Category Archives: News Updates

विद्यालये सर्पदंशनेन छात्रा मृता। अधिकारिणाम् अनास्था इति बालिकायाः पिता।

सुल्त्तान् बत्तेरी- वयनाट् मण्डले सुल्तान् बत्तेरी स्थले सर्वकारीण सर्वजना उच्चतरविद्यालये कक्ष्याप्रकोष्ठात् सर्पदंशनेन बालिका मृता। षष्ठकक्ष्याछात्रा षह्ला षेरिन् नामिका एवेदृशं हता अभवत्। छात्रायाः अपघाते जाते तत् सर्पदंशनेनेति विद्यालयाधिकारिणः नावदन् इति षह्लायाः पिता अवदत्।
अधिकृतानाम् अनास्थया इदमभवत् इति वार्तामाध्यमानामपि आवेदनमस्ति। सा खाते पतिता ईषद् व्रणिता इत्येव विद्यालयाधिकारिणः रक्षितारमवदन्। यथासमयं सा चिकित्सालये प्रवेशिता चेत् रक्षितुं शक्या स्यात् इति आक्षेपः अस्ति।
घटनायामस्यां बालाधिकारायोगः स्वमेधया व्यवहारं स्वीचकार। मण्डलाधिकारी, आरक्षकदलमेधावी शिक्षा उपनिदेशकश्च पञ्चदशदिनाभ्यन्तरे अन्वेषणं विधाय आवेदनं समर्पयेयुः।
विद्यालयात् चिकित्सालयं प्रापितायाः बालिकायाः चिकित्साविषये चिकित्सालयाधिकृतानामप्यनास्था जाता। अत्रत्यौ द्वौ भिषग्वरौ तथा बालिकायाः कक्ष्याध्यापकं च सेवनात् उत्सृजति स्म।

शबरीमला शासननिर्वहणार्थं पृथक् नियमः आवश्यकः, सर्वोच्चन्यायालयः।

नवदिल्ली- शबरिमला मन्दिरस्य प्रशासननिर्वहणार्थं पृथक् नियमः आवश्यकः इति सर्वेच्चन्यायालयः। प्रतिवर्षं ५० लक्षपरिमिताः तीर्थाटकाः अत्रागच्छन्ति। इतरैः मन्दिरैः सह शबर्मलमन्दिरस्य तारतम्यं मा भूत् इति न्यायालयः व्यक्तमकरोत्। एतद्विषये अद्यैव प्रत्युत्तरं दातव्यमिति न्यायालयः केरलसर्वकारं निरदिशत्।

     शबरिमलामन्दिराय पृथक् नियमस्य आयोजने प्रतिबन्धः कः इति न्यायाधीशः एन्.वी. रमणावर्यः सर्वकारमपृच्छत्। तदर्थमद्य साहचर्यमस्ति। अयं व्यवहारः सप्ताङ्गसंवेशनस्य परिगणनायै प्रेषितो वर्तते। तत्र निर्णयः विरुद्धः चेत् कथं लिङ्गसमत्वमिति बुध्या मन्दिरे स्त्रीणां नियुक्तिः साधु भवेत् इति च न्यायाधीशः अपृच्छत्।

     तिरुवितांकूर् देवस्वं बोर्ड् इति संस्थानस्य परिधौ सर्वेषां मन्दिराणां प्रशासननिर्वहणार्थं  पृथक् नियमं रूपवत्कर्तुं राज्यसर्वकारैः निर्णीत‌ः आसीत्। एतद्विरुध्य पन्तलं राजपरिवारस्य आवेदने एव सर्वोच्चन्यायालयस्य अयं निर्देशः।

