जलोपप्लवस्थले स्थगितात् रेल्यानात् यात्रिणः अरक्षीत्।

मुम्बै- अतिकठिनया वृष्ट्या मुम्बैनगरे जलोपप्लवो जातः। तत्र संलग्नात् रेल्यानात् यात्रिणः अरक्षीत्। द्वौ सैनिकोदग्रयानं षट् नौकाश्च संयुज्य एव रेल्यानान्तर्गतान् माकिं ७०० यात्रिणः रक्षितवन्तः। मुम्बै- कोल्हपूर् महालक्ष्मी एक्स्प्रस् रेल्यानमेव लोहमार्गे जलोपप्लवेन बड्लापूर्-वान्गणिमध्ये स्थगितम्। शुक्रवासरे रात्रावेवैषा घटना सम्पन्ना।
रेल्याने संलग्ना यात्रिकाः जङ्गमदूरवाण्यां चित्राणि गृहीत्वा साहाय्यमभ्यर्थ्य सामाजिकमाध्यमेषु प्राकाशयन्। अनेन अधिकारिणः रक्षाप्रवर्तनानि समारभन्त। १५ होरापर्यन्तं भोजनं पानीयजलं च विना जलसञ्चयमध्ये स्थगिताः आसन् इति यात्रिणः वार्ताहरान् व्यजिज्ञपत्।
आसमन्तात् जलोपप्लवेन हेतोः यात्रिणः रेल्यानात् बहिः नागन्तव्याः इति रेल् अधिकारिभिः विज्ञापितमासीत्। अतः रक्षाप्रवर्तनम् अनायासमभवत्।

Leave a Reply

Your email address will not be published. Required fields are marked *