Category Archives: Online Magazine

कविता – टि. वत्सलादेवी।

त्यज मां सुहृदः।

एकशतात्मकवर्षाणि जीवितं

यापितोहं भूमौ तुष्टिपूर्णम्।

भूलोकवासि मनुजास्तुमामद्य

त्याज्य इत्येवं प्रघोषयन्ति।।

पारिस्थितिक विपत्तिति घोषणम्

श्रूयते सर्वदा दिक्षु दिक्षु।

भूतले जीविसहस्राणां सञ्चयः

आदिमकाले अनादिकाले। ।

मृत्युमुपगताः मृण्मयो भूताश्च

भूगर्भगर्ते गताश्च मेदः।

वर्षाण्यतीतान्ययुतसहस्राणि

रासविपर्ययो जात ऐव।

पेट्रोळियमिति नामकं वस्तु तत्

भूगर्भसञ्चयस्तत्र तत्र।

बुद्घिमन्तःखलु मानवाः ते द्रुतं

मेदिनीं दोहनं कर्तुकामाः ।।

यन्त्रखनित्रादि नूतनवस्तूनि

निर्मीय सज्जाश्च व्यापृताश्च।

आनीय वस्तुं च व्यस्तञ्च कृत्वा तु

मर्त्यस्योपकारकं चकार।

शास्त्रपरीक्षणं देशोपकारकं

तत्कदाचित्परं दोषरूपम्।

वाहनानां शीघ्र धावनं टार्

धूमरहितमहानसञ्च।

भाररहित वहनीयवस्तूनि

वश्यमनोहर शिल्पाश्च भो

रूपविपर्यये दक्षो हमत्र मे

वक्रतां शीघ्रतां क्षिप्रसाध्यम्।

अल्पोहमत्र मेस्थानं तथाप्यहं

पेट्रोलियोत्पन्न एव मित्र।

नित्योपयोगीनि वस्तून्यनेकानि

मदायत्तजातानि भूतलेत्र।

अन्योपकाराश्च सन्ति अनेकाश्च

यावच्च सत्गुणवान् च नाहम्।

मृणमयभूमावयुतसंवत्सर

कालमतीतेपि नैव नाशो ।।

भूयादतो भूमेर्सत्तां विनश्यति

भूतलवासिनां नाशहेतु

वशयललितमनोहरभावेन

आगत घोरपिशाच एव।।

जाग्रत घोषणं श्रुण्वन्तु मानवा

स्वात्मविपदं परित्यजन्तु।

हस्ते तु स़ञ्चिकामादाय गच्छन्तु

मह्यं क्यजन्तु नराश्च भू।।

आत्मसमर्पणं कर्तुमिच्छाम्यहं

भूयो पि भूमातुश्रेयसेद्य।

सात्विकश्रेष्ठमुनिसत्तमैरिव

सन््त्यजे मामकजीवनं हि।।

वेदगणितसूत्राणि। by Raman kizhakkedath.

१. एकाधिकेन पूर्वेण।

ഈ സൂത്രവാക്യത്തിന്റെ അര്‍ത്ഥം മുമ്പുള്ളതിനേക്കാള്‍ ഒന്ന് അധികം എന്നാണ്. ഇതിന്റെ ഒരു ഉപയോഗം 5എന്ന അക്കത്തില്‍ അവസാനിക്കുന്ന സംഖ്യകളുടെ വര്‍ഗ്ഗം കാണുന്നതിനാണ്.

ഉദാഹരണമായി 15-ന്റെ വര്‍ഗ്ഗം കാണുവാന്‍ 1/5 എന്നിങ്ങനെ എഴുതുക. 5-ന്റെ വര്‍ഗ്ഗം എല്ലായ്പോഴും 25ആയിരിക്കും. പിന്നീട് 1 ആണ് പൂര്‍വ്വമായി വരുന്ന സംഖ്യ. ഇതിനേക്കാള്‍ 1 അധികം =2. 2നെ 1 കൊണ്ട് ഗുണിക്കുക =2. അപ്പോള്‍ 2/25 അഥവാ 225 എന്നു കിട്ടുന്നു.

2/5-ന്റെ വര്‍ഗ്ഗം കിട്ടുവാനായി 2+1 = 3. ഇതില്‍ 2-നെ 3 കൊണ്ട് ഗുണിക്കുക. 6 എന്ന് കിട്ടും. ഇപ്പോള്‍ 6/25 അഥവാ 625 എന്ന് വര്‍ഗ്ഗം കിട്ടുന്നു.

