Category Archives: News Updates

कोरोणा विषाणुः सिङ्गप्पूरे अपि स्थिरीकृता। चीना पञ्च नगराणि अप्यदधात्।

वुहान्- अतितीव्रेण प्रसार्यमाणं कोरोणा विषाणुं प्रतिरोधयितुं चीनराष्ट्रेण पञ्च नगराणां पिधानं कृतम्।

विषाणुं प्रथमं सूचितं वुहान् नगरं ततः पश्चात् हुबै प्रविश्यास्थं हुवाङ्गाङ् नगरं, इजो, षिजियाङ्, कियान् जियाङ् इत्येतानि नगराण्येव अनिश्चितकालम् अप्यदधात्। वुहान् नगरात् तद्देशवासिनां बहिर्गमनं, तथा अन्येषां नगरं प्रतिगमनं च निरुद्धम्।

एतेषु नगरेषु गतागतसुविधामवसितुमपि निर्णीतमस्ति।

नेपाले मृताः अष्ट सञ्चारिणः केरलीयाः।

काठ्मण्डू- नेपाले वसतिगृहप्रकोष्ठे अष्टौ केरलीयाः विनोदसञ्चारिणः मृताः। दमन् आख्ये स्थले विनोदवसतिगृहे ते मृतरूपेण दृष्टा इति ए.एन.एे वार्तासंघः आवेदयति।

दमने एवरस्ट् पनोपमा इत्याख्ये विनोदगृहे एव ते वसन्ति स्म। एते उदग्रयानद्वारा चिकित्सालयं प्रवेशिताः। तदनन्तरमेव तेषां मृत्युः सञ्जाता। मृतेषु चत्वारः शिशवः एव।
शैत्यमपनेतुं ते प्रकोष्ठस्थं वातकोष्णकम् उपयुञ्जति स्म। अनेन श्वासोच्छ्वासस्य प्रतिबन्धेन मृताः स्युः इत्यनुमीयते। एते तिरुवनन्तपुरं चेङ्कोट्टुकोणं देशस्थाः तथा कोषिक्कोट् कुन्दमंगलं देशस्थाश्च सन्ति।

गुजरात् राज्ये सूरत् देशस्थे वस्त्रव्यापारकेन्द्रे महती अग्निबाधा।

अहम्मदाबाद् – गुजराते सूरत् नगरस्थे वस्त्रव्यापारकेन्द्रे महती अग्निबाधा। सरोली प्रदेशस्थे रघुवीर् आपणे एव वस्त्रव्यापारकेन्द्रमस्ति। तत्रैवाग्निबाधा जाता।

     कुजवासरे प्रातः एव अग्निबाधा सञ्जाता ४०अधिकानि अग्निशमनसेना एककानि आगत्य अग्निं नियन्त्रयितुं यतन्ते।

             अग्निबाधायाः कारणम् एतावत्पर्यन्तं न ज्ञातम् । मानवानाम् अपायः न जातः इति प्राथमिकं निगमनम्।

        केभ्यश्चिद्दिनेभ्य‌ः पूर्वम् आपणस्य चतुर्थे अट्टे अग्निबाधा जाता आसीत्।

नववाणी संस्कृत-ह्रस्वचलचित्रोत्सवः।

इरिङ्ङालक्कुटा- इरिङ्ङालक्कुट विद्याभ्यासमण्डलस्य संस्कृतम् अक्कादमिकसमितेः आभिमुख्ये संस्कृतं ह्रस्वचलचित्राणां मेलनं समायोजयति। प्रथम-द्वितीय-तृतीयस्थानमाप्तानां चलचित्राणां धनराश्पुरस्कारं शिल्पञ्च सम्मानयति। अपि च निदेशनं पटकथा, नटः, नटी इत्येतेभ्यः अपि पुरस्काराः दीयन्ते।
२०२० फेब्रुवरी ११ दिनाङ्के इरिङ्ङालक्कुट नगरसभा गृहे आयोज्यमाने चलचित्रोत्सवे प्रमुखानां पुरतः चलचित्राणि प्रदर्शयिष्यति। तस्यां वेदिकायामेव पुरस्काराः अपि दीयन्ते।

