Category Archives: Sanskrit Live

PRASNOTHARAM 30-12-2017

 

प्रश्नोत्तरम्।

 

 

 

 

  1. प्रयोजनमनुद्दि्श्य ————- न प्रवर्तते   (क) मन्दोsपि (ख) धीरोsपि (ग) उत्साही
  2. अर्थावबोधे निरपेक्षतया पदजातं यत्रोक्तम् (क) कल्पः (ख) छन्दः (ग) निरुक्तम्
  3. अष्टाध्याय्याः प्रथमं सूत्रम् (क) हलन्त्यम् (ख) आद्गुणः (ग) वृद्धिरादैच्
  4. सांख्यदर्शने प्रमाणानि (क) ६ (ख) ४ (ग) ३
  5. पृथिव्याः स्वभावः (क) शब्दः (ख) गन्धः (ग) स्पर्शः
  6. दिलीपस्य महिषी (क) सुदक्षिणा (ख) सीता (ग) माण्डवी
  7. ———वाक्यं  काव्यम् ।(क) भावात्मकम् (ख) रसात्मकम् (ग) लयात्मकम्
  8. ——— जतजास्ततोगौ ।(क) इन्द्रवज्रा (ख) शालिनी (ग) उपेन्द्रवज्रा
  9. रूपरहितस्पर्शवान् ———-। (क) तेजः (ख) वायुः (ग) आकाशः
  10. राजपुरुषः इति – (क) तृतीयातत्पुरुषः (ख) षष्ठीतत्पुरुषः (ग) सप्तमीतत्पुरुषः

ഈയാഴ്ചയിലെ വിജയി

ADIDEV C S, HARISREE VIDYANIKETHAN, THAZHEKKAD

“അഭിനന്ദനങ്ങള്‍”

ശരിയുത്തരമയച്ചവര്‍:

  1. ADIDEV C S
  2. ROHITH M S NHSS IRINJLAKUDA
  3. VARSHA S SREEKRISHNAPURM
  4. DARSHNALAKSHMI V R SREEKRISHNAPURAM
  5. RAJALAKSHMI  A NHSS IRINJALAKUDA

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

 

 

विद्यया विनयान्वितः – 30-12-2017

नूतनी समस्या –

“विद्यया विनयान्वितः”

Last date: 30-12-2017

ഒന്നാംസ്ഥാനം

സ ഏവ പൂജനീയോ യ:
വിദ്യാം ശാസതി സദ്ഗുരു:
സ ശിഷ്യ: ശോഭതേ യസ്തു
വിദ്യയാ വിനയാന്വിത
:

ശങ്കരനാരായണൻ

“വിജയികള്‍ക്ക് അഭിനന്ദനങ്ങൾ”

PRASNOTHARAM 23-12-2017

 

प्रश्नोत्तरम्।

 

 

 

  1. अमरशक्तिनामको नृपः  —(क) तन्त्रशास्त्रम्  (ख) जातकमाला (ग) पञ्चतन्त्रम्
  2.  ” यावज्जीवेत् सुखं जीवेत् ” (क) वेदान्ती (ख) चार्वाकः (ग) साङ्ख्यः
  3. मालतीमाधवस्य रचयिता – (क) कालिदासः (ख) भवभूतिः (ग) भारविः
  4. सोमदेवस्य प्रसिद्धा कृतिः – (क) कादम्बरी (ख) कथासरित्सागरः(ग) प्रतिमानाटकम्
  5. प्रतिमानाटकस्य इतिवृत्तम् (क) रामायणात् (ख) महाभारतात् (ग) पञ्चतन्त्रात्
  6. जयदेवकृतिरेषा –  (क) गीतागोविन्दम् (ख) स्तोत्रमाला (ग) नारायणीयम्
  7. राजतरङ्गिण्याः प्रणेता – (क) कल्हणः (ख) भारविः (ग) क्षेमेन्द्रः
  8. पाणी च पादौ च – (क) पाणीपादौ (ख) पाणिपादम् (ग) पाणिपादः
  9. यथाशक्ति- समासः कः ? (क) अव्ययीभावः (ख) तत्पुरुषः (ग) द्वन्दः
  10. एवरस्ट् आरूढा प्रथमा दिव्याङ्गा (Differently Able )वनिता का ? (क) बचेन्द्री पाल् (ख) अरुणिमा सिन्हा (ग) कल्पना चौला

Last date: 23-12-2017

ഈയാഴ്ചയിലെ വിജയി

VARSHA S. HSS, Sreekrishnapuram

“അഭിനന്ദനങ്ങള്‍”

ശരിയുത്തരങ്ങളയച്ചവര്‍:

  1. VARSHA S. HSS, Sreekrishnapuram
  2. Revathy K M, Trippunithura
  3. Uma Neelamana

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

शोभते तारकं यथा – 23-12-2017

 

