Category Archives: Sanskrit Live

PRASNOTHARAM – 10-03-2018

 

प्रश्नोत्तरम्।

 

 

 

  1.  ” सैव ” अस्य सन्धिच्छेदः  कः ? (क) सा + इव  (ख)   सा + एव (ग) सः + एव
  2. वानरराजस्य सुग्रीवस्य मन्त्त्री कः  आसीत्  ? (क) जाम्बवान् (ख) हनुमान् (ग) अङ्गदः
  3. ” शं नो वरुणः ” इति ध्येयवाक्यं कस्याः संस्थायाः भवति ? (क) भारत नौसेना (ख) भारत शासनम् (ग)भारत करसेना
  4. बालकः श्वः विनोदयात्रां —————–। (क) करोति (ख)कुर्वन्ति (ग) करिष्यति
  5. ————-पतितं तोयं सागरं प्रति गच्छति ।(क) आकाशेन (ख) आकाशात् (ग) आकाशस्य
  6. ” लेखनी ” शब्दस्य द्वितीया बहुवचनरूपं किम् ? (क) लेखन्यः (ख) लेखनीः (ग) लेखनीम्
  7. बृहत्तमं पुराणं किम् ? (क) गरुडपुराणम् (ख) स्कन्धपुराणम् (ग) अग्निपुराणम्
  8. एषु संस्कृत व्याकरणग्रन्थस्य नाम किम् ? (क) विक्रमोर्वशीयम् (ख) अष्टाध्यायी (ग) नारायणीयम्
  9. कविकुलगुरुः कः ? (क) कालिदासः (ख) भासः (ग) व्यासः
  10. एषु भासविरचितं नाटकं किम् ? (क) नागानन्दम् (ख) कर्णभारः (ग) अभिज्ञानशाकुन्तलम्

ഈയാഴ്ചയിലെ വിജയി

RAJALAKSHMI A

“അഭിനന്ദനങ്ങള്‍”

ശരിയുത്തരങ്ങള്‍

1.सा + इव
2.हनूमान्
3.भारत नौसेना
4.करिष्यति
5.आकाशात्
6.लेखनीः
7.स्कन्दपुराणम्
8.अष्टाध्यायी
9.कालिदासः
10.कर्णभारः

9 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍:

  • RAJALAKSHMI A
  • Ahulya Ramesh
  • Akshay Johny
  • Adidev C S
  • Sooryagayathri
  • Bijoy M R
  • Sharooq
  • सुकुमारः

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

 

 

वितरति नववाणी निर्भयं सत्यवाणीम् – 10-03-2018

 

नूतनी समस्या –

“वितरति नववाणी निर्भयं सत्यवाणीम्”

 

ഒന്നാംസ്ഥാനം

सकलगुरुवराणां तामसं नाशयन्ती
निरुपमनिगमानां ज्योतिरुन्मेषयन्ती।
विजयरथसमेता नव्यसामर्थ्ययुक्ता
वितरति नववाणी निर्भयं सत्यवाणीम्।।

“അഭിനന്ദനങ്ങൾ”

नार्यो राष्ट्रस्य सम्पदः – 03-03-2018

 

नूतनी समस्या-

“नार्यो राष्ट्रस्य सम्पदः”

ഒന്നാംസ്ഥാനം

वनस्य सम्पदो वृक्षाः
गावश्च गृहसम्पदः।
सुपुत्राः परिवारस्य
नार्यो राष्ट्रस्य सम्पदः।।

पुरुषोत्तमः वेल्लञ्चिरा

“അഭിനന്ദനങ്ങള്‍”

PRSNOTHARAM – 03-03-2018

 

प्रश्नोत्तरम्

 

Last date: 03-03-2018

 

  1. “अटवी ” इत्यस्य समानपदम् ? (क) तटाकम् (ख) कूपः (ग) वनम्
  2.  ” एकोनविंशतिः ” इति संस्कृतसंख्या कथं लिखति ? (क) १८  (ख) १९  (ग) २१
  3. कस्य मुखात् परीक्षित् महाराजः भागवतं श्रुतवान् ? (क) श्रीशुकस्य (ख) वालमीकेः (ग) नारदस्य
  4. संस्कृतम् उपभाषारूपेण घोषितस्य राज्यस्य नाम किम् ? (क) तमिल्नाटु (ख) उत्तराखण्ड् (ग) हिमाचल् प्रदेशः
  5. वेदेषु एव प्रयुज्यमानः लकारः कः ? (क) लृट्  (ख) लङ् (ग) लेट्
  6. ” अस्मद् ” शब्दस्य षष्ठी बहुवचनरूपम् ? (क) अस्माभिः (ख) अस्मत् (ग) अस्माकम्
  7. संस्कृतेन ज्ञानपीठपुरस्कारं प्राप्तवान् कः? (क) सत्यव्रतशास्त्री (ख) डा. विश्वासः  (ग) वासुदेवन् पोट्टी
  8. ” विद्याञ्च  ” इत्यस्य पदच्छेदः कथम् ? (क) विद्याः + च (ख) विद्या + च (ग) विद्याम् +च
  9. मम ——- परितः वृक्षाः सन्ति । (क) गृहात् (ख) गृहस्य (ग) गृहम्
  10. श्रीशङ्कराचार्यस्य मातुः नाम किम् ? (क) आर्याम्बा (ख) भुवनेश्वरीदेवी (ग) पुत्तलीभायी

