Category Archives: News Updates

अध्यापकानां कृते केन्द्रसर्वकारस्य प्रशिक्षणपद्धतिः- निष्ठा।

नवदिल्ली- विश्वे बृहत्तरेण प्रशिक्षणकार्यक्रमेण सह केन्द्र- मानवसंसाधनमन्त्रालयः प्रगच्छति। पाठ्यचर्यायां परिवर्तने समग्रे जाते एव शिक्षकाणां प्रशिक्षणं विधातुं National Initiate on School Teachers Head holistic Advancenent(NISTHA) निष्ठा इति कार्यक्रमः। अस्य आरम्भः अस्मिन् वर्षे आगस्त् २२ दिनाङ्के भविता।

     आराष्ट्रं १९००० अधिकम् अध्यापकप्रशिक्षणकेन्द्राणि सन्ति। एतद्वारा प्रशिक्षणं विधातुमुद्दिश्यते इति अधिकारिणः सूचयन्ति।

     अध्यापकाः समाजस्य मुख्यस्तम्भाः भवन्ति। कालानुसृतं तेषां नैपुण्यं श्रेष्ठं करणीयमिति नीति आयोगस्य विशिष्टकार्यदर्शी यादवेन्द्र माथुरः अवदत्।

पादवार्षिकपरीक्षा- दशमवर्गस्य उच्चतरवर्गस्य च एकस्मिन् समये परीक्षा।

कोच्ची- सार्वजनीनविद्यालयेषु नवीकृतः परीक्षाक्रमः पादवार्षिकपरीक्षायाः आरभ्य अनुवर्तयितुम् शिक्षाविभागः सन्नह्यति। परन्तु नवीकृते समयक्रमे परीक्षां सञ्चालयितुं सिद्धता नारब्धा इति विषये अध्यापकानाम् आशङ्का वर्तते।

पादवार्षिकपरीक्षा आगस्त २६ दिनाङ्के नूतनसमयक्रमे आरभते इति सूचना लब्धा। परं सुविधायोजनविषये कापि सूचना न लब्धा इत्यध्यापकाः कथयन्ति।

गतवर्षं यावत् उच्चतरवर्गाणां परीक्षा पूर्वाह्णे दशमवर्गस्य परीक्षा अपराह्ने च आयोजिता। मार्चमासस्य कठिने निदाघे अपराह्नसमये परीक्षा छात्राणां दुस्सहा इति बालावकाशायोगे आवेदनं लब्धमासीत्। अत एव दशमकक्ष्यापरीक्षा अस्मिन् वर्षे उच्चतरवर्गस्य परीक्षया सह सञ्चालयितुं निरणयत्। तस्य प्रतिमानरूपेण पादवार्षिकपरीक्षापि एवं सञ्चालयतीति अधिकारिभिः निगदितम्।

मतदातृपरिचयपत्रम् आधार् रेखया सह योजनीयमिति निर्वाचनायुक्तः।

नवदिल्ली- निर्वाचनपरिचयपत्रम् आधार् रेखया सह योजनीयमिति निर्वाचनायुक्तः। एतत्कार्यं संसूच्य निर्वाचनायोगः नियममन्त्रालयं प्रति लेखमलिखत्। तदर्थं १९५० वर्षस्य जनप्रातिनिध्यनियमे अावश्यकाः भेदगतयः आयोजनीय इत्यपि आयोगः वदति।

व्याजमतदानं युग्ममतदानं च निवारयितुं एतेन साध्यं स्यादिति आयुक्तः अभिप्रैति स्म। पूर्वम् ऐच्छिकरूपेण केचन मतदारः स्वकीयानि पत्राणि आधार् रेखया सह समयोजयन्नासन्। एषां संख्या ३२ कोटिपरिमिता भवति।

२०१५ तमे वर्षे संयोजनार्थं निर्वाचनायुक्तस्य उद्यमः सर्वोच्चन्यायालयेन निरुद्धः आसीत्।

राष्ट्रं स्वतन्त्रतादिनाघोषेण विराजते, अरुणदुर्गे प्रधानमन्त्री ध्वजारोहणं कृतवान्।

नवदिल्ली- ७३तमे स्वतन्त्रतादिनाघोषे राष्ट्रं विराजते। नवदिल्ल्याम् अरुणदुर्गे राष्ट्रियध्वजारोहणं प्रधानमन्त्री नरेन्द्रमोदीवर्यःव्यदधात्। राजघट्टे महात्मगान्धिनः शवकुटीरे पुष्पाणि अर्चित्वा एव स अरुणदुर्गमाविवेश। विविधानां सेनाविभागानाम् अनुरक्षकादरं स प्रत्यग्रहीत्। एतदनन्तरं प्रधानमन्त्री ध्वजम् आरोहयामास।

