Monthly Archives: February 2021

PRASNOTHARAM (भागः १७३) 06-03-2021

EPISODE – 173

 

 

प्रश्नोत्तरम्।

 

 

 

  1. भगिनी ——मोदकं ददाति।(क) अनुजः  (ख) अनुजाय (ग) अनुजे
  2. पुत्री —–रोटिकां यच्छति। (क) जनन्यै (ख)जननी (ग) जनन्याः
  3. शिक्षकाः ——-पुस्तकानि यच्छति। (क)छात्राणां (ख)छात्रे  (ग)छात्रेभ्यः
  4. त्वं —–अङ्कनीं यच्छति।(क)मह्यं (ख) वयम् (ग) मयि
  5. युवां ——नाणके यच्छथः। (क) भिक्षुकाः (ख) भिक्षुकाभ्यां (ग) भिक्षुकेन
  6. सः ——उपायनं ददाति। (क) भगिनी (ख) भगिन्यां (ग) भगिन्यै
  7. भवान् —–वस्त्रं यच्छति। (क)सौचिकः (ख) सौचिकाय (ग) सौचिके
  8. भवती ——किं यच्छति? (क)तस्याः (ख) तस्यां (ग)तस्यै 
  9. अहं —–घटीं यच्छामि। (क) मित्राय (ख) मित्रे (ग) मित्रेषु
  10. नन्दिनी ——सुधाखण्डं ददाति। (क) तव  (ख) तुभ्यं (ग) त्वयि

ഈയാഴ്ചയിലെ വിജയി

ALOK MOHAN

“അഭിനന്ദനങ്ങൾ”

10 ശരിയുത്തരങ്ങൾ അയച്ചവർ

  • Alok Mohan
  • Leena K S
  • Adidev C S
  • Krishnakumari

“പങ്കെടുത്തവർക്കെല്ലാം അഭിനന്ദനങ്ങൾ”

कोरोणिल् इति पतञ्जलेः कोविड् प्रत्यौषधगुलिका महाराष्ट्रे निरुद्धा।

मुम्बै- कोविड् रोगस्य  शमनौषधमिति प्रख्यापयन् रांदेवस्य पतञ्जलिसंस्थया आनीता कोरोणिल् इति गुलिका महाराष्ट्रे विक्रयनार्थम् अनुमतिं न दास्यतीति राज्यगृहमन्त्री अनिल् देश्मुख् अवदत्। विश्व-स्वास्थ्य-सङ्घः, भारतीयवैद्यकसंघश्च एतदौषधं नाङ्गीचक्रतुः। तादृशम् औषधं राज्ये विक्रेतुं नानुमीयते इति मन्त्री अवदत्।

     अस्य औषधस्य परीक्षणं भारतीयवैद्यकसङ्घः स्तगयत्। विश्व-स्वास्थ्य-सङघटनायाः प्रमाणपत्रं लब्धमिति वादः तया सङ्घटनया एव प्रहितः। केन्द्रीय स्वास्थ्यमन्त्री हर्षवर्धनः, यातायातमन्त्री नितिन् गड्गरी च औषधस्यास्य विणनसमारोहे भागं भजन्तावास्ताम्।

     आयुष् मन्त्रालयस्य अह्गीकारेणैव औषधविपणनमिति रांदेवस्य वादः। केन्द्रीय-औषधनियन्त्रकसंङ्घस्य अङ्गीकारः अस्तीत्यतः 158 राष्ट्रेषु ेतत् विक्रेतुं शक्यते इत्यपि रांदेवः वदति स्म। परन्तु भारतीयवैद्यकसङ्घः  एतदौषधं प्रति विरोधः प्राकटयत्। कोविड् चिकित्सार्थं कमपि पारम्परिकौषधम् अस्माभिः न निर्दिष्टम् इति विश्व स्वास्थ्य सङ्घेनापि सूचितम्।