ഈയാഴ്ചയിലെ വിജയി

Smitha nambiar GHS Nellikkurussi

“അഭിനന്ദനങ്ങള്‍”

ശരിയുത്തരമയച്ചവര്‍:

  • Smitha nambiar GHS Nellikkurussi
  • കൃഷ്ണൻ ഓ പി
  • Bushara . V. P. G U P S. Nediyanga 

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

 

संस्कृतं मम जीवनम् – 24-02-2018

 

नूतनी समस्या

“संस्कृतं मम जीवनम्”

 

ഒന്നാംസ്ഥാനം

येनेदं भारतं भाति
भाति येन च भारती।
द्वयोरप्येकमूलत्वात्
संस्कृतं मम जीवनम्।।

सुकुमारः।

“അഭിനന്ദനങ്ങൾ”

PRASNOTHARAM – 24-02-2018

 

प्रश्नोत्तरम्।

 

 

 

  1. सङ्गीतप्रधानवेदः कः? (क) सामवेदः (ख) यजुर्वेदः (ग) ऋग्वेदः
  2. संस्कृतस्य प्रथमः चम्पूग्रन्थः भवति नलचम्पुः। तस्य कर्ता कः? (क)त्रिविक्रमः (ख)माघः (ग)कालिदासः
  3. नाट्यशास्त्रस्य कैरली विवर्तकः कः?(क) अच्युतपिषारटिः (ख) एषुत्तच्छन् (ग)के पि नारायणपिषारटिः
  4. मत्तूर् संस्कृतग्रामः कर्णाटकस्य कस्यां जिल्लायां वर्तते ? (क) शिवमोगा (ख) होसूर् (ग)बङ्गलूरु
  5. पञ्चमहाकाव्यानाम् व्याख्याता कः? (क)मल्लीनाथः (ख)दण्डिः (ग) भारविः
  6. अधो दत्तेषु केरलीयसमाजपरिष्कर्ता कः?(क) श्रीरामकृष्णपरमहंसः (ख) स्वामी विवेकानन्दः (ग)श्रीनारायणगुरुः
  7. नौकागानकर्ता कः?(क) रामपुरत्तु वार्यर्  (ख)वल्लत्तोल् (ग) कुमारनाशान्
  8. चट्टम्पिस्वामी कुत्र जनिमलभत ? (क) कालटि (ख) मेल्पत्तूर् (ग)कोल्लूर्
  9. बाल्ये विवेकानन्दस्य नाम किमासीत् ? (क) भास्करः (ख)रवीन्द्रः (ग) नरेन्द्रः
  10. अधोदत्तेषु ‘ वारि ‘ इत्यर्थकं पदं चित्वा लिखत ।(क)तटिनी (ख)सुधा (ग)सलिलम्

ഈയാഴ്ചയിലെ വിജയി

Bushara . V. P. G U P S. Nediyanga . Kannur dist.

“അഭിനന്ദനങ്ങൾ”

ശരിയുത്തരമയച്ചവർ:

  • Bushara . V. P. G U P S. Nediyanga . Kannur dist.
  • Rohith M S
  • Gokul P
  • Rajani PG
  • सुकुमारः
  • Dr. P Narayanan
  • Wilson T
  • Suresh babu
  • Sreedevi V
  • Manikandan K K
  • Mariya K W

“പങ്കെടുത്തവർക്കെല്ലാം അഭിനന്ദനങ്ങൾ”

 

PRASNOTHARAM – 17-02-2018

 

प्रश्नोत्तरम्।

 

 

 

  1. महाभारते कस्मिन् पर्वणि सस्यविज्ञानम् प्रतिपादयति ? (क) उद्योगपर्वणि (ख) शान्तिपर्वणि (ग) वनपर्वणि
  2. ” दृष्ट्वा ” इत्यत्र पर्त्ययः कः ? (क) क्त्वा (ख) ल्यप् (ग) तुमुन्
  3. ” एवं वादिनि देवर्षौ ” अत्र कः प्रयोगः ? (क) कर्तरि प्रयोगः (ख) कर्मणि प्रयोगः (ग) सति सप्तमि प्रयोगः
  4. अधोदत्तेषु बहुवचनरूपं किम् ? (क)पठतु (ख) ददतु (ग) वदतु
  5. रघुवंशमहाकाव्ये वर्णितः अन्तिमः राजा कः ?(क) दिलीपः (ख) श्रीरामः (ग) अग्निवर्णः
  6. आरोग्याय ———-ऋते कोsपि मार्गः नास्ति ।(क)व्यायामेन (ख) व्यायामात्  (ग) व्यायामस्य
  7. अधोदत्तेषु ज्योतिश्शास्त्रज्ञः कः ? (क) आर्यभटः (ख) वाग्भटः (ग) मम्मटः
  8. इन्फोसिस् संस्थायाः अधुनातन मुख्यनिर्वहणाधिकारी (C E O ) कः? (क) सलील् एस् परेख् (ख) विशाल् सिखा       (ग)प्रवीण् रावू
  9. केरलराज्यस्य वाचनादिनं कस्मिन् दिनाङ्के भवति ? (क) जूण् १८ (ख) जूण् १९ (ग) जूण् २०
  10. तत्वज्ञानदिनं कस्य जन्मदिनं भवति ? (क) स्वामि विवेकानन्दस्य (ख) श्रीनारायणगुरोः (ग) शङ्कराचार्यस्य