चन्द्रयान-२ भूमेः भ्रमणपथमतिक्रान्तः, चन्द्रं प्रति प्रयाणमारब्धः।

बंगलूरु- भारतस्य द्वितीयः चन्द्रपर्यवेक्षण उपग्रहः भूमेः भ्रमणपथमतिक्राम्य चन्द्रं प्रति प्रयाणमारभत। भूमेः भ्रमणपथात् परिवर्तनं विजयप्रदम् आसीदिति भारतीय-शून्याकाश-पर्यवेक्षणसंघः सूचयति। प्रातः ३.३० वादने एव एतदर्थं भ्रमणपथोन्नमनमभवत्।
चन्द्रं लक्ष्यीकृत्य प्रस्थास्यमानः चन्द्रयान्-२ उपग्रहः आगस्त् २० दिनाङ्के चन्द्रस्य भ्रमणपथं प्राप्स्यति। ट्रान्स् लूणार् इञ्जक्षन् इति कृत्यस्य विजयेन चन्द्रयानस्य भूमिं परिक्रम्य २३ दिवसीयस्य प्रयाणस्य समापनमेष्यति। अनेन चन्द्रयान्-२ चन्द्रस्य स्वाधीनवलयम् आगच्छति। ततः पेटकस्थं यन्त्रं प्रज्वाल्य षट्भिः दिवसैः चन्द्रस्य दूरतमं भ्रमणपथं नेष्यति। ततः क्रमशः चन्द्रमण्डलात् १०० कि.मी. दूरस्थं भ्रमणपथं नेष्यति। तदनन्तरं सेप्तम्बर् ७ दिनाङ्के चन्द्रस्य दक्षिणध्रुवे पेटकम् अवतरिष्यति।
३८४० कि.ग्रां भारयुक्तं चन्द्रयान्-२ उपग्रहम् उद्वहन् जी.एस्.एल्.वी. मार्क्-३ उदग्रयानं गते जूलै २२ दिनाङ्के एव श्रीहरिक्कोट्टातः ऊर्ध्वमगात्।

संझेत एक्स्प्रेस् रेलयानं सेवां निरवर्तयत् इति भारतम्।

नवदिल्ली- भारतपाकिस्तानयोः मध्ये सेवां विधास्यमानस्य संझोत एक्स्प्रेस् इति रेलयानस्य सेवां केन्द्रसर्वकारेण निरवर्तयत्। पूर्वं नवदिल्लीतः भारत-पाकिस्तानसीमनि अट्टारिपर्यन्तमेव भारतेन सेवा कृता। ततः तस्मात् स्थानात् लाहोर् पर्यन्तं पाकिस्तानेन आयोजितं रेल्यानमुपयुज्य यात्रिकाः गच्छन्ति।

लाहोर् तः अट्टारिपर्यन्तं सेवा पाकिस्तानेन अवसिता।अत एव सेवा अवसीयते इति उत्तररेल्वे वार्तापत्रिकायां सूचयति। जम्मू-काश्मीरस्य विशेषाधिकारदायकः संविधानस्य ३७० अनुच्छेदः गतदिनेव प्रतिगृहीत आसीत्। तदनन्तरमेव पाकिस्तानेन रेल्यानसेवा आगस्त् ८ तः निराकृता।
अस्यैव भागत्वेन लाहोर् नवदिल्ली मध्ये सेवां विधास्यमाना बस्यानसेवा च पाकिस्तानेन निराकृता।

मेघविस्फोटनसदृशा वृष्टिः, वृष्टेः शक्तिः क्षीयते इति पर्यावरणविदग्धानाम् अभिप्रायः।

कोच्ची- केरलस्य प्रावट्कालवृष्टिमधिकृत्य पठनेषु वृष्टिन्यूनतायां प्रथमस्थानं वयनाट् देशस्य आसीत्। गतस्य १२० वर्षस्य गणनायां वृष्टेः अतिन्यूनता अस्मिन् मण्डले शास्त्रज्ञैः निर्णीता। अस्मिन् मण्डले २० तः ३० शतमितं वृष्टिन्यूनता ते अन्वीक्षन्ते। ओडीषातीरे रूपं प्राप्तस्य न्यूनमर्दस्य तथा आरबसागरात् जातस्य प्रावृट्वातस्य च प्रभावेण आगता वृष्टिः अस्मिन् वर्षे वयनाट् प्रभृतिषु प्रदेशेषु अधिकं दुष्प्रभावम् अजनयत्।

वृष्टेः तीव्रता एव मृत्पातस्य कारणमभूत्। अधुना लभ्यमाना वृष्टिः मेघविस्फोटनसमाना इति कोच्ची शास्त्रसाङ्केतिकविश्वविद्यालयस्य रडार् केन्द्रं सहयोगिनिदेशकः डो. एस्. अभिलाष् वर्यः सूचयति। मेघस्य कठिनता अधिका अस्ति। अनेन अधिकं जलं सञ्चेतुं शक्यते। वृष्टिसमये एताः आपः आहत्य अघःपतन्ति।