  • अर्धहोरायाः न्यूनदैर्घ्याणां चलचित्राणामेव मत्सराधिकारः।
  • चलचित्रस्य भाषा संस्कृतं भवेत्।
  • ३० निमेषादधिकं दैर्घ्यं न स्यात्।
  • आङ्गले मलयाळे वा सम्भाषणपरिभाषा देया।
  • धर्म-जाति-सङ्घटनानाम् अवहेलनपरं स्तुतिपरं वा न स्युः।
  • अनाचारः नारीविरुद्धता, मादकवस्तूनि इत्यादीनां प्रोत्साहनपराणि न स्य़ुः।
  • धर्मनिरपेक्षता, संविधानं, बालाधिकारः, मानवाधिकारः इत्यादीनां हानिकराणि न स्युः
  • मूल्यनिर्णेतृणां निर्णयः अन्तिमः स्यात्।

फिब्रुवरी ५ दिनाङ्कः एव अन्तिमतिथिः।  डी.वी.डी. तालिकायां मुद्रितानि चित्राणि पत्रालयद्वारा प्रेषणीयानि।

राष्ट्रिय-संस्कृत-संगोष्ठीं समायोजयत्।

तिरुवल्ला- सर्वासां भाषणां जननीभूतस्य संस्कृतस्य बले एव भारतस्य संस्कृतिः पारम्पर्यं च पुष्टमभवदिति लोक्सभासदस्यः आन्टो आन्टणिवर्यः अवदत्। सार्वजनीनशिक्षाविभागस्य संस्कृतम् अक्कादमिकसमित्या आयोदितायाः राष्ट्रिय-संस्कृत-संगोष्ठ्याः औपचारिरम् उद्घाटनं विधास्यन् भाषमाणः आसीदयम्।

विधानसभासदस्यः मात्यू टी तोमस् अध्यक्षः आसीत्। चलचित्रनिदेशकः ब्लसी वर्यः, राज्यशैक्षिका -नुसन्धानप्रशिक्षणसमितेः निदेशकः डो. जे. प्रसाद् वर्यः, प्रोफ. कटम्मनिट्ट वासुदेवन् पिल्ला, नगरसभाध्यक्षः चेरियान् पोलच्चिरक्कल् प्रभृतयः भषणमकुर्वन्।

द्राविडभाषासु संस्कृतस्य प्रभावः इति विषये आसीत् संगोष्ठी। राष्ट्रिय-संस्कृत-संस्थानम् मुक्तविश्विद्यालयस्य शृङ्गेरी परिसरे साहित्यविभागाध्यक्षः डो. राघवेन्द्रभट्, पुरनाट्टुकरा परिसरे सहयोगिप्राध्यापकः डो. विश्वनाथन् च प्रबन्धौ प्रास्तौताम्। प्रोफ. वी माधवन् पिल्ला वर्यः चर्चामाध्यस्थः आसीत्। पटयणि इति कलारूपं वेदिकायां प्रस्तुतमासीत्।

निर्भया व्यवहारे अभीशस्तृणां २२ दिनाङ्के मृत्युदण्डविधानाय उपस्तम्भः।

नवदिल्ली- निर्भया बलात्संगव्यवहारे अभिशस्तृणां मृत्यूदण्डः अस्मिन् मासे २२ दिनाङ्के न भविष्यति। अभिशस्तृषु एकेन दिल्ली तीस् हसारी न्यायालये समर्पिते आवेदने न्यायालयेन तद्दिनस्य विधानम् उपालम्भितम्। अनेनैव न्यायालयेन पूर्व एतेषां मृत्युदण्डाय अनुमतिः दत्ता आसीत्।

अभिशस्तृणां मृत्युदण्डविधानाय दत्तः आदेशः न पुनरवलोकयति। परन्तु दया आवेदनं न्यायालयस्य पुरतः अस्तीत्यतः २२ दिनाङ्के मृत्युदण्डं विधातुं दत्तः आदेशस्य एव उपालम्भः। एतदर्थं तिहार् कारागारस्य अधिकारिणे आदेशो दत्तः।

मृत्युदण्डः प्राप्तेषु चतुर्षु अभिशस्तृषु एकः मुकेष् सिंह् एव दयावेदनं समार्पयत्।

भीकरैः साकं गृहीतम् आरक्षकदलोपनिदेशकं सेनायाः निष्कासयितुं केन्द्रसर्वकारस्य अनुमतिः अभ्यर्थिता।

श्रीनगर्- काश्मीरात् भीकरैः साकं गृहीतम् आरक्षकोपनिदेशकं देवीन्दर् सिङ् वर्यम् आरक्षकसेनातः निष्कासयितुम् उद्यमः। एतदर्थं अनुमतिमभ्यर्थ्य गृहमन्त्रालयं प्रति लेखं प्रैषयदिति काश्मीर् आरक्षक दलाध्यक्षः दिल्बाग् सिंह् वर्यः वार्तासम्मेलने न्यगादीत्।

