. सुबन्तं तिङन्तम् च (क) पदम् (ख) धातुः (ग) प्रत्ययः
  2. वाक्यपदीयं केन विरचितं भवति ?(क) पाणिनिना (ख) भर्तृहरिणा (ग) पतञ्चलिना
  3. शिक्षा क्षयं गच्छति कालपर्ययात् – (क)कालिदासः (ख)भासः (ग) भारविः
  4. प्रौढमनोरमा व्यख्यानम् -(क) गीता (ख) सिद्धान्तकौमुदी (ग)ऋृग्वेदः
  5. कुचेलोपाख्यानम् (क) महाभारतम् (ख) भागवतम् (ग) रामायणम्
  6. हरित्रातः – अस्य विग्रहः (क) हरये त्रातः (ख) हरेः त्रातः (ग) हरिणा त्रातः
  7. ” बभूविथ ” अत्र लकारः  (क) लुट् (ख) लिट् (ग) लोट्
  8. ” सर्वदोमाधवः पायात्  ” (क) उपमा (ख) श्लेषः (ग) काव्यलिङ्गम्
  9.  ” अग्निमीले पुरोहितम् ” मन्त्रः एषः (क) ऋृग्वेदस्य (ख) यजुर्वेदस्य (ग) सामवेदस्य
  10. परामर्शजन्यं ज्ञानम्  –  (क) अनुमानम् (ख) प्रत्यक्षम् (ग) उपमानम्

Last date: 27-01-2018

ഈയാഴ്ചയിലെ വിജയി

ROHITH M S, NHSS Irinjalakuda

“അഭിനന്ദനങ്ങള്‍”

ശരിയുത്തരമയച്ചവര്‍:

  • ROHITH M S, NHSS Irinjalakuda
  • REVATHY K M, TRIPUNITHURA
  • Vijayan V Pattambi
  • Ramachandran
  • Saritha Vinod
  • Amrutha C J
  • Adidev C S
  • Lakshmi I J
  • Jyotsna K S
  • Lalithambika Vijayan

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

नास्ति मे शरणागतिः- 27-01-2018

 

नूतनी समस्या –

“नास्ति मे शरणागतिः”

 

ഒന്നാംസ്ഥാനം നേടിയ സമസ്യ

भाषापठनवेलासु
पदानामर्थनिर्णये।
संस्कृतेन विना काचि-
न्नास्ति मे शरणागतिः।

Amrutha C J

വിജയികള്‍ക്ക് അഭിനന്ദനങ്ങള്‍

 

मधुरं कलकूजनम् – 20-01-2018

 

 

नूतनी समस्या

“मधुरं कलकूजनम्”

 

Last date 20-01-2018

 

ഒന്നാംസ്ഥാനം നേടിയ സമസ്യ

स्वेदार्द्रमुखपद्मानां
रतिवृक्षाग्रवासिनाम्।
प्रभाते पिकदाराणां
मधुरं कलकूजनम्।।

ലക്ഷ്മീനാരായണന്‍

“വിജയികള്‍ക്ക് അഭിനന്ദനങ്ങള്‍”

PRASNOTHARAM 20-01-2018

 

 

           प्रश्नोत्तरम् ।

 

 

 

 

  1. अष्टपञ्चाशत्तमः राज्यस्तरीय केरला स्कूल् कलोल्सवे सुवर्णचषकं प्राप्ता जिल्ला का ? (क) तृश्शूर् (ख) कोषिक्कोट् (ग)मलप्पुरम्
  2. मुद्राराक्षसस्य रचयिता कः ?(क) जयदेवः (ख) विशाखदत्तः(ग) भट्टनारायणः
  3. नारिकेलफलसम्मितं वचः कस्य ? (क)भासस्य (ख)भारवेः (ग) व्यासस्य
  4. ” अजविलापः ” रघुवंशस्य कस्मिन् सर्गे भवति ? (क) पञ्चमे  (ख) अष्टमे (ग) नवमे
  5. ” वाक्यं रसात्मकं काव्यम् ”  (क) क्षेमेन्द्रस्य (ख) मम्मटस्य (ग)वामनस्य
  6. कुमारसम्भवे कुमारः ——–।(क)तारकासुरः (ख) शङ्करः (ग)कार्तिकेयः
  7. केरलेषु संस्कृतलोकाय प्रप्रथमं “संस्कृत मोबैल् आप् ” किम्?(क) संस्कृतम् आप् (ख)सङ्क्रिट् आप् (ग) नववाणि आप्
  8. ” उत्तिष्ठत जाग्रत प्राप्यवरान्निबोधत ” (क) केनोपनिषद् (ख) प्रश्नोपनिषद् (ग) कठोपनिषद्
  9. हिमवतः पत्नी (क) मेना (ख) पार्वती (ग) भूमिः
  10. ” लीलाकमलपत्राणि गणयामास पार्वती ” अत्र कः भावः ? (क) लज्जा (ख) भयम् (ग) धैर्यम्

 

Lastdate : 20-01-2018

ഈയാഴ്ചയിലെ വിജയി

Smitha nambiar GHS Nellikkurussi

“അഭിനന്ദനങ്ങള്‍”

ശെരിയുത്തരമയച്ചവര്‍:

  • Smitha nambiar GHS Nellikkurussi
  • Gokul P Anangannadi HSS Panamanna
  • Gokuldas Holycross HSS Mapranam
  • Adidev C S Harisree Vidyanikethan Thazhekkad
  • Satwik B Pudukkad
  • Geetha Gopalan
  • Rajani P G Ottappalam
  • Baiju P Nayarangadi
  • Vijitha Thrissur
  • Ambika K

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

वृत्तान्तो∫यं भयावहः – 13-01-2018

 

नूतनी समस्या –

“वृत्तान्तो∫यं भयावहः”

Last date: 13-01-2017

 

ഒന്നാംസ്ഥാനം

രാമസ്യ ധര്‍മപത്നീ സാ
സീതാ കാനനവാസിനീ
ഹതാ തു രാവണേനേതി
വൃത്താന്തോfയം ഭയാവഹഃ

Joseph John

“അഭിനന്ദനങ്ങൾ”

PRASNOTHARAM 13-01-2018

प्रश्नोत्तरम्।

 

 

 

 

  1. अष्टपञ्चाशत्तमः राज्यस्तरीय केरला स्कूल् कलोल्सवम् कस्यां जिल्लायाम् भवति ?(क) कोषिक्कोड् (ख) तृश्शूर् (ग)एरणाकुलम्
  2. किरातार्जुनीये किरातः कः ? (क) शिवः (ख) विष्णुः (ग) नारदः
  3. सरस्वती कण्ठाभरणस्य रचयिता कः ? (क) भोजः (ख) दण्डिः (ग) कालिदासः
  4.  कति रूपकाणि ? (क) नव (ख) दश (ग) एकादश
  5. मेघदूतम् एकम् ———–। (क) महाकाव्यम् (ख) चम्पूकाव्यम् (ग) खण्डकाव्यम्
  6. राजेन्दुरिन्दुः क्षीरनिधाविव । क ? (क) दिलीपः (ख)दशरथः (ग) रघुः
  7. वसिष्ठपत्नी का ? (क) शर्मिष्ठा (ख) गौतमी (ग) अरुन्धती
  8. आशीर्वचनसंयुक्ता स्तुतिः ———-। (क) नेपथ्यम् (ख)प्रस्थावना (ग) नान्दी
  9. ———-इत्येव न साधु सर्वम् । (क) इतिहासम् (ख) नाटकम् (ग) पुराणम्
  10. म्रभ्नैर्याणां त्रयेण त्रिमुनियतियुतम् ————। (क) स्रग्धरा (ख)मन्दाक्रान्दा (ग) वसन्ततिलकम्

Lastdate: 13-01-2018

ഈയാഴ്ചയിലെ വിജയി

Rajani P G, Gokulam House, Thottakara

അഭിനന്ദനങ്ങൾ

ശരിയുത്തരമയച്ചവർ:

  • Rajani P G, Gokulam House, Thottakara
  • Gokul P Anangannadi HSS Panamanna
  • Chithira K M Tripunithura
  • Revathy K. M TRIPUNITHURA

 

 

सर्वं भूयात्तु मंगलम् – 06-01-2018

 

नूतनी समस्या

“सर्वं भूयात्तु मंगलम्

Last date 06-01-2018

PRASNOTHARAM 06-01-2018

 

प्रश्नोत्तरम्।

 

 

 

  1. शक्तिभद्रस्य देशः कुत्र ?( क) कश्मीरः (ख) कर्णाटकम् (ग) केरलम्
  2. कृष्णस्य समीपम् – (क) कृष्णसमीपम् (ख) उपकृष्णम् (ग) सहकृष्णम्
  3. ————- सङ्कल्पकम् । (क) मनः (ख) हृदयः (ग) बुद्धिः
  4. पाणिनेः महाकाव्यम् किम् ? (क)जाम्बवतीजयम् (ख) बालचरितम् (ग) महानन्दमयम्
  5. लिम्पतीव तमोsङ्गानि वर्षतीवाञ्जनं नभः । अलङ्कारः कः ?  (क) उपमा (ख) उत्प्रेक्षा (ग) रूपकम्
  6. मृच्छकटिकम् इति नाटके नायकः कः ? (क) चाणक्यः (ख) उदयनः (ग) चारुदत्तः
  7. शकुन्तलाय़ाः माता का ? (क) मेनका (ख) गौतमी (ग) पार्वती
  8. ननमयययुतेयं ———- भोगिलोकैः। (क) शालिनी (ख) मालिनी (ग) तोटकम्
  9. अवस्थानुकृतिः———-।(क) नृत्तम् (ख) नाट्यम् (ग) नृत्तम्
  10. रामगिर्याश्रमेषु वसतिं चक्रे। कः ? (क)इन्द्रः (ख) यक्षः (ग) किन्नरः

Last date: 06-01-2018

ഈയാഴ്ചയിലെ വിജയി

SOPHIA .E .V, G. H. S.S KOTTAYI

“അഭിനന്ദനങ്ങൾ”

ശരിയുത്തരമയച്ചവർ:

  • SOPHIA .E .V, G. H. S.S KOTTAYI
  • Jyotsna K S
  • Sathyan Arickatt
  • Adidev C S
  • Raja lakshmi
  • Anoop kolam kanni
  • Amrutha C J

“പങ്കെടുത്തവർക്കെല്ലാം അഭിനന്ദനങ്ങൾ”