Monthly Archives: June 2021

जालाधारिताध्ययनार्थम् अन्तर्जाललभ्यता- सेवनदातृभिः सह अद्य चर्चा

रुवनन्तपुरम्- अन्तर्जालसेवनदातृभिः सह मुख्यमन्त्रिणः चर्चा अद्य भविष्यति। प्रातः दशवादने आधिजालिकी भवति चर्चा। अङ्कीयशिक्षारंगे जालसंयोगसमस्यां चर्चितुमेव अधिवेशनम्।

अन्तर्जालस्य वेगसमस्या भूरिशान् छात्रान् बाधते इति विविधेभ्यः निरीक्षणेभ्यः व्यक्तं भवति स्म। ग्रामीणक्षेत्रे गिरिवर्गक्षेत्रे च एषा समस्या अधिका इत्य़तः अधुना परिहारार्थम् अधिवेशनम् आयोजयति।

सर्वेभ्यो आन्तरजालसंयोगे लब्धे एव आधिजालिकाध्ययनं प्रति पूर्णतया प्रवेशनं भविता इति सर्वकारः असूचयत्। छात्राणाम् अध्ययनाय आवश्यकी अन्तर्जालसुविधा न्यूनशुल्कं निश्शुल्कं वा प्रदेयमिति सर्वकारस्य अभ्यर्थनायमपि अद्य निर्णयः भविष्यतीति सूच्यते।

जालबद्धा जनावलिः (भागः १८७) – 12-06-2021

EPISODE – 187

नूतना समस्या –

“जालबद्धा जनावलिः”

ഒന്നാംസ്ഥാനം

“അന്തർജാലസുഖാസക്തൗ
ക്ഷമാ നഷ്ടാ ദിശാ തഥാ
ഗതപ്രാണസമാ ഭൂത്വാ
ജാലബദ്ധാ ജനാവലി:”

Bhaskaran N K

“അഭിനന്ദനങ്ങൾ”

 

राष्ट्रे प्रतिरोधकौषधनयः परिवर्त्यते।

नवदिल्ली- राष्ट्रे प्रतिरोधकौषधनयः परिवर्त्यते इति प्रधानमन्त्रिणा उक्तम्। एतदनुसारं १८ वयसः ऊर्धं सर्वेभ्यो निःशुल्कं प्रतिरोधकौषधं दीयते। एष प्रक्रमः जूण् २१ दिनाङ्के आरब्स्यते। विदेशेभ्यो वाक्सिन् स्वीकृत्य केन्द्रसर्वकारः राज्येभ्यो निःशुल्कं दीयते इत्यपि प्रधानमन्त्रिणा निगदितम्।

२५ प्रतिशतं वाक्सिन् निजीय चिकित्सालयेभ्यः दीयते। एतत् राज्यसर्वकाराणां निरीक्षणे एव स्यात्। ७५प्रतिशतं वाक्सिन् केन्द्रसर्वकारस्य निरीक्षणे राज्येभ्यो वितीर्यते।

गत शतकाभ्यन्तरे राष्ट्रे समापन्ना महाविपत् भवति कोविड् १९। अस्माकं राष्ट्रं एकमनस्कया तां महामारीं प्रतिरोद्धुं उत्सहते इति मोदीवर्यैण सूचितम्। रोगस्यास्य द्वितीयतरङ्गे प्राणवायोः दौर्लभ्यं परिहर्तुं वयं सक्षमाः आसन्।

कोविड् महामारीं नियन्त्रयितुम् उत्तमोपायं भवति कोविड् मानदण्डानां पालनम्। कोविडं प्रतिरोद्धुं सुरक्षाकवचं भवति वाक्सिन्। विश्वे जनानाम् आनुपातिकत्वेन वाक्सिन् नोत्पाद्यते। यदि वयं वाक्सिन् उत्पादने प्रवृत्ताः नाभविष्यत् तर्हि राष्ट्रस्य स्थितिः दयनीया अभविष्यत् इत्यपि तेन उक्तम्।

बालानां कृते पृथक् वाक्सिनस्य निर्माणं पुरो गच्छतीत्यपि प्रधानमन्त्रिणा राष्ट्रमभ्संबुध्य अवदत्।

PRASNOTHARAM (भागः १८७) – 12-06-2021

EPISODE – 187

 

प्रश्नोत्तरम्।

 

 

 

 

  1. छात्रः ——-पठति। (क) अध्यापके (ख) अध्यापकात्  (ग) अध्यापकस्य
  2. हरिणः ——बिभेति। (क) व्याघ्रात् (ख) व्याघ्रम्  (ग) व्याघ्रस्य
  3. जननी ——–पुत्रीं रक्षति। (क) सर्पेण  (ख) सर्पः (ग) सर्पात्
  4. अध्यापकः ——-छात्रं रक्षति।(क) कुक्कुरात्  (ख) कुक्कुरस्य  (ग) कुक्कुरः
  5. रुग्णः ——-आगच्छति। (क) आतुरालयः (ख) आतुरालयात्  (ग) आतुरालयस्य
  6. मूषकः ——–बिभेति। (क) बिडालस्य  (ख) बिडालेन  (ग) बिडालात्
  7. सज्जनाः ——–बिभेति । (क) दुर्जनेभ्यः  (ख) दुर्जनैः  (ग) दुर्जनानाम्
  8. युतकम् ——-रक्षति। (क) शीते (ख) शीतात्  (ग)शीतस्य
  9. छत्रम् ——-रक्षति। (क) आतपः  (ख) आतपस्य (ग) आतपात्
  10. माता ——-आगच्छति। (क) देवालयात् (ख) देवालयस्य  (ग) देवालये