फात्विमायाः मृत्युः- गार्हिकम् अन्वेषणं नास्तीति ऐ.ऐ.टी.- छात्राः समराङ्गणे।

चेन्नै- फात्विमायाः मृत्युविषये आभ्यन्तरम् अन्वेषणं कर्तुं सन्नद्धता नास्तीति मद्रापुरी भारतीय-प्रौद्योगिक-संस्था(ऐ.ऐ.टी., मद्रास् )। अनेन आभ्यन्तरम् अन्वेषणम् अभ्लक्ष्य ऐ.ऐ.टी. छात्राः अनिश्चितकालीनं निराहारसमरम् आरभन्त। आगस्करम् आरोपितान् शिक्षकान् अन्वेषणार्थमे उपस्थातुम् अपाचारान्वेषणविभागः निरदिशत्।
प्रातः ११ होरायाः आरभ्यैव छात्राः समरमारभन्त। बहिः रक्षिदलान्वेषणं प्रचलदस्तीत्यतः आभ्यन्तरम् अन्वेषणं संस्थया निरस्यते।

एतदन्तरे फात्विमायाः मरणमुपलक्ष्य लोकसभायां पृथक् चर्चा प्रचलिष्यति। द्रविड-मुन्नेत्र-कषकं दलस्य सदस्याः तदा कोल्लं मण्डलसदस्यः एन्.के. प्रेमचन्द्रन् च एतदर्थम् आवेदनमुन्नीतवन्तः

संस्कृतविभागे इस्लां धर्मावलम्बिनः नियुक्तिः, नियमोपदेशार्थं बनारस् हिन्दू विश्वविद्यालयः।

दिल्ली- संस्कृतविभागे सहप्राचार्यत्वेन इस्लां धर्मावलम्बिनः नियुक्तिं विरुध्य वनारस् हिन्दू विश्वविद्यालये छात्रेषु समराङ्गणं प्रविष्टेषु विश्वविद्यालयः नियमोपदेशमवाप्तुं निरणयत्। नवम्बर् सप्तमे तिथावेव समरमारब्धम्। संस्कृतविभागे संस्कृतधर्मविज्ञान् क्षेत्रे सहप्राचार्यरूपेण फिरोस् खान् वर्यस्य नियुक्तिं विरुध्यैव समरः आरब्धः।

     नियुक्तौ प्रतिषेधं संसूच्य छात्राः कुलपतये लेखं प्रैषयन्। विश्वविद्यालयस्य हृदय एव संस्कृताध्यापकाः इति विश्वविद्यालयस्य स्ंस्थापकः मदनमोहनमाल्व्या वर्यस्य वाक्यमपि छात्राः लेखे सूचयामासुः। अस्यां प्रवृत्तौ गूढालोचना अस्तीति छात्राः अध्यारोपयन्। तस्मिन्नन्तरे जातिधर्मानुसारं नास्ति शिक्षकाणां नियुक्तिः परं नैपुण्यमाधारीकृत्यैव  इति विश्वविद्यालयस्य विशदीकरणमस्ति।

     विश्वविद्यालये सर्वेषाम् अधिकारः तुल्य एव, परं समरे अनुवर्तमाने एव नियमोपदेशाय निरणयत् इति अधिकृतैः सूच्यते। बनारस् हिन्दू विश्वविद्यालयस्य संविधानानुसारं व्यक्ततायै एव नियमोपदेशार्थं प्रवृत्तः इत्यपि ते असूचयन्। छात्रैः साकं कुलपतेः चर्चा होरापरिमितेन संपन्ने सत्यपि समरं समापयितुं छात्राः न सन्नद्धाः सन्ति। फिरोस् खानस्य नियुक्तौ कोपि दोषः नास्तीति संस्कृतविभागस्य अध्यक्षः अवदत्।

शबरिमला नारीप्रवेशनविषयः सर्वोच्चन्यायालयेन सप्ताङ्ग-संविधान-संवेशनाय प्रेषितः।

नवदिल्ली- शबरिमला विषये पुनःपरिशोधना आवेदनं सर्वोच्चन्यायालयेन सप्ताङ्गसंवेशनाय कल्पितः। विशाल संवेशनस्य निर्णयानन्तरमेव नारीप्रवेशविषये भूतपूर्वः निर्णयः पुनःपरीक्षणीयो वा न वेति निर्णयः भविता। मुख्यन्यायाधीशस्य आध्यक्ष्ये पञ्चाङ्गसंवेशनस्य अभिप्रायः भवत्ययम्।

