Category Archives: News Updates

इन्फोसिस् संस्था अपि दशसहस्रं कर्मकरान् उत्सारयति।

दिल्ली- राष्ट्रे द्वितीयं बृहत् सूचनातान्त्रिकविद्याप्रतिष्ठानम् इन्फोसिस् आख्यं स्वकीयान् कर्मकरान् उत्सारयितुमुद्यते। वरिष्ठ उपवरिष्ठतलयोः स्थितान् दशसहस्रपरिमितं कर्मकरानेव एवं उत्सारयति इति प्रतिष्ठानस्यास्य वृत्तान्तमुद्धृत्य राष्ट्रीयमाध्यमानाम् आवेदनमस्ति।

     वरिष्ठकर्मकरेभ्यः आरभ्य उपवरिष्ठपर्यन्तं दशप्रतिशतं कर्मकराः, तथा सहकारि उपसहकारितलयोः पञ्चप्रतिशतं कर्मकराः अपि एवं उत्सार्यन्ते। अपि च स्वयं वृत्तिं समाप्य गन्तुमपि अन्यान् बहून् कर्मकरान् उपादिशत्।

     राष्ट्रं बृहत्तमं आर्थिकमान्द्यं प्रति गच्छति इति आर्थिकविदग्दानां निरीक्षणानि याथार्थ्यं भवतीति इन्फोसिस् संस्थायाः अयं निर्णयः स्पष्टीकरोति।

राष्ट्रे सर्वेषु विद्यालयेषु विद्यालयपरिसरेषु च तुच्छद्रव्यभोज्यानि(जङ्क् फुड्) निरुद्धानि।

दिल्ली- तुच्छद्रव्यभोज्यानि स्वास्थ्यसमस्यानां कारणभूतानि इत्यवगमस्य पश्चात्तले राष्ट्रे विद्यालयेषु तत्परिसरेषु च एतेषां भोज्यानां निरोधः आयोजितः। इतः परं राष्ट्रे कस्मिन्नपि विद्यालये विद्यालयीयभोजनशालायां वा तुच्चद्रव्यभोज्यं नोपलभ्यते।

     विद्यालयानां 50 मीट्टर् परितः अपि एतेषां विक्रयः निरुद्धः। तुच्छद्रव्यभोज्यानां सूचनाफलकानि अपि विद्यालयानां परिधौ न प्रदर्शनीयीनि। केन्द्रीय-भक्ष्यसुरक्षा-मानक-अधिकृतस्थानम् इति संस्थायाः एवायमादेशः। एतदतिरिच्य गुलाब्, जमून्, चोले बट्टूरे, न्यूडिल्स्, मधुरोपदंशानि अपि न विक्रेतुं शक्नुवन्ति।

     कायिकोत्सवे तुच्छद्रव्यानां स्वतन्त्रविनिमयः तथा एतेषां सूचनाप्रदर्शनं च नानुमन्यते इति आदेशे सूचयति। एतादृशानां भोज्यानाम् उत्पादकसंघस्य सूचनाः विद्यालयाः न स्वीकुर्युः। आगामिनि मासे आदेशानुसारं निरोधस्य प्राबल्यं भविता।

शिक्षकाणां योग्यताविषये निर्णयः।

नवदिल्ली- 2030 वर्षाभ्यन्तरे विद्यालयीयशिक्षकाणां योग्यता अवरतः चतुर्वर्षीयः संयोजितशिक्षास्नातकः भवेत्। सर्वेष्वपि शिक्षकप्रशिक्षणकलालयेषु बहुवैज्ञानिकशिक्षायाः आधाररूपा चतुर्वर्षीया संयोजित बी.ए़ड्.  पाठ्यचर्या अपि भवेत्। तत्तद्विषये शिक्षासिद्धान्ते च द्विमुखबीरुददानरीतिरेव पाठ्यचर्यायां आविष्करणीया। नवीनशिक्षानाये एवेदं प्रतिपादितं वर्तते।

     समर्थानां छात्राणाम् आकर्षणाय धिषणावृत्तिः आविष्करणीया। त्रिवर्षीयबिरुदरीतेः स्थाने चतुर्वर्षीया बाच्चिलर् आफ् लिबरल् आर्ट्स् (बी.एल्.ए) पठनरीतेरपि आविष्करणाय अपि नायः सूचनां ददाति।

     बी.एल्.ए तथा स्नातकोत्तरपरीक्षायां च उत्तीर्णानां कृते एकवर्षीया बी.ए़ड्. पद्धतिरपि आविष्करणीया।

दिल्लीनगरं वातकपूरितमभवत्। एषा अवस्था नूनं श्वासकोशं बाधते। दील्ल्यां स्वास्थ्यापातस्थितिः घोषिता।