 

नूतनी समस्या 

“शोभते तारकं यथा”

Last date: 23-12-2017

 

ഒന്നാംസ്ഥാനം നേടിയ സമസ്യ

ഗുരുനാഥസമക്ഷേ ന
സഭാമദ്ധ്യേ സ ഭാസതേ
ന ദീപ്തമാനേ മാര്‍ത്താണ്ഡേ
ശോഭതേ താരകം യഥാ

വി.ടി. ഹരിപ്രസാദ് കടമ്പൂര്

 

“വിജയികള്‍ക്ക് അഭിനന്ദനങ്ങള്‍”

जि एस् टी वरमेव हि – 16 -12 – 2017

नूतनी समस्या –

 

“जि एस् टी वरमेव हि”

Last date: 16-12-2017

 

ഒന്നാംസ്ഥാനം

राष्ट्रक्षेमं पुरस्कृत्य
मोदिनादीर्घदर्शिना।
कृतं राज्यविकासाय
जिएस्टि वरमेवहि।

Rajakrishnan Sreekrishnapuram

“വിജയികൾക്ക് അഭിനന്ദനങ്ങൾ

PRASNOTHARAM 16-12-2017

प्रश्नोत्तरम्।

 

 

 

Last date: 16-12-2017

 

  1. एतेषु कः प्रयोगः साधुः ?(क) ग्रामस्य परितः(ख) ग्रामं परितः (ग) ग्रामेण परितः
  2. कर्मणि प्रयोगे कर्ता कस्यां विभक्तौ प्रयोक्तव्यः ?(क) प्रथमायां (ख) तृतीयायां (ग) पञ्चम्यां
  3. उपमालङ्कारवाचकशब्दः — (क) एव (ख) मन्ये (ग) इव
  4. “बहुजनहिताय बहुजनसुखाय ” एतत् ध्येयवाक्यम् (क) दूरदर्शिन्याः (ख) दूरवाण्याः (ग) आकाशवाण्याः
  5.   ” ताराप्पूर् ” इति नगरं कथं विख्यातम् ? (क) आणवनिलयेन (ख) नक्षत्रपठनकेन्द्रेण (ग) मत्स्यबन्धनकेन्द्रेण
  6. ” स्म ” योगे भूतकालार्थः कस्य लकारस्य भवति ? (क) लिट् (ख) लट् (ग) लङ्
  7. नारायणीयं कस्मिन् काव्यविभागे अन्तर्भवति ? (क) नीतिकाव्ये (ख) महाकाव्ये (ग) स्तोत्रकाव्ये
  8. कालिदासस्य अभिमततमा नगरी का इति विज्ञायते ? (क) वाराणसी (ख) अवन्ती (ग) उज्जयिनी
  9. एषु व्याकरणकारः कः ? (क) वसिष्ठः (ख) पाणिनिः (ग) कपिलः
  10. आधारार्थबोधिनी विभक्तिः — (क) सप्तमी (ख) पञ्चमी (ग) तृतीया

ഈയാഴ്ചയിലെ വിജയി

DEVAN, kapothan@gmail.com

“അഭിനന്ദനങ്ങള്‍”

ശരിയുത്തരമയച്ചവര്‍:

  1. DEVAN, kapothan@gmail.com
  2. Arshadevi M P, Highersecondary School, Sreekrishnapuram
  3. Vasudha Neelamana, vasudhaneelamana@gmail.com
  4. Sophia E V, GHSS Kottayi
  5. Smitha Nambiar, GHS Nellikkurussi
  6. Bushara V, PGUPS Nediyanga Kannur
  7. Dilkrishna C S, Std 7B St.Marys HS Chengaloor
  8. Uma, neelamana.uma@gmail.com

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

PRASNOTHARAM – 09-12-2017

 

प्रश्नोत्तरम्

 

Last date : 09-12-2017

 

  1. ध्वनेः आचार्यः कः ?
  2. कति भासनाटकानि सन्ति ?
  3. “यास्यत्यद्य शकुन्तलेति हृदयं  ” कस्य उक्तिरियम् ?
  4. नागानन्दं कस्य कृतिः भवति ?
  5. “दैवायत्तं कुले जन्म मदायत्तं तु पौरुषम्  ” कस्य वचनम् ?
  6. तर्कसङ्ग्रहस्य कर्ता कः ?
  7. कालटी श्रीशङ्कराचार्य संस्कृत सर्वकलाशालायाः अधुनातन उपकुलपतिः (Vice Chancellor ) कः ?
  8. दक्षिणकेरलस्य समुद्रतीरे आगतस्य जञ्जावातस्य (Storm ) नाम किम् ?
  9. चैनामध्ये  प्रचलिते एष्यन् मारत्तोण् चाम्प्यन् षिप् ( Asian Marathon Championship ) स्पर्धायां सुवर्णं प्राप्तः प्रथमभारतीयः कः ?
  10. अष्टचत्वारिंशत्तमस्य गोवा अन्ताराष्ट्र चलचित्रोलत्सवे उत्तमा नटी (Best Actress )  का ?