अधिकवाचनपुस्तकानि वाचनपत्रकाणि च प्रकाशितानि।

तिरुवनन्तपुरम्- सार्वजनीनशिक्षासंरक्षणयज्ञस्य भागत्वेन  प्राथमिक-माध्यमिक तले संस्कृतम्, अरबि, उर्दू छात्राणां भाषाशेषिविवर्धनार्थं संरचितानि अधिकवाचनपुस्तकानि वाचनपत्राणि च सार्वजनीनशिक्षाविभागमन्त्री प्रोः सी. रवीन्द्रनाथवर्यः प्राकाशयत्। भाषापठनपरिपोषणपद्धत्यामन्तर्भाव्य राज्य-शैक्षिकानुसन्धान-प्रशिक्षणपरिषदा आयोजिताः पद्धत्यः भवन्ति  संस्कृतमाधुरी, अह्लन् अरबिक्, प्यारी उर्दू च।  आसां पद्धतीनां प्रशिक्षणरूपरेखा परीक्षणरूपेण राज्यस्थेषु विविधविद्यालयेषु परिषदा एव कार्यान्विता आसन्। छात्राणां भाषाशेषीः पठनाभिमुख्यं च प्रवर्धितानि इति अनुसन्धाने अवगतानि। अस्याः पद्धतेः अनुबन्धत्वेन सज्जीकृतानि  20 लधुपुस्तकानि वाचनपत्राणि च अधुना शिक्षामन्त्रिणा प्रकाशितानि।  एषु पुस्तकानि संस्कृतस्य कृते एव सन्ति।

     प्रकाशनसमारोहे एस.सी.ई.आर्.टी. निदेशकः डो. जे प्रसाद्, रिजर्च् आफीसर् पदवीस्थौ डो. ए सफीरुद्दीन्, वी.श्रीकण्डन् च भागमग्रहीताम्।

प्रभातं बहुसुन्दरम् (भागः १७२) 27-02-2021

EPISODE – 172

नूतना समस्या –

“प्रभातं बहुसुन्दरम्”

ഒന്നാംസ്ഥാനം

ബാലാർകപ്രഭയാ ദീപ്തം
ബാലാനിലയുതം പരം
മങ്ഗലം ജീവജാലാനാം
പ്രഭാതം ബഹുസുന്ദരം.

Bhaskaran N K

 

PLUS TWO – SIET CLASSES

VICTERS: STD-10: ONLINE CLASSES

STD: 10  – FIRST BELL ONLINE CLASSES

PRASNOTHARAM (भागः १७२) 27-02-2021

EPISODE – 172

 

 

प्रश्नोत्तरम्।

 

 

 

  1. अहं ——सह क्रीडामि। (क) पुत्रः  (ख) पुत्रं   (ग) पुत्रेण
  2. आवां मित्रेण सह ——।(क) भ्रमावः  (ख) भ्रमतः   (ग) भ्रमथः
  3. वयं ——-सह धावामः। (क) बालकाः (ख) बालकैः (ग) बालकेषु
  4. अहम् अनुजेन सह ——। (क) आगच्छति (ख) आगच्छसि (ग) आगच्छामि
  5. रामः —–सह वनं गच्छति।(क) सीता  (ख) सीतया (ग) सीतायै
  6. त्वं —–सह आगच्छतु। (क) मह्यम्   (ख) मत्  (ग) मया
  7. बालिकाः ——-सह  गायन्ति। (क) अध्यापिकाभिः (ख) अध्यापिकाः (ग) अध्यापिकायाः
  8. राकेशः  मोहनेन सह ——–। (क) गच्छामि  (ख) गच्छसि  (ग) गच्छति 
  9. यूयम् —– सह नृत्यथ।(क) अस्माभिः  (ख) अस्मासु (ग)अस्माकम्
  10. अहं —–सह आगच्छामि। (क) त्वं  (ख) त्वया  (ग) त्वत्

ഈയാഴ്ചയിലെ വിജയി

ADIDEV C S

“അഭിനന്ദനങ്ങൾ”

