Monthly Archives: May 2024

छात्रैः साकं रक्षितारोपि पठेयुः।

तिरुवनन्तपुरम्- केरलेषु अस्माद् वर्षादारभ्य छात्राणाम् अध्ययनेन समं रक्षितारः अपि अधीयताम्। परं छात्राणां पाठं नास्ति तेषाम् अध्ययनकार्ये के के अंशाः श्रद्धेयाः इत्येव अधीतव्याः। एतदर्थं सज्जीकृतानि पाठपुस्तकानि अचिरेण विद्यालयं नेष्यति। अनेन भारते रक्षाकर्तृभ्यः पाठपुस्तकं दीयमानं प्रथमं राज्यं भविष्यति केरलम्।

पाठपुस्तकानां परिष्करणस्य भागत्वेन राज्य-शैक्षिकानुसन्धान-प्रशिक्षणपरिषदः नेतृत्वे एव रक्षाकर्त्रे पाठपुस्तकं सज्जीक्रियते। अङ्गणवाटीतः उच्चतरस्तरं यावत् छात्राणां रक्षाकर्तृभ्यः पुस्तकानि दास्यति।

छात्राणां वयो/नुसारमेव पुस्तकं सज्जीकृतम्। प्राक्-प्राथमिकम्, प्राथमिकम्, माध्यमिकम्, उच्चतरम् इति रूपेणैव स्तरं निर्णीतं भवति।

नूतना समस्या (भागः ३३८) 18-05-2024

EPISODE – 339

नूतना समस्या –

“शीतकोष्ठं समाश्रये”

Last date: 18-05-2023

अशोकन् पुरनाट्टुकरा अनुस्मरणम् पुरस्कारसमर्पणञ्च ।

संस्कृतभाषा प्रचारकस्य तथा समाजोद्वारकस्य अशोकन् पुर नाट्टुकराया : दशमीय अनुस्मरणसम्मेलनं मई मासस्य नवमे दिने वैलोप्पिल्ली सभा मन्दिरे सम्पन्नम् । साहित्य अक्कादमी भूतपूर्व कार्यदर्शी श्री पि वि कृष्णन् नायर् महोदयः पुरस्कार समर्पणं निरवहत् । प्रसिद्ध आयुर्वेद भिषग्वरस्तथा सांस्कृतिकप्रवर्तक: डा टिश्रीकुमार: पुरस्कारेण बहुमानितः।
प्रतिभासम्पन्नाः समाजसेवकाः सदा स्मरणीयाः आद्रियमाणाश्च वर्तन्ते इति अशोकस्य निदर्शनमाधारीकृत्य पि वि कृष्णन्नायर वर्यः अवदत्। अशोकन् पुरनाट्टुकरा महाशयः संस्कृत प्रणयिनाम् आदर्शभूतः महान् कल्पवृक्षः आसीदिति सोfवदत्। श्री पि के राजन् मास्टर आध्यक्ष्यमावहत् । भूतपूर्व : नियमसभा सामाजिकः टि वि चन्द्रमोहनः अनुस्मरणभाषणमकरोत्। श्रीमन्तः एम् प्रसद्वर्यः सुकुमारन् मास्टर एन् राजगोपाल: .अनुराग् मास्टर आर् नन्दकिषोर् डा एस् एन् महेष् बाबु: श्रीमती अजिता च सदसि सन्निहिताः भाषमाणाश्च आसन् ।

वसन्तो द्वारमागतः (भागः ३३८) 11-05-2024

EPISODE – 338

नूतना समस्या –

“वसन्तो द्वारमागतः”

प्रथमस्थानम्

“निदाघान्ते जनान् सर्वान्
पुष्पगन्धैः प्रचोदयन् ।
ऋतुराजो महाशक्तो
वसन्तो द्वारमागतः” ॥

Purushothaman Mumbai

“अभिन्दनानि”