।।ककारपरिचायनम्।। (सम्भाषणकविता) हरिप्रसाद्,वि.टि.कटम्बूर्।

 

 

 

 

 

कुतः आगच्छति मित्र, भवान्?
आगच्छामि मम भवनात्।
रात्रौ गच्छति कुत्र सखे?
आपणमधुना गच्छामि।
किमर्थम्  आपणगमनं ते?
आवश्यकमपि लवणं मे ।
किं तव हस्ते मम मित्र?
मामकहस्ते करदीपः

(अर्धहोरानन्तरम्)

कदा भवान् प्रत्यागतवान्?
प्रत्यागतवानधुनाहम्।
कति(कियत्) रूप्यकाणि लवणस्य?
दशरूप्यकाणि लवणस्य।
कथं  भवान् प्रत्यागतवान्?
केवलपादोस्म्यागतवान्।
पुनर्मिलावः शुभरात्रिः
तथास्तु मित्र, गच्छामि।।
(अस्याः कवितायाः प्रकाशनाधिकारः लेखके निक्षिप्तम्)

Leave a Reply

Your email address will not be published. Required fields are marked *