ഇപ്രകാരം..

संख्या पूर्वसंख्या एकाधिकम् वर्गसंख्या വര്‍ഗ്ഗം
15 1/5 1 2 2/25 225
25 2/5 2 3 6/25 625
35 3/5 3 4 12/25 1225
45 4/5 4 5 20/25 2025
55 5/5 5 6 30/25 3025
65 6/5 6 7 42/25 4225
75 7/5 7 8 56/25 5625
85 8/5 8 9 72/25 7225
95 9/5 9 10 90/25 9025
105 10/5 10 11 110/25 11025

എന്ന് കാണാവുന്നതാണ്.

ഇതിന്റെ വപരീതം ചെയ്താല്‍ 25-ല്‍ അവസാനിക്കുന്ന സംഖ്യകളുടെ വര്‍ഗ്ഗമൂലം കാണാം.

ഉദാഹരണമായി 625-ല്‍ 6-നെ 2 ഘടകങ്ങളാക്കുക. തൊട്ടടുത്ത സംഖ്യകളായിരിക്കണം. അതായത് 2 ഗുണം 3. ഇതില്‍ ചെറിയ സംഖ്യ എടുക്കുക പിന്നീട് 25-ന്റെ വര്‍ഗ്ഗമൂലം 5 ഇടുക. 2/5 അഥവാ 25 എന്ന് കിട്ടുന്നു. 625 -ന്റെ വര്‍ഗ്ഗമൂലം 25 ആണ്.

ഇനി മറ്റു സംഖ്യകളുടെ വര്‍ഗ്ഗമൂലം കണ്ടുനോക്കൂ..

यदा तदा प्रयोगः – श्री एन्.के रामचन्द्रः।

यदा सूर्यः उदेति तदा कमलानि विकसन्ति। अस्मिन् वाक्ये कमलानां विकासः सूर्योदयसमये इत्याशयमस्ति। सूर्योदयः प्रसिद्धः कमलानां विकासः अप्रसिद्धः। अतः व्यक्तस्य व्यापारस्य सूचना यदा- तदा प्रयोगेन साध्यते।

‘यस्य च भावेन भावलक्षणम्’ इति सूत्रम्। भावस्य सप्तमीप्रयोगे अपि अयमेवार्थः। यथा – सूर्ये उदयति कमलानि विकसन्ति। अस्य प्रोयगस्य सति सप्तमि प्रयोगः इति कथ्यते। गोसु दुह्यमानासु गतः इत्युक्ते गमनसमयः कः इति व्यक्तता नास्ति। परं गोदोहनसमयमधिकृत्य व्यक्तता अस्ति। अतः गमनं गोदोहनवेलायामेव इति निर्णयः।

उदा-       यदा अध्यापकः कक्ष्यायां प्रविशति तदा छात्राः उत्तिष्ठन्ति।

यदा घण्टानादः श्रुतः तदा छात्राः भोजनार्थं गताः।

यदा मेघाः गर्जन्ति तदा मयूराः नृत्यन्ति।

।।ककारपरिचायनम्।। (सम्भाषणकविता) हरिप्रसाद्,वि.टि.कटम्बूर्।

 

 

 

 

 

कुतः आगच्छति मित्र, भवान्?
आगच्छामि मम भवनात्।
रात्रौ गच्छति कुत्र सखे?
आपणमधुना गच्छामि।
किमर्थम्  आपणगमनं ते?
आवश्यकमपि लवणं मे ।
किं तव हस्ते मम मित्र?
मामकहस्ते करदीपः

(अर्धहोरानन्तरम्)

कदा भवान् प्रत्यागतवान्?
प्रत्यागतवानधुनाहम्।
कति(कियत्) रूप्यकाणि लवणस्य?
दशरूप्यकाणि लवणस्य।
कथं  भवान् प्रत्यागतवान्?
केवलपादोस्म्यागतवान्।
पुनर्मिलावः शुभरात्रिः
तथास्तु मित्र, गच्छामि।।
(अस्याः कवितायाः प्रकाशनाधिकारः लेखके निक्षिप्तम्)

आयुर्दानं महादानम्। – डो. कोरमङ्कलं कृष्णकुमारः

 

 

 

 