10 ശരിയുത്തരങ്ങൾ അയച്ചവർ

  • Adidev C S
  • Leena K S
  • Sumoj Biju
  • Amrutha C J

“പങ്കെടുത്തവ‍ർക്കെല്ലാം അഭിനന്ദനങ്ങൾ”

 

लभेत शक्तमौषधम् (भागः १७१) 20-02-2021

EPISODE – 171

नूतना समस्या –

“लभेत शक्तमौषधम्”

ഒന്നാംസ്ഥാനം

“യദാ ച മർത്യചിത്തേഷു
സമഭാവോദയോ ഭവേത്
തദൈവാമയനാശായ
ലഭേത ശക്തമൗഷധം.”

Bhaskaran N K

“അഭിനന്ദനങ്ങൾ”

 

ऐक्यराष्ट्रसभायाः महासचिवपदव्याः कृते भारतवंशीया अपि मत्सररंगे।

युनैटट्   नेशन्स् – ऐक्यराष्ट्रसभायाः महासचिवस्थानाशिनी भारतवंशीया आकाङ्क्षा अरोरा अपि प्रतियोगितां विदधाति। ऐक्यराष्ट्र विकस्वरयोजनायां(UNDP) महालेखसंयोजिकारूपेण प्रवर्तमाना भवति आकाङ्क्षा अरोरा।

     स्वकीयं स्थानाशिप्रख्यापनेन समं प्रचारणप्रवर्तने अपि निरता भवति आकाङ्क्षा वर्या। मत्सदृशानां कर्मकराणां प्रवर्तनार्थं वारं प्रतीक्ष्य प्रतिपालावस्था एव अधुना भवति। विश्वः कीदृशः भवति तं तादृशं स्वीकृत्य नम्रशिरस्का भुत्वा प्रस्थातव्या इत्यवस्था इति जनानां सम्मतम् अभ्यर्थयन्ती सामाजिकमाध्यमेषु वीडियोद्वारा सा अभ्यर्थितवती। सार्धद्विनिमेषदैर्ध्ययुक्तं वीडियो चित्रं ऐक्यराष्ट्रसभायाः आस्थाने एव चित्रीकृतम्।

 

PRANOTHARAM (भागः १७१) 20-02-2021

EPISODE – 171

 

प्रश्नोत्तरम्।

 

 

 

 

  1. वयं आनन्देन ——–। (क) निवसन्ति  (ख) निवसथ (ग) निवसामः
  2. ——–कष्टेन जीवन्ति।(क) ते  (ख) सः  (ग) वयम्
  3. सः सुखेन ——। (क) वसामि (ख) वसति (ग) वससि
  4. हरीशः सन्तोषेण ——। (क) तिष्ठति  (ख) तिष्ठामि  (ग) तिष्ठसि
  5. जनकः ——- सह गच्छति।(क) पुत्रं  (ख) पुत्रेण (ग) पुत्रे
  6. अहं संस्कृतेन ——–। (क) वदति (क) वदसि (ग) वदामि
  7. ——–राष्ट्रभाषया वदन्ति। (क) भारतीयाः (क) भारतीयः (क) भारतीयौ
  8. यूयं लोकयानेन ——–। (क) गच्छन्ति  (ख) गच्छथ (ग) गच्छामः
  9. ——–अश्वशकटेन गच्छावः। (क) अहं  (ख) आवां   (ग) वयम्
  10. एतौ वृषभशकटेन ग्रामं ——।(क) गच्छति  (क) गच्छावः  (क) गच्छतः

ഈയാഴ്ചയിലെ വിജയി

ANITHAKUMARI A N

“അഭിനന്ദനങ്ങൾ”

10 ശരിയുത്തരങ്ങൾ അയച്ചവർ

  • Anithakumari A N
  • Adidev C S
  • Leena K S
  • Ajith Prasad A

“പങ്കെടുത്തവർക്കെല്ലാം അഭിനന്ദനങ്ങൾ”