अध्यापकानां कृते केन्द्रसर्वकारस्य प्रशिक्षणपद्धतिः- निष्ठा।

नवदिल्ली- विश्वे बृहत्तरेण प्रशिक्षणकार्यक्रमेण सह केन्द्र- मानवसंसाधनमन्त्रालयः प्रगच्छति। पाठ्यचर्यायां परिवर्तने समग्रे जाते एव शिक्षकाणां प्रशिक्षणं विधातुं National Initiate on School Teachers Head holistic Advancenent(NISTHA) निष्ठा इति कार्यक्रमः। अस्य आरम्भः अस्मिन् वर्षे आगस्त् २२ दिनाङ्के भविता।

     आराष्ट्रं १९००० अधिकम् अध्यापकप्रशिक्षणकेन्द्राणि सन्ति। एतद्वारा प्रशिक्षणं विधातुमुद्दिश्यते इति अधिकारिणः सूचयन्ति।

     अध्यापकाः समाजस्य मुख्यस्तम्भाः भवन्ति। कालानुसृतं तेषां नैपुण्यं श्रेष्ठं करणीयमिति नीति आयोगस्य विशिष्टकार्यदर्शी यादवेन्द्र माथुरः अवदत्।

Leave a Reply

Your email address will not be published. Required fields are marked *