नवदिल्ली- सर्वोच्चन्यायालयस्य निर्देशानुसारं रूपीकृतस्य परिस्थिति-मलिनीकरण-नियन्त्रण-प्राधिकरणस्य अनुदेशो/यं यत् सुरक्षापरिधिमतिक्रान्तं मलिनवायुसान्निध्यं जनानां श्वासकोशं प्रत्यक्षतया बाधते इति। अतः दिल्लीनगरे राजधानीप्रदेशेषु च स्वास्थ्यापातस्थितिः घोषिता। कासादयः रोगाः जनाने बाधेरन् इति स्वास्थ्याधिकारिणः असूचयन्।

राजधान्यां ३७ वायुनिरीक्षणकेन्द्राणि सन्ति। सर्वेष्वपि अन्तरिक्षावस्था भीतिदा अस्ति।

दिल्ली वायुप्रकोष्ठा जाता इति दिल्ली मुख्यमन्त्री अरविन्द् केजरिवाल् वर्यः अवदत्।

केरलोत्पत्तिदिने मलयालभाषायां प्रधानमन्त्रिणः आशंसा।

नवदिल्ली- नवम्बर् मासस्य प्रथमदिवसः केरलस्य जन्मदिनं भवति। दिनेस्मिन् मलयाले आङ्गले च प्रधानमन्त्री केरलान् आशशंस। एवं हरियाणा, मध्यप्रदेशः, छत्तास्गढ् कर्णाटकम् इत्येतेषु राज्येषु अधिवसतः जनानपि प्रधानमन्त्री स्वकीयाम् आशंसां न्यवेदयत्।

केरलान् कर्णाटकान् च आङ्गले प्रान्तीयभाषायामपि आशशंस। इतरान् तत्तत् प्रान्तीयभाषायमेव तोषितवान् मोदीवर्यः।

षार्जा राष्ट्रे अक्षरवसन्तम्, इतःपरं दशदिनानि वाचनदिनानि।

षार्जा- अन्ताराष्ट्र पुस्तकोत्सवस्य प्रारम्भः षार्जाराष्ट्रे सुसम्पन्नः। नूतनानां पुस्तकानां सञ्चयः तत्र वर्तते। विदेशराष्ट्रेभ्यः अपि अक्षररूपिमा पुस्तकोत्सवे सन्ति।

३८ तमः षार्जा अन्ताराष्ट्र पुस्तकोत्सव एवात्र चलति। अस्य उद्घाटनार्थं षार्जा प्रदर्शननगर्यां षार्जा भरणाधिकारी तथा ऐक्य-अरब् संघस्य परमोन्नतसमित्यङ्गं च शैख् डो. सुल्तान् बीन् मुहम्मद् अल् खासिमि वर्यः आगतः। तुर्कीराष्ट्रस्थः लेखकः तथा नोबल् पुरस्कापविजेता च ओर्हान् पामुक्, अमेरिका नटः लेखकश्च स्लीव् हार्वे प्रभृतयः पुस्तरोत्सवे मुख्यातिथयः आसन्। प्रदर्शननगरीस्थायां वेदिकायां सम्पन्ने उद्घाटनसमारोहे विश्वे विविधेभ्यः राष्ट्रेभ्यः आगताः लेखकाः साहित्यनायकाश्च साक्षिणः आभवन्। पुस्तकोत्सवे २०१९ वर्षस्य सांस्कृतिकव्यक्तिरूपेण लबनन् लेखिका तथा निरूपिका च डो युम्न अल् ईद् वर्या चिता।

जम्मू-काश्मीरे नियन्त्रणानि पूर्णतया अपाकर्तव्यानि-ऐक्यराष्ट्र-मानवाधिकारायुक्तः।

दिल्ली- जम्मू-काश्मीरस्थानि नियन्त्रणानि पूर्णतया अपाकर्तव्यानि इति ऐक्यराष्ट्रसभा-मानवाधिकारायुक्तः मिषेल् वचलेट्ट् वर्या अवदत्। यूरोपीय-संसत्सदस्यानां काश्मीर् सन्दर्शनावसरे एव तया एवं निगदितम्। तत्रत्येषु नियन्त्रणेषु सा आशङ्कामसूचयत्। अतः मानवाधिकारः तत्र संरक्षणीयः, नियन्त्रणानि पूर्णतया अपाकर्तव्यानि इति सा असन्दिग्दतया न्यगादीत्।

     काश्मीर् पुनःसंघटनानन्तरं प्रथमतया एव वैदेशिक- प्रतिनिधिसंघाय काश्मीर् सन्दर्शनानुमतिः दत्ता। यूरोपीय संसद् सदसि अङ्गभूतेषु २७ जनेषु भूरिपक्षाङ्गानि तीव्रदक्षिणपक्षाशयं वितन्वन्ति। गतदिने यानचालकान् प्रति ग्रनेट् आक्रमणं तत्र सञ्जातमासीत्। अतः बृहती सुरक्षा आसीत् तेषां सन्दर्शनसमये। तत्रत्यैः प्रतिनिधिभिः साकं ते चर्चामकुर्वन्।

