Daily Archives: May 16, 2024

छात्रैः साकं रक्षितारोपि पठेयुः।

तिरुवनन्तपुरम्- केरलेषु अस्माद् वर्षादारभ्य छात्राणाम् अध्ययनेन समं रक्षितारः अपि अधीयताम्। परं छात्राणां पाठं नास्ति तेषाम् अध्ययनकार्ये के के अंशाः श्रद्धेयाः इत्येव अधीतव्याः। एतदर्थं सज्जीकृतानि पाठपुस्तकानि अचिरेण विद्यालयं नेष्यति। अनेन भारते रक्षाकर्तृभ्यः पाठपुस्तकं दीयमानं प्रथमं राज्यं भविष्यति केरलम्।

पाठपुस्तकानां परिष्करणस्य भागत्वेन राज्य-शैक्षिकानुसन्धान-प्रशिक्षणपरिषदः नेतृत्वे एव रक्षाकर्त्रे पाठपुस्तकं सज्जीक्रियते। अङ्गणवाटीतः उच्चतरस्तरं यावत् छात्राणां रक्षाकर्तृभ्यः पुस्तकानि दास्यति।

छात्राणां वयो/नुसारमेव पुस्तकं सज्जीकृतम्। प्राक्-प्राथमिकम्, प्राथमिकम्, माध्यमिकम्, उच्चतरम् इति रूपेणैव स्तरं निर्णीतं भवति।