मतदातृपरिचयपत्रम् आधार् रेखया सह योजनीयमिति निर्वाचनायुक्तः।

नवदिल्ली- निर्वाचनपरिचयपत्रम् आधार् रेखया सह योजनीयमिति निर्वाचनायुक्तः। एतत्कार्यं संसूच्य निर्वाचनायोगः नियममन्त्रालयं प्रति लेखमलिखत्। तदर्थं १९५० वर्षस्य जनप्रातिनिध्यनियमे अावश्यकाः भेदगतयः आयोजनीय इत्यपि आयोगः वदति।

व्याजमतदानं युग्ममतदानं च निवारयितुं एतेन साध्यं स्यादिति आयुक्तः अभिप्रैति स्म। पूर्वम् ऐच्छिकरूपेण केचन मतदारः स्वकीयानि पत्राणि आधार् रेखया सह समयोजयन्नासन्। एषां संख्या ३२ कोटिपरिमिता भवति।

२०१५ तमे वर्षे संयोजनार्थं निर्वाचनायुक्तस्य उद्यमः सर्वोच्चन्यायालयेन निरुद्धः आसीत्।

Leave a Reply

Your email address will not be published. Required fields are marked *