अनुमतिलब्ध्यनन्तरमेव निष्कासनं भवेत्। दिवसद्वयात् पूर्वं देवीन्दर् सिंहं सेनातः उत्सर्जितमासीत्। विविधानाम् अन्वेषणसंघानां प्रश्नसमये देवीन्दर् सिंहेन अनावृतानि कार्याणि बहिरानेतुम् अधुना न शक्यते इति काष्मीर् आरक्षकाध्यक्षः अवदत्।

हिस्बुल् मुजाहिदीन् भीकराभ्यां नवीद् बाव, अल्ताफ् इत्येतेभ्या् साकं गते शनिवासरे देवीन्दर् सींहः गृहीतः आसीत्।

करन्यूनीकरणाय निक्षेपपरिधिः २.५ लक्षं कारयेत्।

नवदिल्ली- वेतनायविभागानां कर्मकराणाम् आगामिनि अर्थसङ्कल्पे आश्वासाय अवकाशः वर्तते। करन्यूनीकरणाय निक्षेपपरिधिः १.५ लक्षात् २.५ लक्षत्वेन वर्धापयेत्।

८० सी. इति आयकरविभागस्य पङ्क्तौ विभागान्तरम् अन्तर्भावयितुं साध्यता अस्तीति एतत्सम्बन्धि वृत्तम् असूचयत्। राष्ट्रिय-बचत-प्रमाणपत्रे ५०००० रूप्यकाणि पर्यन्तं करन्यूनतां दातुमेव सन्नाहः अस्ति।

सार्वजनिक दीर्घदर्शन निधेः(पी.पी.एफ. ) निक्षेपपरिधिः १.५ लक्षात् २.५ लक्षं कारयितुं साध्यता अस्ति।

परिवाराणां निक्षेपनिधौ बृहती न्यूनता सञ्जाता इत्येतदेव करन्यूनतानिक्षेपपरिधिं वर्घापयितुं सर्वकारं प्रैरयत्।

मरट् देशे प्रासादसमुच्चयं पूर्णतया उन्मूलितम्।

कोच्ची- मरट् देशे नियमलङ्घनेन निर्मितेषु प्रासादसमुच्चयेषु अन्तिमं गोल्डन् कायलोरम् इति समुच्चयमपि वज्रचूर्णमभवत्। अनेन केरलान् आकाङ्क्षया स्थापयन् दिवसद्वयात्मकस्य उन्मूलनदौत्यस्य अन्त्यमभवत्। राज्यस्यास्य इतिहासे चत्वार् समुच्चयानि एवं भग्नानि अभवन्। समुच्चयस्य समीपवर्ति अङ्गण्वाटी मन्दिरं सुरक्षितं तिष्ठति। तस्य मन्दिरस्य प्राकारम् ईषद्भग्नं जातम्।

द्वितीये दिने रविवासरे सायं २.३० वादने एव प्रासादमभञ्जयत्। एतद् अर्धहोरावधिकं विलम्बेन जातम्। स्फोटनाय १.३० वादनमेव निश्चितमासीत्। परं काहलं वादयितुं विलम्बो जातः।

राष्ट्रे दुर्घटावस्था, प्रथमं शान्तिः आवश्यकी – सर्वोच्चन्यायालयः।

नवदिल्ली- नागरिकनियमसंशोधनावेदने सर्वोच्चन्यायालयस्य रूक्षं विमर्शनम्। नागरिकसंशोधननियमः संविधानानुसारी इति प्रख्यापयन् द्रुतमेव प्रावर्तिकं करणीयमिति आवश्यकेन समर्पितम् आवेदनं विमृश्य सर्वोच्चन्यायालयेन निगदितं यत् प्रथमं राष्ट्रे शान्तिः संस्थापनीया इति।

राष्ट्रं दुर्घटावस्थाायामेव पुरेगच्छति। अस्मिन्नवसरे शान्तिं पुनस्स्थापयितुमुपाय एव प्रथममावश्यकम्। तदर्थम् एतादृशम् आवेदनं सहायकं न भवेत् इति मुख्यन्यायाधीशस्य एस्. ए. बोब्डे वर्यस्य आध्यक्ष्ये बी.आर्. गवाय, सूर्यकान्त् इत्यङ्गद्वययुक्तं संवेशनम् असूचयत्। मुम्बै देशीयायाः आवेदने एव न्यायालयेन एवं परामृष्टम्।