Daily Archives: August 1, 2022

चतुर्दिवसपर्यन्तं अतिशक्तां वष्टिं प्रतीक्षते। जागरूकता निर्देशः दत्तः। जलबन्धाः केचन उद्घाटिताः।

तिरुवनन्तपुरम्- राज्ये वर्षाः शक्ताः जाताः। आगामि दिनचतुष्टयं अतिशक्तां वृष्टिं प्रतीक्षते इति केन्द्रीय पर्यावरणनिरीक्षणकेन्द्रस्य सूचना। प्रथमं मध्य-दक्षिण केरलेषु वृष्टिः भविता। क्रमशः उत्तरकेरलेष्वपि वृष्टिः शक्तिं प्राप्स्यति। वयनाट् कासरगोण मण्डले अतिरिच्य अन्यत्र मण्डलेषु वृष्टिजागरूकता घोषिता। तत्रापि तिरुवनन्तपुरं, केल्लं पत्तनंतिट्ट, आलप्पुष इटुक्कि मण्डलेषु कुङ्कुमाङ्गजागरूकता, शिष्टेषु मण्डलेषु पीतजागरूकता च घोषिता।

ह्यस्तनरात्रेः आरभ्य गिरिप्रदेशेषु वृष्टिः अधिका दृश्यते। अतः तत्रत्यवास्तव्याः नितान्तजागरूकतां पालयेयुः इति दुपन्तनिवारण संघस्य सूचना।

वृष्टेः घटना अधिका चेत् केतन जलबन्धाः उद्घाटितव्याः भवेयुः अतः जनैः नितान्तदागरूकैः भाव्यम् इति सूचना अस्ति।