गशास्त्रे तन्त्रशास्त्रे आयुर्वेदे
यमः।

नियमः।

आसनम्।

प्राणायामः।

प्रत्याहारः।

ध्यानम्।

धारणा।

समाधिः।

ललाटः।

हस्तौ।

उरः।

पादौ।

जानू।

कायः।

बालः।

ग्रहः।

ऊर्ध्वाङ्गः।

शल्यः।

दंष्ट्रा।

जरा।

वृषः।

आयुर्वेदचिकित्सापद्धत्याःअष्टाङ्गान्येव अत्र प्रतिपाद्यः।  ആയുര്‍വേദത്തിനു പുറമെ, യോഗശാസ്ത്രത്തിലും തന്ത്രശാസ്ത്രത്തിലുമൊക്കെ അഷ്ടാംഗങ്ങളെക്കുറിച്ച് പ്രതിപാദിക്കുന്നുണ്ട്.

बालकविताः – मुत्तलपुरम् मोहन्दास्।

१. अमृतमेव जलम् 
मृदुलमथ च निर्मलं जलं सादापि शीतलं 
भवति जीवनञ्च सर्वप्राणिनां महीतले ।
अक्षयं जलं सादापि पक्षपातरहितमस्ति
लक्ष्यमस्य समतलं सदा तथा च  तिष्ठाति ।
सलिलममृतसन्निभं भवति सर्वतोमुखं  
सुखदमपि च पुष्करं  सकलजीवरक्षकम् ।
विपुलवैभवान्वितं अतुलगुणगणावहं
सततमस्य रक्षणं करोतु जीवरक्षणम् ।।
२. सूर्योऽहम्
प्रात:काले पूर्वस्यां दिशि
उच्चस्थोऽहं मध्याह्ने ।
पुनश्च सायं पश्चिमभागे 
ततश्च प्रात: पुनरागमनम्।।
स्पृशञ्च नित्यं करैस्सहस्रै:
प्रबोधयेऽहं सुप्तानखिलान्।
नियुज्य तान् निजकर्मणि पश्चा-
त्तनोति मामकमूर्जमनन्तम्।।

मित्रोऽहं सर्वेषां मित्रं 
शत्रुरहं सततं तिमिराणाम् ।
चक्षुरहं जगतामपि नित्यं 
रक्षक एवाहं सकलानाम् ।।

अधुनातननीतिसारः।डो. हरिप्रसाद् कटम्पूर् ।

(प्रसिद्धानां नीतिसारश्लोकानां कालिकमाक्षेपहास्योपेतञ्च छायानुकरणम्)

 

 

 

 

.            सर्वे भवन्तु रोगार्ताः।

               सर्वे सन्तु च निर्धनाः।

               सर्वे दुःखानि पश्यन्तु

               मामेकं च सुखीं कुरु।।
.            किं वदन्तिं छलं ब्रूयात्

               न ब्रूयात् सत्यमेकदा।

               अप्रियन्तु सदा ब्रूयाद्

               एष धर्मोधुनातनः।।
.            नह्युद्यमेन सिद्ध्यन्ति

               कार्याणि तु मनोरथैः।

              अलसाय स्वपुत्राय

               पिता यच्छति भोजनम्।।

.            शुक्लपक्षे तथा कृष्णे

               न हि चन्द्रस्य तुल्यता।

               सम्पत्तौ च विपत्तौ च

               महतां नैकरूपता।।
.            सर्वं दैवमिति ज्ञात्वा

               त्यजेदुद्योगमात्मनः।

               अतिशीतजलं लब्धं

               विनोद्योगं हिमालयात्।।

.            उत्सवे व्यसने चैव

               विवाहे विजये तथा।

               ददाति मद्यं यो भूरि

               स एव प्रियबान्धवः।।

.            अयं निजः परो वेति

               गणना लघुचेतसाम्।

               विशालहृदयानान्तु

               स्त्रियः सर्वाः स्वपत्नयः।।

 

.            अन्तर्जालाच्च पादन्तु

               पादं शिष्यस्तु टीवितः।

               पादन्तु दूरवाण्याश्च

               पादं मित्राच्च स्वीकुरु।।

 

.            शीघ्रता स्पष्टता मौढ्यं

               गद्गदं वायसस्वरम्।

               वाक्यस्यापूर्णता चेति

               षडेते पाठका गुणाः।।

 

१०.          धनं यस्य बलं तस्य

               निर्धनस्य कुतो बलम्?

