Category Archives: News Updates

सुषमा स्वराज् वर्या निर्याता, राजनैतिकमण्डले प्रियङ्करी नेत्री आसीत्।

नवदिल्ली- वरिष्ठा भा.ज.पा. नेत्री तथा विदेशकार्यमन्त्रिचरा च सुषमा स्वराज् वर्या दिवंगता। दिल्ली एयिंस् चिकित्सालये सा एहिकं देहं तत्याज। हृदयाघात एव मृत्युकारणमिति सूचना। सा 67 वयस्का आसीत्। मरणाद् ईषद् होरायाः पूर्वं काश्मीर् विषये प्रधानमन्त्रिणं नरेन्द्रमोदीवर्यं ट्विट्टर् द्वारा सा अभ्यनन्दयत्।

     भा.ज.पा. दलस्य तथा अन्येषां विपक्षिदलानां च प्रियङ्करी आसीत् सा। स्वकीयेन राजनैतिकवैदग्ध्येन राष्ट्रान्तरे संलग्नानां असंख्यानां प्रवासिनां साहाय्यम् अनया महाभागया व्यदधात्।

     अनारोग्यकारणेन गते लोकसभानिर्वाचने सा प्रत्याशी नासीत्। तथापि समाजमाध्यमद्वारा सा राजनैतिकमण्डले कर्मकुशला आसीत्। समाजमाध्यमद्वारा सामाजिकान् प्रति सुदृढं बन्धम् सा पर्यपालयत्। अत एव आराष्ट्रं वहवः आराधकाः तां स्तुवन्तः  अवर्तन्त।

मधुरस्मितम्- बालकानां कृते विश्वे प्रथमं संस्कृतचलनचित्रम्।

एरणाकुलम्- विश्वे प्रथमतया वालकानां कृते निर्मीयमाणं संस्कृतचलनचित्रं भवति मधुरस्मितम्। अस्य पूजा तथा पिञ्जोद्घाटमकर्म सुसम्पन्नम्। संस्कृतं निर्माणसंघस्य  केतने प्रस्तूयमानस्य अस्य चित्रस्य निदेशकः सुरेष् गायत्री वर्यः भवति। निसार् वर्यः निदेशकत्वनिरीक्षणं विदधाति। सानिमोल् के.एस्. सहनिदेशिका भवति।

अस्य वालचलचित्रस्य कथां बिजिला किषोर् कुमार् विदधाति तथा अरुण् नेल्लनाट् पटकथां च विदधाति। गीतप्राधान्ययुक्तस्य अस्य चित्रस्य कृते सुरेष् विट्टियरम्, बिजिला किषोर् कुमार्, डो. कुमार् प्रभृतयः गानानि रचयामासुः। एषां गानानां संगीतम् राजेषु नारायणः व्यदधात्। रुग्मा, अय्फुना, नुजुम्, अर्या एं नायर् इत्येताः गीतानि आलपन्।

केरलीयाः संस्कृताध्यापकाः छात्राश्च अस्य चित्रस्य नेपथ्ये प्रवर्तन्ते। सार्वजनीनविद्यालयानां छात्राणां च उत्कृष्टतायाः कथा एवेदं चलनचित्रं अस्मान् वदति। छात्राणां कृते एकं आध्ययनचित्रमपि भवति मधुरस्मितम्। अस्य लाभं केरलस्य प्रलयानन्तरपुनारचनायै मुख्यमन्त्रिणः दुरिताश्वासनिधौ निक्षेप्स्यतीति निदेशकः अवदत्।

चलनचित्रमिदं शिसुदिने प्रदर्शनाय सज्जं भविष्यति।

जम्मू-काश्मीरस्य विशिष्टाधिकारः निरस्तः। राज्यं द्विधा विभक्तम्, प्रजातन्त्रे कृष्णदिनमिति विपक्षदलानि।

नवदिल्ली- जम्मू-काश्मीरस्य विशेषाधिकारदायक‌ः संविधानस्य ३७०तमः खण्डः निरस्तः। एतत्सम्बन्धिनि आदेशे राष्ट्रपतिः रामनाथकोविन्दः हस्ताक्षरमकरोत्। राज्यं द्विधा विभक्तुमुद्दिष्टं देयकं गृहमन्त्री अमित् षा वर्यः एव प्रास्तौत्। काण्ग्रेस् दलस्य नेतृत्वे विपक्षदलानां कठिनं प्रतिषेधं विगणय्यैव देयकं प्रस्तुतम्। प्रधानमन्त्रिणः नरेन्द्रमोदीवर्यस्य वसतौ आयोजिते मन्त्रिमण्डलस्य विशिष्टाधिवेशने एवायं निर्णयः स्वीकृतः।
काश्मीरस्य विशिष्टाधिकारविषये भा.ज.पा दलं पूर्वमेव विपिरतिपत्तिं पर्कटयदासीत्। निर्वाचनप्रकटनपत्रिकायां एतद्विषयं दलेनानेन सूचितं चासीत्।

