PRASNOTHARAM – 17-11-2018

 

प्रश्नोत्तरम्।

 

 

 

  1. मीनाः  ——– तरन्ति । (क) नद्याः (ख) नदी (ग) नद्याम्
  2. छात्राः ——— वसन्ति । (क) छात्रावासः (ख) छात्रावासस्य (ग) छात्रावासे
  3. कथा ——— अस्ति । (क) पुस्तकम् (ख) पुस्तके (ग) पुस्तकानि
  4. वानराः ——— उपविशन्ति । (क) शाखासु (ख) शाखाः (ग) शाखाभ्यः
  5. महाराजः  ———- उपविशति । (क) सिंहासनम् (ख) सिंहासनस्य (ग) सिंहासने
  6. परश्वः एताः बालिकाः दिल्लीं  ——–। (क) गमिष्यामः (ख) गमिष्यन्ति (ग) गमिष्यति
  7. वसन्ते मयूराः  ———। (क) नर्तिष्यति (ख) नर्तिष्यथ (ग) नर्तिष्यन्ति
  8. यूयं श्लोकं  ——– । (क) वदिष्यथ (ख) वदिष्यामः (ग)  वदिष्यन्ति  
  9. वयम्  उत्तराणि ———-। (क) लेखिष्यावः (ख) लेखिष्यामः (ग) लेखिष्यथ
  10. अहम् अग्रिमवर्षे विश्वविद्यलये ————। (क) पठिष्यति  (ख) पठिष्यसि (ग) पठिष्यामि

ഈയാഴ്ചയിലെ വിജയി

KRISHNAPRIYA

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • Krishnapriya
  • Dawn Jose
  • Adidev C S
  • Parvani S Nair
  • Devananda S
  • Adwaith C S
  • Mariya K W
  • Avani I K

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

One Response to PRASNOTHARAM – 17-11-2018

  1. Krishnapriya says:

    1.ഗ-നദ്യാം
    2.ഗ-ഛാത്രാവാസേ
    3.ഖ-പുസ്തകേ
    4.ക-ശാഖാസു
    5.ഗ-സിംഹാസനേ
    6.ഖ-ഗമിഷ്യന്തി
    7.ഗ-നർതിഷ്യന്തി
    8.ക-വദിഷ്യഥ
    9.ഖ- ലേഖിഷ്യാമ:
    10.ഗ-പഠിഷ്യാമി

Leave a Reply

Your email address will not be published. Required fields are marked *