कविता – टि. वत्सलादेवी।

त्यज मां सुहृदः।

एकशतात्मकवर्षाणि जीवितं

यापितोहं भूमौ तुष्टिपूर्णम्।

भूलोकवासि मनुजास्तुमामद्य

त्याज्य इत्येवं प्रघोषयन्ति।।

पारिस्थितिक विपत्तिति घोषणम्

श्रूयते सर्वदा दिक्षु दिक्षु।

भूतले जीविसहस्राणां सञ्चयः

आदिमकाले अनादिकाले। ।

मृत्युमुपगताः मृण्मयो भूताश्च

भूगर्भगर्ते गताश्च मेदः।

वर्षाण्यतीतान्ययुतसहस्राणि

रासविपर्ययो जात ऐव।

पेट्रोळियमिति नामकं वस्तु तत्

भूगर्भसञ्चयस्तत्र तत्र।

बुद्घिमन्तःखलु मानवाः ते द्रुतं

मेदिनीं दोहनं कर्तुकामाः ।।

यन्त्रखनित्रादि नूतनवस्तूनि

निर्मीय सज्जाश्च व्यापृताश्च।

आनीय वस्तुं च व्यस्तञ्च कृत्वा तु

मर्त्यस्योपकारकं चकार।

शास्त्रपरीक्षणं देशोपकारकं

तत्कदाचित्परं दोषरूपम्।

वाहनानां शीघ्र धावनं टार्

धूमरहितमहानसञ्च।

भाररहित वहनीयवस्तूनि

वश्यमनोहर शिल्पाश्च भो

रूपविपर्यये दक्षो हमत्र मे

वक्रतां शीघ्रतां क्षिप्रसाध्यम्।

अल्पोहमत्र मेस्थानं तथाप्यहं

पेट्रोलियोत्पन्न एव मित्र।

नित्योपयोगीनि वस्तून्यनेकानि

मदायत्तजातानि भूतलेत्र।

अन्योपकाराश्च सन्ति अनेकाश्च

यावच्च सत्गुणवान् च नाहम्।

मृणमयभूमावयुतसंवत्सर

कालमतीतेपि नैव नाशो ।।

भूयादतो भूमेर्सत्तां विनश्यति

भूतलवासिनां नाशहेतु

वशयललितमनोहरभावेन

आगत घोरपिशाच एव।।

जाग्रत घोषणं श्रुण्वन्तु मानवा

स्वात्मविपदं परित्यजन्तु।

हस्ते तु स़ञ्चिकामादाय गच्छन्तु

मह्यं क्यजन्तु नराश्च भू।।

आत्मसमर्पणं कर्तुमिच्छाम्यहं

भूयो पि भूमातुश्रेयसेद्य।

सात्विकश्रेष्ठमुनिसत्तमैरिव

सन््त्यजे मामकजीवनं हि।।

Leave a Reply

Your email address will not be published. Required fields are marked *