ഈയാഴ്ചയിലെ വിജയി

ADWAITH C.S. HCHSS MAPRANAM

“അഭിനന്ദനങ്ങള്‍”

ശരിയുത്തരമയച്ചവര്‍:

  • ADWAITH C.S. HCHSS MAPRANAM
  • Ananthan Narayanan
  • Ibrahim Muttumana
  • Harikrishnan
  • Gouri Illikkal
  • Rajani P G
  • Gokul P
  • सुकुमारः
  • Dr. P Narayanan
  • Rajalekshmi A

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

समस्तसन्तापहरा हि विद्या – 17-02-2018

 

नूतनी समस्या –

“समस्तसन्तापहरा हि विद्या”

ഒന്നാംസ്ഥാനം

സന്താപദോഷാനപഹര്‍തുമേഷാ
ശക്തിപ്രദാ ശാന്തിസുഖപ്രദാ ച
ഉക്തം കിലാപ്തപ്രമുഖൈഃ സുശക്തം
സമസ്തസന്താപഹരാ ഹി വിദ്യാ

ശ്രീവിദ്യാ സുകുമാരന്‍

“അഭിനന്ദനങ്ങള്‍”

 

PRASNOTHARAM – 10-02-2018

 

प्रश्नोत्तरम्।

 

 

 

  1. केरलकलामण्डलं कल्पितसर्वकलाशालायाः नूतन उपकुलपतिः कः ? (क) डोः धर्मराज् अटाट् (ख) डोः टी के नारायणः     (ग) डोः के जी पौलोस्
  2. ” 2018 Under 19 World Cup Cricket ” क्रीडायाः अन्तिमस्पर्धायां विजयं प्राप्तस्य राष्ट्रस्य नाम किम् ?(क) भारतम् (ख)आस्ट्रेलिया (ग)पाक्किस्थान्
  3.  ” अथ शब्दानुशासनम् ” सूत्रमेतत् – (क) ब्रह्मसूत्रस्य (ख)महाभाष्यस्य   (ग) प्रक्रियासर्वस्य
  4. कारकाणि – (क) ६ (ख) ७ (ग) ८
  5.  ” भीत्रार्थानां भयहेतुः ” किं कारकम् अभिप्रेतम् ? (क) करणम् (ख) अपादानम् (ग) अधिकरणम्
  6. पृथिव्याः स्वभावः –  (क) शब्दः (ख) स्पर्शः (ग) गन्धः
  7. ———उच्छिष्टं जगत्सर्वम् । (क) बाणस्य (ख) भारवेः (ग) पाणिनेः
  8. शकुन्तलापुत्रः ——–। (क) श्वेतकेतुः (ख) सर्वदमनः (ग) आरुणिः
  9. मेघदूतम् एकम् ———-।(क)महाकाव्यम् (ख) चम्पूकाव्यम् (ग) खण्डकाव्यम्
  10. पठत संस्कृतम्। अत्र कर्तृपदं किम् ? (क) त्वम् (ख) वयम् (ग) यूयम्

ഈയാഴ്ചയിലെ വിജയി

ARCHANA.K. V , Kannur university B.Ed centre, Dharmasala

“അഭിനന്ദനങ്ങള്‍”

1. ടി.കെ.നാരായണ:
2. ഭാരതം
3 .മഹാഭാഷ്യസ്യ
4. ഷട്
5. അപാദാനം
6. ഗന്ധ:
7. ബാണസ്യ
8. സർവദമന:
9. ഖണ്ഡകാവ്യം
10. യൂയം

9 ശരിയുത്തരങ്ങളയച്ചവര്‍:

  • Dr. P. Narayanan
  • ARCHANA.K. V , Kannur university b.ed centre, Dharmasala
  • Rajalekshmi.A
  • GOKUL P
  • RAJANI
  • Smitha nambiar GHS Nellikkurussi

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

कार्यं नित्यं हि सज्जनैः – 10-02-2018

 

नूतनी समस्या-

“कार्यं नित्यं हि सज्जनैः”

Last date: 10-02-2018

സമസ്യ ഒന്നാംസ്ഥാനം

दुर्जनैः सह संल्लापः
कलहोपि निरन्तरम्।
परुषं भाषणं नैव
कार्यं नित्यं हि सज्जनैः।।

ആര്യാംബിക

“അഭിനന്ദനങ്ങള്‍”