ശരിയുത്തരങ്ങൾ

१) अध्यापकात्
२) व्याघ्रात्
३) सर्पात्
४) कुक्कुरात्
५) आतुरालयात्
६) बिडालात्
७) दुर्जनेभ्यः
८) शीतात्
९) आतपात्
१०) देवालयात्

ഈയാഴ്ചയിലെ വിജയി

SREEDEVI

“അഭിനന്ദനങ്ങൾ”

जालाधारितकक्ष्यायाः अन्तर्जालदत्तसामग्रीव्यये भारत-सञ्चार-निगमस्य साहाय्यम्।

तृशूर्- जालाधारित(ओण्लैन्)कक्ष्यासु अन्तर्जालदत्तसामग्री उपभोगःअधिकः इत्यतः रक्षितारः क्लेशमनुभवन्ति। तत्परिहारार्थं बी.एस्.एन्.एल्. इति संस्था उपायमन्विष्यति। छात्राणां कृते विशेषाचयरूपेण अधिकदत्तांशदानम् लक्ष्यीकृत्य संस्थायाः केरलघटकः दिल्लीस्थं समामेलनकार्यालयं प्रति निर्देशरूपं पत्रं प्रैषयत्।

ओण्लैन् शिक्षारंगे केरलानाम् प्रामाण्यम् अभिनन्दनार्ह एव, तत् प्रोत्साहयितुं भारत-सञ्चार-निगमः सदा सहैव स्थास्यतीति केरलघटकस्य मुख्यप्रबन्धकः विनोद् वर्यः अवदत्।
छात्रेषु जङ्गमदूरवाण्यां दत्तांशम् उपभोक्तुकामानां तथा FTTH इति सङ्केतद्वारा दत्तांशमुपभोक्तुकामानाञ्च गुणप्रदरूपेणैव परियोजनांं विदधाति। छात्राणां कृते पृथक् आचयरूपेणैव एष निर्देशः भविष्यति।

अधुना दत्तांशस्य पुनःपूरणेन प्रतिदिनं होराद्वयपर्यन्तमपि ओण्लैन् कक्ष्याप्रवेशः असाध्यः इत्यतः रक्षाकर्तारः छात्राश्च महान्तं क्लेशमनुभवन्ति। तस्यपरिहारं अचिरेण साध्यं भविष्यतीति अनेन प्रत्याशा भवति।

പ്രവേശനോത്സവഗാനം – വിജയൻ വി. പട്ടാമ്പി

പുതുവർഷ ഗീതം

നാനാവർണത്തുമ്പികളേ!
നാടിന്നരുമകളേ!
ഉണരൂ വേഗം! ചിറകു വിടർത്താം
പറന്നുയർന്നീടാം !!

ഒന്നിച്ചീടാം !
ഒത്തുകളിക്കാം
ഒത്തു പഠിച്ചീടാം !!
അറിവിൻ മുത്തുകൾ
വാരിയെടുക്കാം ! മാലയൊരുക്കീടാം !!

നല്ലൊരു നാളിങ്ങണയും വേഗം
നന്മകൾ പൂത്തുലയും !!
കൂട്ടരുമായ് ചെറു യാത്രകൾ പോകാ- മാർത്തു രസിച്ചീടാം !!

വിരലിൻ തുമ്പാൽ വിജ്ഞാനക്കതിർ
കൊയ്തുമെതിച്ചീടാം !
വിജയം നേടാം വിശ്വമിതാകെ
കണ്ടു പഠിച്ചീടാം !!

പഠനത്തിൻ പുതു വർഷം . നമ്മേ
മാടി വിളിക്കുന്നു !
ഗുരുവിൻ തേൻമൊഴി മുത്തുകൾ കാതിൽ
സ്നേഹമുണർത്തുന്നു !!

അറിവിൻ കോട്ടകളോ രോന്നായ് നാം
പട്ടുത്തുയർത്തിടാം !!
നിറവായ് നാടിനു നന്മകൾ നേടാൻ വിയർപ്പൊഴുക്കീടാം !!

( വിജയൻ വി പട്ടാമ്പി )

तथापि मोचनं न हि (भागः १८६) – 05-06-2021

EPISODE – 186

नूतना समस्या –

“तथापि मोचनं न हि”

ഒന്നാംസ്ഥാനം

“പ്രതിരോധാണിമാർഗാണി
സ്വീകൃത്യ ഭൂതലേ ജനാ:
ദുഖൈർനഷ്ടൈർവസന്തിസ്മ
തഥാപി മോചനം ന ഹി”

Narayanan N

“അഭിനന്ദനങ്ങൾ”