२०१८ सेप्तम्बर् २८ तमे दिनाङ्के तदानीन्तन‌स्य मुख्यन्यायाधीशस्य दीपक् मिश्रा वर्यस्य आध्यक्ष्ये पञ्चाङ्ग-संविधानसंवेशनमेव नारीप्रवेशविषये निर्णयम् अनयत्। एष निर्णयः अधुना एव पुनः शोधनार्थं विशालसंवेशनस्य पुरतः आगतः।

५६ पुनः शोधना आवेदनानि अस्मिन् विषये न्यायालयस्य पुरतः आगतानि। मुख्यन्यायाधिपः एव नूतनं विशालसंवेशनं रूपवत्करोति। तत्र त्रीणि अङ्गानि अधुना संस्थितात् संवेशनादेव स्युः।

धर्मस्य आधिकं प्राधान्यमस्तीति विधिप्रस्तावे न्यायालयः असूचयत्। मुस्लीं पार्सी धर्मावलम्बिनां मध्येपि आराधनालये नारीणां प्रवेशविषये विवादाः सन्ति। एते शबरिमलाविषयेन सह सम्बद्धा अपि भवन्ति इत्यपि न्यायालयेन सूचितम्।

उदूढा गार्ह्योत्पादकपुष्टिः ४.२ शतमितत्वेन न्यूनीभविष्यति- एस्.बी.ऐ.।

कोच्ची- सतत-आर्थिकवर्षे जूलै-सेप्तम्बर् पादे भारतस्य आर्थिकपुष्टिः ४.२ शतमितत्वेन न्यूनीभविष्यति इति भारतीय-राज्य-वित्तकोशस्य( एस्.बी.ऐ.) आवेदनम्। एप्रिल्-जूण् पादे पञ्चशतमिता पुष्टिरेव राष्ट्रे सूचिता। षड्वर्षाभ्यन्तरे न्यूनतमा पुष्टिरेवैषा। सतत-आर्थिकवर्षे पञ्चशतम्ता भविता इति वित्तकोशस्य अनुमानम्। प्रतीक्षमाणा पुष्टिः ६.१शतमितमेव।

वाहनविपण्यां विक्रयमान्द्यं, व्योमयानरंगे प्रतिसन्धिः,उद्योगरंगे उत्पादनन्यूनता इत्यादीनि एव आर्थिकपुष्टिन्यूनीभावस्य कारणानि इति वित्तकोशस्य अभिप्रायः।

भूतपूर्वः मुख्यनिर्वाचनायुक्तः टी.एन्. शेषन् वर्यः दिवङ्गतः।

चेन्नै- भारते भूतपूर्वः मुख्यनिर्वाचनायुक्तः टी.एन्. शेषन् महाभागः कालकबलितः अभवत्। स सप्ताशीति वयस्कः आसीत्। वार्धक्यसहजेन आमयेन रविवासरे रात्रौ उपदशवादने आसीदस्य मृत्युः। १९९०-१९९६ कालपरिधौ भारते मुख्यनिर्वाचनायुक्तः आसीत्। निर्वाचनरङ्गे समग्रपरिवर्तनाय अयं महाशयः कारणभूतो/भवत्।

पालक्काट् तिरुनेल्लायि स्थले एकस्मिन् तमिल् ब्राह्मणपरिवारे १९३२ दिसम्बर् १५ दिनाङ्के अयं भूजातः। मद्रपुरी क्रिस्तीयकलालयात् स्नातकाभिषिक्तः अयं १९५३ तमे वर्षे भारतीय-आरक्षिदल-सेवां(ऐ.पी.एस् ) तथा १९५४ तमे वर्षे भारतीय-प्रशासन-सेवां(ऐ.ए.एस् ) च स्वायत्तीकृतवान्। राजीव् गान्धी प्रशासनकाले अयं प्रतिरोधसचिवः आसीत्।

१९९६ तमे वर्षे अयं मग्सासे पुरस्कारेण बहुमानितः। १९९७ तमे वर्षे राष्ट्रपतिनिर्वाचने अयं प्रत्याशी आसीत्। परं तदात्वे के.आर्. नारायणन् वर्यः एव विजेता अभवत्।

