शिक्षाक्षेत्रे प्रथमम् अङ्कीयराज्यं भविष्यति केरलम्।

कोच्ची- राज्यस्थानां प्राथमिकविद्यालयानां कृते अङ्कीयोपकरणानां वितरणम् अन्तिमचक्रं प्राप्नोति। शिक्षाक्षेत्रे राष्ट्रस्य प्रथमम् आङ्कीयराज्यं केरलं भविता। अस्य प्रख्यापनम् ओक्टोबर् मासे भविता।

किफ्बी इति संस्थया दत्तानि २९२ कोटिरूप्यकाणि उपयुज्य प्रथमतः सप्तमपर्यन्तं ९९४१ विद्यालयेषु ५५००० अङकसंगणकानि २५१७० अन्यानि उपकरणानि च दास्यति। ८२००० प्राथमिकस्तरीयानाम् अध्यापकानां प्रशिक्षणमपि व्यदधात्। प्राथमिकछात्राणां कृते विविधविषयेषु कलिप्पेट्टी इति सूचनातान्त्रिकविद्याधिष्ठितानि उपकरणानि माध्यमिकछात्रेभ्यः ई@विद्या इति अङ्कीयसुविधा च दीयते।

Leave a Reply

Your email address will not be published. Required fields are marked *