ഈയാഴ്ചയിലെ പ്രശ്നോത്തരമത്സരവിജയി

RAJALAKSHMI A

NATIONAL HSS IRINJALAKUDA

“അഭിനന്ദനങ്ങള്‍”

ഉത്തരങ്ങളയച്ചവര്‍:

  1. RAJALAKSHMI A, National HSS Irinjalakuda
  2. KEERTHI,  sagarkeerthana1@gmail.com
  3. ATHULYA, Holy Cross HSS, Mapranam
  4. SMITHA NAMBIAR, GHS Nallikkurussi
  5. GOKUL P, Gokulam House, Thottakkara, Ottappalam
  6. RAJANI P G, Anangannadi HSS, Panamanna, Ottappalam
  7. UMA NEELAMANA, neelamana.uma@gmail.com
  8. SEETHA K KAPOTHAN, kapothan@gmail.com

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

नैव जानामि भाषितुम् – 09-12-2017

 

नूतनी समस्या –

“नैव जानामि भाषितुम्”

Last Date : 09-12-2017

 

ഒന്നാംസ്ഥാനം

ഭാഷാസു മധുരാം മുഖ്യാം
ദിവ്യാം ഗീർവാണ ഭാരതീം
മേ തു വിദ്വത്സഭാമധ്യേ
നൈവ ജാനാമി ഭാഷിതും

Sankaranarayanan

“വിജയികൾക്ക് അഭിനന്ദനങ്ങൾ”

 

PRASNOTHARAM – 02-12-2017

 

प्रश्नोत्तरम्

 

 

 

  1. केरलवात्मीकिः कः?
  2. अकुहविसर्जनीयानां स्थानं किम्?
  3. ‘मुहूर्तं ज्वलितं श्रेयः न तु धूमायितं चिरम्’- कस्मात् ग्रन्थादुद्धृतमिदं वचनम्?
  4. ‘सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च वंशानुचरितं चैवेति’ – कस्य लक्षणमिदम्?
  5. मालतीमाधवस्य कर्ता कः?
  6. उत्तिष्ठत जाग्रत, प्राप्य वरान्निबोधत – कस्य उपनिषदः वाक्यमिदम्?
  7. अभिज्ञानशाकुन्तले अभिज्ञानं किम्?
  8. केरलराज्ये आरक्षिदले प्रथमवनिता डी.जी.पी का?
  9. भारते प्रथमतया वैद्युतलोकयानं समारब्धं राज्यम्?
  10. २०१७ तम ब्रिक्स् सम्मेलनं कस्मिन् राष्ट्रे भवति?

ഇത്തവണ മൂഴുവന്‍ ശരിയുത്തരങ്ങളും അയച്ചവര്‍ ആരുമില്ല. എങ്കിലും 9 ശരിയുത്തരങ്ങള്‍ അയച്ചവരില്‍ നിന്നു് തെരഞ്ഞെടുത്ത സീത കെ. കപോതന്‍ എന്നയാളെ വിജയിയായി പ്രഖ്യാപിക്കുന്നു. പങ്കെടുക്കുന്നവര്‍ ഉത്തരങ്ങളുടെ കാര്യത്തില്‍ കൂടുതല്‍ സൂക്ഷ്മത പുലര്‍ത്തുമല്ലോ.

ശരിയുത്തരങ്ങള്‍:

  1. वल्लत्तोल् नारायण मेनोन्
  2. कण्ठः
  3. महाभारतम्
  4. पुराणम्
  5. भवभूतिः
  6. कठोपनिषत्
  7. अङ्गुलीयकम्
  8. आर्. श्रीलेखा
  9. हिमाचलप्रदेशः
  10. चीना।

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

सर्वज्ञ इव जीवति – 02-12-2017

 

नूतनी समस्या

 

“सर्वज्ञ इव जीवति”

Last date: 02-12-2017

 

ഒന്നാംസ്ഥാനം

വിജ്ഞാനലവലാഭേന
കിഞ്ചിജ്ഞോപി ജനസ്സദാ
ജ്ഞാതിനാം സുഹ‌ൃദാം മധ്യേ
സര്‍വജ്ഞ ഇവ ജീവതി

ഹരിപ്രസാദ് വി.ടി. കടമ്പൂര്

“വിജയികള്‍ക്ക് അഭിനന്ദനങ്ങള്‍”