     भारतीयसंसद् सदस्येभ्यो नियन्त्रणे संस्थिते वैदेशिकेभ्यो सन्दर्शनानुमतिः दत्ता इत्यतः विपक्षिदलसंघः प्रक्षोभं वितनोति। एतत् संसदं प्रति अनादर एवेति ते आक्षिपन्ति स्म।

पालक्काट् वनान्तर्भागे मावोवादि-सुरक्षासेनयोः मिथः सङ्घर्षः, त्रयः मृताः।

पालक्काट्- पालक्काट् मण्डले अट्टप्पाटी समीपस्थे वनान्तर्भागे मावोवादिनां सुरक्षादलानां च मिथः सङ्घर्षे त्रयः मावोवादिनः हताः। मावोवादिनां आक्रमणं परिहर्तुं नियुक्ता तण्डर् बोल्ट् इति विशेषशेषीयुक्ता सेना तत्र वनभागे पर्यटन्नासीत्। तदा मावोवादिभिः तान् लक्ष्यीकृत्य गोलिकाप्रहारः कृत‌ः। तत्परिहर्तुं तण्टर् बोल्ट् सैन्येन मावोवादीन् प्रत्यपि गेलिकाप्रहारः कृतः। एवं त्रयाणां मृत्युरपि अभवत् इति रक्षिदलः वदति। तण्टर् बोल्ट् उपनिर्देशकस्य सैमण् वर्यस्य नेतृत्वे आसीत् प्रत्याक्रमणम्।

गतवर्षे अपि एवं मावोवादिनः सङ्घर्षे हताः आसन्।

अद्य दीपावलीपर्व, आराष्ट्रं पर्वसमाचरणम्।

नवदिल्ली-  अद्य आश्विनिमासीयकृष्णचतुर्दशीपर्व। दिनमेतत् दीपावलीपर्वत्वेन आचर्यन्ते भारतीयैः। दीपानां वर्णविस्मयः तथा स्फोटकानां शब्दश्च दीपावलीपर्वणः विशेषता। मधुराणामपि उत्सवः भवति दीपावलीपर्व।

दीपावलीसम्बन्धीनि ऐतिह्यानि बहूनि सन्ति। तेषु नरकासुरवधसम्बन्धि तथा श्रीरामपट्टाभिषेकसम्बन्धि च प्रमुखे भवतः। प्राग्ज्योतिषाधिपः असुरराजा आसीत् नरकासुरः। तस्य विद्रोहप्रवृत्तीः असहमानाः जनाः श्रीकृष्णं शरणं प्रापुः। श्रीकृष्णः प्राग्ज्योतिषं प्राप्य प्रथमं नरकासुरमन्त्रिणं ततः नरकासुरं च हत्वा नरकासुरस्य अन्तःपुरे बन्धनस्थाः 16001 कन्यकाः मोचयामास। भगवति मुग्धाः ताः भगवान् श्रीकृष्णः पत्नीरूपेण गृहीतवान्। एतदेव भादवतकथांशः।  एतत्स्मरणामर्थं दीपावलीपर्व आचर्यते इति प्रसिद्धिः।

सर्वेषां नववाणीसुहृदां कृते दीपावली आशंसाः।

पी.एस्. श्रीधरन् पिल्ला मिजोरां राज्यपालपदव्यां नियुक्तः।

तिरुवनन्तपुरम्- भारतीय जनता पार्टी िति दलस्य केरलराज्याध्यक्षः पी.एस्. श्रीधरन्पिल्लावर्यः मिजोरां राज्यपालत्वेन नियुक्तः। राष्ट्रपतिः रामनाथकोविन्द् वर्यः एतत्सम्बन्धी आदेशः दत्तवान्। राज्यस्तरीयाध्यक्षस्य दायित्वम् आगामिनि मासे अवसीयते। तदन्तरे एव पिल्लावर्यं राज्यपालत्वेन न्ययोजयत्।

     पूर्वं कुम्मनं राजशेखरवर्यः मिजोरां राज्यपालः आसीत्। लोकसभानिर्वाचनसमये तिरुवनन्तपुरं निर्वाचनक्षेत्रे प्रत्याशी भवितुं कुम्मनं वर्यः राज्यपालपदव्याः त्यागपत्रं दत्तवान् आसीत्। मिजोरां राज्यस्य राज्यपालपदवीं प्राप्तः तृतीयः केरलीयः भवति श्रीधरन् पिल्ला। कोण्ग्रेस् नेता वक्कं पुरुषोत्तमः पूर्वमत्र राज्यपालपदवीमलंचकार।