संस्कृतभारत्याः विश्वसम्मेलनम् ।

नवदिल्ली – संस्कृतभारत्याः विश्वसम्मेलनम् नवदिल्ल्यां  छतरपुरे  नवम्बर् मासस्य ८,९,१०,११  तिथिषु प्रचलदस्ति। द्वितीयदिने रविवासरे विश्वसम्मेलनस्योद्घाटनं केन्द्रीयगृहमन्त्री श्री अमित् षावर्यः निर्वक्ष्यति। सम्मेलनेन साकं भारतीय विज्ञानपरम्परामधिकृत्य प्रज्ञानं नामकं प्रदर्शनं आयोजयिष्यति। प्रदर्शिन्याः समुद्घाटनं केन्द्रीयविदेशसहमन्त्री श्री वि.मुरलीधरन् महोदयः निर्वक्ष्यति। सम्मेलने∫स्मिन्  डो. हर्षवर्धनः, संस्कृतभारत्याः अखिलभारतीयाध्यक्षः  श्री भक्तवत्सला, केरलीयाः बहवः संस्कृतप्रचारकाः च भागभाजाः भवन्ति।

अयोध्याव्यवहारे सर्वोच्चन्यायालयस्य न्यायविधिनिर्णयः अद्य।

नवदिल्ली-  अयोध्याव्यवहारे राष्ट्रम् आकाङ्क्षया वीक्ष्यमाणा न्यायविधिनिर्णयः सर्वोच्चन्यायालयेन शनिवासरे प्रस्तोष्यते। प्रातः 10.30 वादने मुख्यन्यायाधीशस्य रञ्जन् गोगोय्वर्यस्य आध्यक्ष्ये न्यायालयसंवेशनमेव विधिं प्रस्तुवति।

     मुख्यन्यायाधीशः रञ्जन् गोगोय्, एस्, ए. बोब्डे, डी.वै चन्द्रचूड्, अशोक् भूषण्, अब्दुल् नासर् इत्येये न्यायाधीशाश्च सम्भूय एव विधिप्रस्तावं कुर्वते। विधिप्रस्तावात् प्राक् उत्तरप्रदेशस्य मुख्यसचिवम् आरक्षिदलनेतारं च आहूय मुख्यन्यायाधीशः स्थितिगतीः अधिकृत्य विचारयामास।

     शनिवासरे विरामः अस्ति चेदपि मुख्यन्यायाधीशस्य संवेशनं पृथक् अधिवेशनं विधाय विधिप्रस्तावं करिष्यति। सर्वोच्चन्यायालये दिल्लीमहानगरम् आसमन्ताच्च भद्रा सुरक्षा आयोजिता वर्तते। अङ्गीकारयुक्ताः माध्यमप्रवर्तकाः विधिप्रस्तावावेदनार्थं प्रातः नववादनात् प्राक् न्यायालयम् आगच्छेयुरिति निर्दिष्टाः। 1885 वर्षात् प्रभृति नियमव्यवहारे एव अद्य विधिः प्रस्तूयते।

महान् हिमपातः, काश्मीरे मृतानां संख्या नव जाता।

श्रीनगरम्- काश्मीरे महान् हिमपातः अनुवर्तते। द्वयोः घटनयोः एतावता नव जनाः मृताः इत्यावेदयति। सैन्याय सामग्रीं प्रापयन्तौ प्रदेशवासिनौ द्वावपि मृतेषु अन्तर्भवतः। महान् हिमसंघातः स्खलतः सन् एषाम् उपरि फतन् आसीत्। कुप्वुवारा पोस्ट् समीपं गुरुवासरे प्रातः आसीत् एषा घटना।

     वैद्युतिसम्बन्धिषु वृत्तिषु  व्यापृतः ऊर्जविकासविभागस्य परीक्षकः तथा वृक्षपातेन एकः यात्रिकश्च मृतः। द्वौ सैनिकौ यानापघाते मृतौ। मृतानां परिवारेभ्यः समाश्वास धनादेशः सर्वकारेण घोषितः