अतितीव्रा वृष्टिः पारिस्थितिकदुर्बले प्रदेशे पतति चेत् तत्रस्थस्य मृदः शोषणं तथा मृत्पातश्च सम्भवति। एषः प्रतिभास एव वयनाट् प्रभृतिषु प्रदेशेषु दृश्यते।

प्रणब् मुखर्जी वर्यः भारतरत्न पुरस्कारम् अन्वगृह्णत्।

नवदिल्ली- राष्ट्रे परमोन्नतपौरपुरस्कारं भारतरत्ननामकम् अदात्। कोण्ग्रेस् दलनेता तथा राष्ट्रपतिचरः प्रणाब् मुखर्जी वर्यः राष्ट्रपतेः रामनाथकोविन्दवर्यात् पुरस्कारम् अन्वगृह्णत्। राष्ट्रपतिभवने ह्यः सायम् आयोजिते समारोहे एव पुरस्कारवितरणं सम्पन्नम्।
भा.ज.पा.दलस्य पूर्वरूपं भारतीयजनसंघ् इत्यस्य स्थापकनेता नानाजी देश्मुख्, गायकः भूपन् हसारिक इत्येतेभ्यो मरणानन्तरबहुमति रूपेण भारतरत्नपुरस्कारः कल्पितः।

पञ्चदशकपर्यन्तं कोण्ग्रेस् दलस्य नेतृत्वे विलसन् प्रणाब् मुखर्जी वर्यः २०१७ तमे वर्षे राष्ट्रपतिपदात् विरराम। तदनन्तरं स राजनैतिकक्षेत्रे सक्रियः नासीत्।

केरलराज्ये अतितीव्रा वृष्टिः, प्रलयसाध्यतासूचना, जनेभ्यो जाग्रतानिर्देशेन सह केन्द्रिय जलायोगः।

 कोच्ची –  राज्ये तीव्रा वृष्ठिः अनुवर्तते। अतितीव्रवृष्टिः अनुवर्तमाने साहचर्ये केन्द्रिय-जलायोगः 11 मण्डलेषु प्रलयसाध्यतासूचनाम् अदात्। पेरियार्, वलपत्तनम्, कुतिरप्पुषा, कुरुमन् पुषा इत्यादिषु नदीषु जलसञ्चयः भीकररुपेण उपरि गच्छति इति जलायोगः अवगच्छति। प्रायेण सर्वा नद्यः कूलङ्कषा भविष्यन्तीति जलायोगम् उद्धृत्य राज्य-दुरन्तनिवारण संधः सूचनां ददाति।

     पत्तनंतिट्टा, आलप्पुषा, कोट्टयम्, एरणाकुलम्, इटुक्की, तृशूर्, पालक्काट्, कोषिक्कोट्, वयनाट् कण्णूर्, कासरगोड् इत्येयेषु मण्डलेष्वेव जलायोगस्य प्रलयसाध्यतानिर्देशः। नदीतीरेषु वसन्तः अतीव जाग्रता पालनीयाः इति जलायोगः शूचयति।

तिरुवनन्तपुरात् कासरगोड् पर्यन्तम् अतिवेग रेल् सम्पर्कपथाय अनुमतिः प्राप्ता।

तिरुवनन्तपुरम् – तिरुवनन्तपुरं-कासरगोड् अतिवेग-रेल् सम्पर्कपथ-पद्धतिः साक्षात्करोति। २०२४ तमे वर्षे पद्धतिः पूर्णा भविष्यति। केरल-रेल् विकासनिगमः ६६०७९ कोटिरूप्यकाणी व्ययीकृत्यैव अस्यः पद्धतेः निर्माणं पूर्तीकरिष्यति। राज्यस्थेषु एकादश मण्डलेषु व्याप्य स्थितस्य अस्यः पथः दश निस्थानं भविता।

तिरुवनन्तपुरात् कासरगोड् पर्यन्तम् अर्धातिवेग रेल् सेवार्थं निर्दिष्ट लोहपथार्थं सिस्ट्रा संस्थया समर्पिताय साध्यतापठनावेदनाय मन्त्रिपरिषद् अङ्गीकारमदात्। ५३० कि.मी. दूरे अर्धातिवेगरेल्यानसेवार्थम् अधुना विद्यमानात् युग्मलोहमार्गात् ऋते अन्यः युग्ममार्गः इति केरलराज्यस्य विशेषसेवापट्टिकायां स्थिता पद्धतिरिति सर्वकारस्य वार्ताविज्ञप्त्यां सूचना अस्ति।
प्रतिहोरं १८० तः २०० की.मी. पर्यन्तं वेगाय युक्तः लोहमार्गः एवावश्यकः एतस्य निर्माणमेव उद्दिश्यते।