Daily Archives: August 10, 2022

केरल-संस्कृत-अक्कादमीपुरस्कारः घोषितः।

तृशूर्- केरल-संस्कृत-अक्कादमीपुरस्कारः घोषितः। नाट्यकलाक्षेत्रे सेवामभिलक्ष्य २०२० तमवर्षस्य संस्कृतिपुरस्कारः श्रीमते पी-के० नारायणन् नम्प्यार् वर्याय, संस्कृते भाषापाण्डित्यप्रचारणक्षेत्रे सेवामादृत्य २०२१ तमवर्षस्य पुरस्कारः श्रीमते प्रोफ-कृष्णकुमार् वर्याय च दास्यति।

न्यायभूषणं पी- रामन् नम्प्यार् वर्यस्य नाम्नि तेषां शिष्यप्रवरेण के-टी- माधवन् वर्येण समायोजितः रामप्रभापुरस्कारः श्रीमते हरिप्रसाद् कटम्पूर् वर्याय दास्यति।
१०००० रूप्यकाणि, प्रशस्तिपत्रं फलकं च पुरस्कारे अन्तर्भवन्ति। अस्मिन् मासे २७ तमे दिनाङ्के तृशूर् साहित्य अक्कादमि-वैलोप्रिल्लि वेदिकायां पुरस्कारदानसमारोहः समायोक्ष्यते।

प्रस्नोत्तरम् (भागः 248) 27-08-2022

EPISODE – 248

 

 

प्रश्नोत्तरम्।

 

 

 

  1. मेघदूतम् एकम् ——। (क) खण्डकाव्यम्  (ख) महाकाव्यम्  (ग) चम्पूकाव्यम्
  2. वसिष्ठपत्नी का ?  (क) शर्मिष्ठा  (ख) गौतमी  (ग) अरुन्धती
  3. आशीर्वचनसंयुक्ता स्तुतिः ——। (क) प्रस्तावना (ख) नान्दी  (ग) नेपथ्यम्
  4. राजेन्दुरिन्दुः क्षीरनिधाविव । कः ? (क) दिलीपः  (ख) दशरथः  (ग) रघुः
  5. मुद्राराक्षसस्य रचयिता कः ? (क) भट्टनारायणः  (ख) विशाखदत्तः (ग) जयदेवः
  6. नारिकेलफलसम्मितं वचः कस्य ? (क) व्यासस्य  (ख) भासस्य  (ग) भारवेः
  7. ” वाक्यं रसात्मकं काव्म्यम् ” । वाक्यमिदम् (क) मम्मटस्य  (ख) क्षेमेन्द्रस्य  (ग) वामनस्य
  8. कुमारसम्भवे कुमारः —–। (क) तारकासुरः  (ख) कार्तिकेयः  (ग) शङ्करः
  9. “उत्तिष्ठत जाग्रत,प्राप्यवरान् निबोधत  ” (क) केनोपनिषद्  (ख) प्रश्नोपनिषद्  (ग) कठोपनिषद्
  10. हिमवतः पत्नी ——। (क) मेना  (ख) पार्वती  (ख) भूमिः

 

 

 

Last date: 27-08-2022