              ‘क्वट्टेषन्संघमाहूय

               धनी शत्रून् विनश्यति।।

 

११.          न चिन्तयेत् विपत्तीनाम्

               आदावेव प्रतिक्रिया।

               न क्रीणाति गृहे रोगी

               आम्बुलन्स् नाम वाहनम्।।

 

१२.          कदम्बपुरवास्तव्य

               वाक्यसारमिदं द्वयम्।

               परोपकारो दुःखाय

               परद्रोहं सुखाय च।।

(एवं कदम्बपुरवास्तव्येन मया विलोमदृष्टिना निजमित्राणामुद्बोधनाय विरचिते

अधुनातननीतिसारे प्रथमो भागः असमाप्तः।।)

मम सन्ततसहचारी – मुत्तलपुरं मोहन्दास्।

कुतोपि गच्छति नैकाकी सः।

मया सहैव स सञ्चरति।

पदमनुपदमनुसरति स माम्।

कदापि त्यजति न मम साह्यम्।

सहैव क्रीडति हसति च रोदिति।

सहैव वदति च भक्षयति।

सहैव स्वपिति मया स च नित्यम्।

तथैव स्वापादुत्थानम्।

कुतः सः गच्छति नाहं जाने

तमसि विहाय च मामनिशम्

तथापि पुनरागच्छति शीघ्रं

प्रकाशस्फुरणे ममान्तिकम्॥

 

ध्येयवाक्यानि।

अल्पाक्षरैः अनन्त, गाम्भीर्य, गहनार्थयुक्तानि तादृशध्येयवाक्यानि गुरुः इव, मित्रमिव, श्रेयोभिलाषी इव अस्मान् निरन्तरं प्रेरयन्ति। जीवनयाने सत्प्रदर्शनं कुर्वन्ति। सूत्र, मन्त्र, तन्त्र, सूक्ति, सुभाषितरूपेण असंख्याकानि प्रेरणावाक्यानि सन्ति। तानि पठ्यमानाः जनाः नूतनोत्साहं, चैतन्यं, स्फूर्तिं च प्राप्नुवन्ति ।

उदाहरणरूपेण कानिचन ध्येयवाक्यानि पश्यामः

भारतप्रशासनादारभ्य अनेकप्राशासनिककार्यनिर्वहणसंस्थाः, प्रशासनिकतदितरविद्यासंस्थाः, स्वच्छन्दसेवाधार्मिकसांस्कृतिकसंस्थाः च विविधग्रन्थेभ्यः विविधसंस्कृतसूक्तीः ध्येयवाक्यरूपेण स्वीकृत्य स्व स्व लक्ष्यसाधने प्रेरणां लभन्ते। एतत् संस्कृतभाषायाः औन्नत्यं प्रकटयति ।