 

नक्षत्राणाम् अन्तरं निर्णीय क्षीरपथः न ऋजुविस्तृतः इति शास्त्रज्ञा अभ्युपगताः।

अस्माकं मातृनक्षत्रसमूहः क्षीरपथः वक्ररूपेण परस्परं संलग्नः न तु ऋजुरूपः इति ज्योतिश्शास्त्रज्ञानाम् नूतनः अभ्युपगमः। शास्त्रलोकस्य पूर्वज्ञानं परिवर्तयन् वार्स्वा विश्वविद्यालयीयाः गवेषकाः क्षीरपथस्य त्रिमानचित्रं बहिरानीताः।
एतदनुसारं सार्क दशसहस्रकोटि नक्षत्राणां समूहस्य अवस्थितिः तस्य केन्द्रात् परिवृत्य वक्ररूपेण वर्तते इति ज्ञायते। शतकेभ्यः पूर्वं इतरनक्षत्रसमूहैः सह परस्परघर्षणेनैव क्षीरपथस्य वक्रता सञ्जाता इति गवेषकाः गणयन्ति।

शिक्षाक्षेत्रे प्रथमम् अङ्कीयराज्यं भविष्यति केरलम्।

कोच्ची- राज्यस्थानां प्राथमिकविद्यालयानां कृते अङ्कीयोपकरणानां वितरणम् अन्तिमचक्रं प्राप्नोति। शिक्षाक्षेत्रे राष्ट्रस्य प्रथमम् आङ्कीयराज्यं केरलं भविता। अस्य प्रख्यापनम् ओक्टोबर् मासे भविता।

किफ्बी इति संस्थया दत्तानि २९२ कोटिरूप्यकाणि उपयुज्य प्रथमतः सप्तमपर्यन्तं ९९४१ विद्यालयेषु ५५००० अङकसंगणकानि २५१७० अन्यानि उपकरणानि च दास्यति। ८२००० प्राथमिकस्तरीयानाम् अध्यापकानां प्रशिक्षणमपि व्यदधात्। प्राथमिकछात्राणां कृते विविधविषयेषु कलिप्पेट्टी इति सूचनातान्त्रिकविद्याधिष्ठितानि उपकरणानि माध्यमिकछात्रेभ्यः ई@विद्या इति अङ्कीयसुविधा च दीयते।

मुत्तलाख् देयकं राज्यसभायामपि अङ्गीकृतम्।

नवदिल्ली- मुत्तलाख् निरोधनदेयकं राज्यसभायामङ्गीकृतम्। ८४ अङ्गानि विरुध्य ९९ अङ्गानां मतेनैव देयकं अङ्गीकृतम्। सूक्ष्मनिरीक्षणार्थं देयकं पृथक् समितेः पुरतः समर्पणीयमिति विपक्षदलानामावेदनं राज्यसभा मतदानेन निराकरोत्।

केन्द्रिय नियममन्त्री रविशङ्कर् प्रसाद् वर्यः एव देयकं राज्यसभायाः परिगणनायै समार्पयत्। लिङ्गनीतिः समत्वं मान्यता इत्यादीनि देयकस्य मुख्यांशः इति मन्त्री अवदत्। पूर्वं लोकसभया देयकम् अङ्गीकृतमासीत्। राष्ट्रपतेः हस्ताक्षरानन्तरं देयकं नियमः भविष्यति।

उन्नावो-बालिकायाः अपघातघटनायां भ.ज.पा. सदस्यं विरुध्य व्यवहारो गृहीतः।

लख्नौ- उन्नोवायां पीडिता बालिका अपघाते पतिता इत्यस्मिन् प्रकरणे भाजपा दलस्य सदस्यं कुल्दीप् सेन्गार् वर्यं विरुध्य व्यवहारो गृहीतः। बलात्सङ्गव्यवहारे कारायां बद्धस्य अस्य अपघाते भागभागित्वमस्तीति आरोपणे सञ्जाते एव व्यवहारो गृहीतः।

कुल्दीप् सेन्गारेण सहैव तस्यानुजं मनोज्सिंह् सेन्गार् वर्यं तथा अष्टौ अन्यान् सेवकाऩ् च विरुध्य व्यवहारः स्वीकृतः। एकवर्षपर्यन्तं कुल्दीप् सेन्गार् सोदरः मनोज् सिंह् सेन्गार् च कारायामेव आसीत्। तत्र कारायाम् एतौ गूढतन्त्रेण अपघातकाण्डं समुदपादयत् इति व्यवहारस्य विषयः।

बालिकां परिवारं च उन्मूलयितुं एतौ सोद्देश्यं प्रयतितवन्तौ इति पारिवारिकाणाम् आक्षेपानन्तरमेव व्यवहारः पञ्जीकृतः।

