Daily Archives: June 13, 2021

तया – इति संस्कृतचलच्चित्रम्।

केरलीय नम्पूतिरुकुलं बहोः कालात् सवर्णतायाः तद्वारा जातायाः सामाजिकसमस्यायाः च मुद्रणत्वेनैव सूचितम् आसीत्। तदानीं हीनाः अवगणिताः वा जीविताः भवन्ति तत्रस्थानां नारीणाम्।

गृहान्तर्भागे हुतं तासां जीवितं बाह्यलोकः नाजानत्।स्त्रीणां जीवनं सुसम्पन्नं भवेत् इति तीव्रया आशया एव वी.टी. भट्टतिरिप्पाट् प्रभृतयः तत्कुलजाः कुलनवीकरणार्थं परिश्रमं कृतवन्तः आसन्। तात्रिक्कुट्टी इति तत्कुलजा महिला स्मार्तविचारा कल्पिता इति इतिहाससम्भव एव।

नाटकं चलच्चित्रं प्रभृतिषु कलारूपेषु तात्रिक्कुट्टीति महिलायाः जीवनम् आविष्कृतं वर्तते। तस्याः जीवने स्वतन्त्रः व्यत्यस्तश्च वीक्षणकोणः तया इति चलच्चित्रे दृश्यवत्कृतः अस्ति। इतः पर्यन्तं श्रुत्वा पठित्वा च ज्ञातात् तात्रिक्कुट्याः जीवनात् भिन्नं भवति तया इति चलच्चित्रे। स्वबुद्धिसामर्थ्येन कुलान्तर्गतान् नीचान् सा पर्यत्यजत्। तस्याः प्रतिकारचिन्ता न केवलं तस्याः कृते अपि च स्वकुलान्तर्गतानां स्त्रीणां कृते आसीत्। समाजे उन्नतान् इति स्वयं अहंकृतं नम्पूतिरिकुलं स्त्रीणां प्रति सूचितं विवेचनं सामाजिकवैरुध्यमेव । तस्य वैरुध्यस्य मौलिकम् आविष्कारं भवति *तया* इति चलच्चित्रम्।

जी. प्रभा महोदयः कथा, पटकथा सम्भाषणं निदेशनं च निर्वहति। गोकुलं गोपालन् वर्यः निर्माता भवति। नेटुमुटि वेणुः, बाबु नम्पूतिरिः, नेल्लियोट् वासुदेवन् नम्पूतिरिः, दिनेश् पणिक्कर्, अनुमोल्, रेवती सुब्ह्मण्यं प्रभृतयः अभिनेतारश्च भवन्ति।

PRASNOTHARAM (भागः १८८) – 19-06-2021

EPISODE – 188

 

प्रश्नोत्तरम्।

 

 

 

 

  1. लक्ष्मणः ——–अनुजः। (क) रामः  (ख) रामे  (ग) रामस्य
  2. देवकी ——जननी । (क) कृष्णस्य  (ख) कृष्णेन (ग) कृष्णः
  3. रामः ——-नृपः। (क) अयोध्यायां  (ख) अयोध्यायाः (ग) अयोध्या
  4. शिवः ——पतिः। (क) पार्वती  (ख) पार्वत्यै  (ग) पार्वत्याः
  5. हस्तः ——अङ्गम्। (क) शरीरस्य  (ख) शरीरेण (ग) शरीरात्
  6. एतत् ——-द्वारम्। (क) गृहे  (ख) गृहस्य  (ग) गृहेण
  7. एतानि ——–चक्राणि। (क) यानस्य  (ख) याने  (ग) यानात्
  8. रावणः——–अग्रजः। (क) शूर्पणखा  (ख) शूर्पणखया (ग) शूर्पणखायाः
  9. एषा ——–लेखनी। (क) सौदामिन्याम्  (ख) सौदामिन्याः  (ग) सौदामिनी
  10. जवाहरः ——-जनकः। (क) इन्दिरायाः  (ख) इन्दिरायां (ग) इन्दिरायै

ഈയാഴ്ചയിലെ വിജയി

SANIKA SAJEEV

“അഭിനന്ദനങ്ങൾ”

10 ശരിയുത്തരങ്ങൾ അയച്ചവർ:

  • Sanika Sajeev
  • Bhavya N S
  • Jayasree SubramanianS

“പങ്കെടുത്തവ‍ർക്കെല്ലാം അഭിനന്ദനങ്ങൾ”