  • भारतमहाराज्येन “सत्यमेव जयते” इति मुण्डकोपनिषदः वाक्यं ध्येयवाक्यरूपेण स्वीकृतम्। भारतप्रशासनस्य राजमुद्रिकायाम् अङ्कितमिदं सर्वान् प्रेरयति। जनाः सर्वदा सत्यमार्गे जीवनं यापयेयुः इति भावेन एतद्वाक्यं स्वीकृतम्।
  • नेपालप्रशासनेन “जननी जन्मभूमिश्च स्वर्गादपि गरीयसी” इति मुण्डकोपनिषदः वाक्यं ध्येयवाक्यरूपेण स्वीकृतम्।
  • भारतस्य सर्वोन्नतन्यायालयस्य (Supreme Court Of India) ध्येयवाक्यं “यतो धर्मः ततो जयः”इति महाभारतात् स्वीकृतम्। यत्र धर्मः वर्तते तत्र हि विजयः निश्चयः इत्यर्थः।
  • भारतस्य लोकसभायाम् अध्यक्षस्थानस्य उपरि लिखितम् अस्ति – “धर्मचक्रप्रवर्तनाय” इति । तेन धर्मबुद्ध्या सभा चालयितव्या इति प्रेरणां लभतामिति चिन्तयित्वा तद्वाक्यं स्थापितम्।
  • भारतस्य डाक्तार् विभागस्य ध्येयवाक्यम् –“सेवा अस्माकं धर्मः” तदनुगुणतया उद्योगिनः अहर्निशं सेवारताः भवन्ति।
  • भारतीय रैल् विभागस्य वाक्यम् – “श्रम एव जयते”। श्रमजीविनः, कर्मकराः जनानां सुखयात्रार्थं कार्यं कुर्वन्ति। रैल् विभागं विजयमार्गे चालयन्ति च।
  • भारतस्य जीवनबीमानिगमः (लैफ़् इन्षुऱन्स् कोर्पऱेषन् ओफ़् इन्डिया) इति संस्था श्रीमद् भगवद्गीतायाः “योगक्षेमं वहाम्यहम्” इति वाक्यं ध्येयवाक्यरूपेण स्वीकृत्य जनानां योगक्षेमनिर्वहणार्थं व्यवस्थां करोति।
  • नभः स्पृशं दीप्तम्” इति ध्येयवाक्यं भारतीय वायुसेना इति संस्थायाः अस्ति। एतद् भगवद्गीतायाः एकादशाध्यायात् स्वीकृतम्। वायुसेनायाः शक्तिः दीप्तिः आकाशपर्यन्तं व्याप्तम् इत्यर्थं सूचयति एतद्वाक्यम्।
  • भारतीय नौ सेना “शं नो वरुणः” इति उपनिषद् मन्त्रं स्वीकृत्य प्रेरणां प्राप्नोति । जलाधिदेवस्य वरुणस्य अनुग्रहेण देशरक्षणकार्ये सर्वदा निमग्ना भवति।
  • आकाशवाणी “बहुजनहिताय बहुजनसुखाय” इति वाक्यानुगुणं जनानां हितार्थं, सुखार्थं, संगीत, साहित्य, सांस्कृतिकादि कार्यक्रमैः जनान् रञ्जयति।
  • दूरदर्शन् “सत्यं शिवं सुन्दरम्” इति सुन्दरसंस्कृतवाक्यं ध्येयवाक्यरूपेण स्वीकृत्य श्रव्य, दृश्यमाध्यमेन जनमनोरञ्जनकार्यक्रमान् योजयति।
  • राष्ट्रिय विद्याभ्यासगवेषणप्रशिक्षण परिषदः (ऎन् सी ई आर् टि) ध्येयवाक्यम् “असतो मा सद्गमय” इति वर्तते।
  • केन्द्रीय विद्यालय संघटनम् इति केन्द्र सर्वकारस्य विद्या विभागस्य ध्येयवाक्यमस्ति “तत्त्वं पूषण्णपावृणु” इति ईशावास्योपनिषदः मन्त्रः।
  • ग्रामीण विद्यार्थीणां विद्याविकासार्थं केन्द्र सर्वकारेण संस्थापित नवोदय विद्यालयानां प्रेरणवाक्यम् “प्रज्ञानं ब्रह्म” इति महावाक्यम्। एतत् तैत्तरीय उपनिषदः उद्धृतम्। प्रज्ञानम् एव ब्रह्मस्वरूपम्। अतः ज्ञानं सम्पादनीयम्।
  • भारत राष्ट्रीय शास्त्रीय संस्थया (Indian National Science Acadamy) यजुर्वेदात् स्वीकृतं ध्येयवाक्यं तत् “हवयामि र्भगः सवितुर्वरेण्यम्”।
  • भारतीय पाळमार्ग रक्षण बलः (Indian Railway Protection Force) इत्यस्य प्रेरणवाक्यं “यशो लभस्व” इति। विधि नियमपालनेन कीर्तिं प्राप्नुहि इति स्फूर्तिं ददाति एतत् वाक्यम्।
  • इन्डियन् ऎक्स्प्रस् इति प्रसिद्ध आंग्ल वार्तापत्रिकायाः ध्येयवाक्यं “सर्वत्र विजयम्” इति।
  • विद्याभारती प्रमुखस्वच्छन्द विद्यासंस्था जातीयस्तरे नैक विद्यालयात् चालयति । तेषु विद्यालयेष् भारत्यविद्यापद्धत्या विद्याबोधनं कुर्वन्ति। तस्याः विद्यासंस्थायाः ध्येयवाक्यं “सा विद्या या विमुक्तये” इति उपनिषद्वाक्यम्। विद्या केवलम् उदरपोषणार्थं न संसारबन्धं विमुक्तिरूप मोक्षप्राप्तिः एव। तादृशी विद्या आध्यात्मिकी विद्या एव, इति विद्यायाः परमार्थतत्त्वं ज्ञापयति एतद् ध्येयवाक्यम्।
  • न केवलं भारतदेशे, परन्तु विश्वे सुप्रसिद्ध आध्यात्मिक तथा सेवा संस्था श्री रामकृष्णमठः (Sri Rama Krishna Mission) तत्मठस्य ध्येयवाक्यम् “तन्नो हंसः प्रचोदयात्” परमात्मा बुद्धिं सत्यमार्गे प्रचोदयात् इत्यर्थः। श्री रामकृष्णपरमहंसगुरोः आशयान् विश्वव्याप्तान् कर्तुं स्वामी विवेकानन्देन स्थापितः अयं मठः।
  • हरियाना राज्यस्य धयेयवाक्यं “योगः कर्मसु कौशलम्” एतत् श्रीमद् भगवद्गीतायाः उद्धृतम्।
  • देहली विश्वविद्यालयेन स्वीकृतं ध्येयवाक्यं “निष्ठा धृतिः सत्यम्”। ध्येयनिष्ठा, धैर्यं, सत्यं च एतत् त्रयम् अवश्यम् अनुष्ठेयम्।
  • आन्ध्रप्रदेशे विशाखपट्टणस्थ प्रसिद्ध आन्ध्रविश्वकला परिषत् (Andhra University) स्वध्येयवाक्यं “तेजस्विनावधीतमस्तु” इति उपनिषदः स्वीकृतम्। गुरुशिष्यौ तेजोवन्तौ भूत्वा मिलित्वैव अध्ययनं करणीयं परस्परं रक्षकौ भूत्वा सुखदुःखे सहैव अनुभवन्तौ द्वेषं विना अध्ययनम् अध्यापनञ्च करणीयमिति उपनिषदाम् आदेशः अस्ति।
  • आन्ध्रप्रदेशस्थ उच्चमाद्यमिक शिक्षासंस्था (Intermediate Board) इत्यस्य ध्येयवाक्यं “विद्यया अमृतमश्नुते” इत्यस्ति।
  • श्री सत्यसाइ मानितविश्वविद्यालयस्य ध्येयवाक्यं “सत्यं वद धर्मं चर” इति तैत्तरीय उपनिषद्वाक्यम्। सत्यं भाषितव्यं, धर्मेण वर्तितव्यमिति च मानवस्य कर्तव्यं निर्दिष्टम् उपनिषदा।
  • आचार्य नागार्जुन विश्वविद्यालयस्य (Acharya Nagarjuna University, Guntur) ध्येयवाक्यं “सत्ये सर्वं प्रतिष्ठितम् ” इति उपनिषद्वाक्यम्। सत्ये सर्वधर्माः निहिताः। अतः सत्यपालनं सर्वैः अनुष्ठेयम् इति प्रेरणां प्राप्तुं तेन स्वीकृतम्।
  • केरळविश्वविद्यालयस्य ध्येयवाक्यं “कर्मणि व्यज्यते प्रज्ञा” इत्यस्ति।
  • केरळराज्यस्य महात्मागान्धी विश्वविद्यालयस्य ध्येयवाक्यं “विद्यया अमृतमश्नुते” इत्यस्ति। विद्यया मनुष्यः अमरत्वं प्राप्नोति । अतः सर्वः विद्यावान् भवेदिति उपनिषद्वाक्यं प्रेरयति।