जलोपप्लवस्थले स्थगितात् रेल्यानात् यात्रिणः अरक्षीत्।

मुम्बै- अतिकठिनया वृष्ट्या मुम्बैनगरे जलोपप्लवो जातः। तत्र संलग्नात् रेल्यानात् यात्रिणः अरक्षीत्। द्वौ सैनिकोदग्रयानं षट् नौकाश्च संयुज्य एव रेल्यानान्तर्गतान् माकिं ७०० यात्रिणः रक्षितवन्तः। मुम्बै- कोल्हपूर् महालक्ष्मी एक्स्प्रस् रेल्यानमेव लोहमार्गे जलोपप्लवेन बड्लापूर्-वान्गणिमध्ये स्थगितम्। शुक्रवासरे रात्रावेवैषा घटना सम्पन्ना।
रेल्याने संलग्ना यात्रिकाः जङ्गमदूरवाण्यां चित्राणि गृहीत्वा साहाय्यमभ्यर्थ्य सामाजिकमाध्यमेषु प्राकाशयन्। अनेन अधिकारिणः रक्षाप्रवर्तनानि समारभन्त। १५ होरापर्यन्तं भोजनं पानीयजलं च विना जलसञ्चयमध्ये स्थगिताः आसन् इति यात्रिणः वार्ताहरान् व्यजिज्ञपत्।
आसमन्तात् जलोपप्लवेन हेतोः यात्रिणः रेल्यानात् बहिः नागन्तव्याः इति रेल् अधिकारिभिः विज्ञापितमासीत्। अतः रक्षाप्रवर्तनम् अनायासमभवत्।

विख्यातः कविः आट्टूर् रविवर्मा कालकबलीभूतः।

तृशूर्- विख्यातः कविः विवर्तकश्च आट्टूर् रविवर्मावर्यः दिवमगात्। स 88वयस्कः आसीत्। केन्द्र-केरल-साहित्य अक्कादमीपुरस्कारः अवाप्तवानयम्। तृशिवपुरस्थे निजीयचिकित्सालये आसीदस्य अन्त्यम्।

     केरलराज्यसर्वकारस्य उन्नतः पुरस्कारः एषुत्तच्चन् पुरस्कारः अनेन अवाप्तः। तद्वत् अन्ये बहवः पुरस्कारोऽपि अनेन लब्धः। आट्टूर् रविवर्मयुटे कवितकल्-भागं-1, भागं-2 इत्येतौ तस्य कवितासमाहारौ। सुन्दररामस्वामिवर्यस्य ओरु पुलिमरत्तिन्टे कथ प्रभृतीनि तमिल् नवीनानि अनेन विवर्तितानि। पुतुनानूर्, भक्तिकाव्यम् इत्येये कविताविवर्तनानि। कम्परामायणस्य विवर्तनं चलदासीत्।

     तृश्शिवपुरे आट्टूर् ग्रामे 1930 वर्षे कृष्णन् नम्पूतिरि-देवकियम्मादम्पत्योः पुत्रत्वेन अयं भूजातः। विविधेषु सर्वकारीयकलालयेषु प्राध्यापकपदवीमयम् अलञ्चकार। महात्मनोऽस्य देहवियोगे साहित्यलोकः अनुशोचनम् समार्पयत्।

यदि चिटिकां ददाति तर्हि चन्द्रगमनाय सन्नद्ध इति अटूर् गोपालकृष्णन् वर्यः।

भा.ज.पा. दलनेतुः गोपालकृष्णन् महाशयस्य अधिक्षेपभीषां परिहासरूपेण स्वीकृत्य प्रत्यूत्तरमदात् विख्यातः चलचित्रनिदेशकः अटूर् गोपालकृष्णन् वर्यः। केनापि चिटिका दीयते चेत् चन्द्रगमनाय सन्नद्धः, इतः पर्यन्तं पाकिस्थानप्रेषणमासीत् तेषाम् उद्यमः अधुना चन्द्रप्रेषणमिति परिवर्तितं यत् शुभसूचकमिति च स परिहासरूपेण अब्रवीत्।
जय श्रीराम् इति उद्घोषणं मया न अपलपितं परं तादृशमुद्घुष्य नरहत्यायां व्यापृतं जनमेव मया अपलपितम्। यदि मम कवाटमागत्य येनकेनापि श्रीरामनाममुद्घुष्यते तर्हि नूनं तैः सह अहमपि तदुद्घोषणं करोमि इति माध्यमैः सह साक्षाद्भाषणे अटूर् वर्यः अवदत्। प्रधानमन्त्रिणे प्रेषिते लेखे कोपि जनः मया दूषितः परं आराष्ट्रम् अनभिलषणीयां घटनां प्रचलतीत्येव सूचितमिति च तेन उक्तम्।
अस्मिन् प्रकरणे अटूर् वर्यं भीषयित्वा बहवः दूरवाणीसन्देशः उत्तरभारतादपि आगतः आसीत्। एतद्विरुध्य चलचित्रनिदेशकौ कमल्-टी.वी.चन्द्रन् वर्यौ रङ्गमागतौ। अपि च राजनैतिक-सामाजिकरंगस्थाः बहवः प्रतिषेधं सूचितवन्त‌ः।