राष्ट्रे प्रतिरोधकौषधनयः परिवर्त्यते।

नवदिल्ली- राष्ट्रे प्रतिरोधकौषधनयः परिवर्त्यते इति प्रधानमन्त्रिणा उक्तम्। एतदनुसारं १८ वयसः ऊर्धं सर्वेभ्यो निःशुल्कं प्रतिरोधकौषधं दीयते। एष प्रक्रमः जूण् २१ दिनाङ्के आरब्स्यते। विदेशेभ्यो वाक्सिन् स्वीकृत्य केन्द्रसर्वकारः राज्येभ्यो निःशुल्कं दीयते इत्यपि प्रधानमन्त्रिणा निगदितम्।

२५ प्रतिशतं वाक्सिन् निजीय चिकित्सालयेभ्यः दीयते। एतत् राज्यसर्वकाराणां निरीक्षणे एव स्यात्। ७५प्रतिशतं वाक्सिन् केन्द्रसर्वकारस्य निरीक्षणे राज्येभ्यो वितीर्यते।

गत शतकाभ्यन्तरे राष्ट्रे समापन्ना महाविपत् भवति कोविड् १९। अस्माकं राष्ट्रं एकमनस्कया तां महामारीं प्रतिरोद्धुं उत्सहते इति मोदीवर्यैण सूचितम्। रोगस्यास्य द्वितीयतरङ्गे प्राणवायोः दौर्लभ्यं परिहर्तुं वयं सक्षमाः आसन्।

कोविड् महामारीं नियन्त्रयितुम् उत्तमोपायं भवति कोविड् मानदण्डानां पालनम्। कोविडं प्रतिरोद्धुं सुरक्षाकवचं भवति वाक्सिन्। विश्वे जनानाम् आनुपातिकत्वेन वाक्सिन् नोत्पाद्यते। यदि वयं वाक्सिन् उत्पादने प्रवृत्ताः नाभविष्यत् तर्हि राष्ट्रस्य स्थितिः दयनीया अभविष्यत् इत्यपि तेन उक्तम्।

बालानां कृते पृथक् वाक्सिनस्य निर्माणं पुरो गच्छतीत्यपि प्रधानमन्त्रिणा राष्ट्रमभ्संबुध्य अवदत्।

Leave a Reply

Your email address will not be published. Required fields are marked *