एवं बहुविध संस्कृतसूक्तयः अस्मान् निरन्तरं प्रेरयन्ति, एषा संस्कृतभाषायाः महिमा अस्ति।

विजयते तवेप्सितम् – श्री मुत्तलपुरं मोहनदासः।

गदधीश! त्वां स्तुवन्ति सकलमानवास्सदा

निगदितो मनीषिभिश्च त्वं परात्मदैवतम्।

विजयते तवेप्सितं सदापि जगति निश्चितं

सदयमातनोतु नित्यमङ्गलं दयानिधे!

दिनकरं दिने दिने दिनात्यये निशाकरं

पुनरसंख्यतारका विलोकयामहे दिवि।

अहो! विचित्रमद्भुतं त्वदीयसर्गवैभवं

कथं नु पारयेम तस्य संस्तवाय हे प्रभो!

सागरे समुद्धते समुन्नते च पर्वते

द्योतते विभो! भवद्गभीरता नमोस्तु ते।

त्वां स्तुवन्ति कलकलं खगाश्च निम्नगाश्च भो!

त्वां वदन्ति सर्वशक्तमिति च तत्त्ववेदिनः।

जगदहो कियन्मनोज्ञमथ च मर्त्यजीवितं

नियतमत्र जन्म लब्धमिति च पुण्यहेतुकम्।

सफलमस्तु त्वत्कृपावरेण भुवनजीवनं

सकललोकनाथ! दुरितमोचनं विदेहि भो!