जम्मू-काश्मीरस्य विशिष्टाधिकारः निरस्तः। राज्यं द्विधा विभक्तम्, प्रजातन्त्रे कृष्णदिनमिति विपक्षदलानि।

नवदिल्ली- जम्मू-काश्मीरस्य विशेषाधिकारदायक‌ः संविधानस्य ३७०तमः खण्डः निरस्तः। एतत्सम्बन्धिनि आदेशे राष्ट्रपतिः रामनाथकोविन्दः हस्ताक्षरमकरोत्। राज्यं द्विधा विभक्तुमुद्दिष्टं देयकं गृहमन्त्री अमित् षा वर्यः एव प्रास्तौत्। काण्ग्रेस् दलस्य नेतृत्वे विपक्षदलानां कठिनं प्रतिषेधं विगणय्यैव देयकं प्रस्तुतम्। प्रधानमन्त्रिणः नरेन्द्रमोदीवर्यस्य वसतौ आयोजिते मन्त्रिमण्डलस्य विशिष्टाधिवेशने एवायं निर्णयः स्वीकृतः।
काश्मीरस्य विशिष्टाधिकारविषये भा.ज.पा दलं पूर्वमेव विपिरतिपत्तिं पर्कटयदासीत्। निर्वाचनप्रकटनपत्रिकायां एतद्विषयं दलेनानेन सूचितं चासीत्।

 

Leave a Reply

Your email address will not be published. Required fields are marked *