Daily Archives: February 14, 2021

ऐक्यराष्ट्रसभायाः महासचिवपदव्याः कृते भारतवंशीया अपि मत्सररंगे।

युनैटट्   नेशन्स् – ऐक्यराष्ट्रसभायाः महासचिवस्थानाशिनी भारतवंशीया आकाङ्क्षा अरोरा अपि प्रतियोगितां विदधाति। ऐक्यराष्ट्र विकस्वरयोजनायां(UNDP) महालेखसंयोजिकारूपेण प्रवर्तमाना भवति आकाङ्क्षा अरोरा।

     स्वकीयं स्थानाशिप्रख्यापनेन समं प्रचारणप्रवर्तने अपि निरता भवति आकाङ्क्षा वर्या। मत्सदृशानां कर्मकराणां प्रवर्तनार्थं वारं प्रतीक्ष्य प्रतिपालावस्था एव अधुना भवति। विश्वः कीदृशः भवति तं तादृशं स्वीकृत्य नम्रशिरस्का भुत्वा प्रस्थातव्या इत्यवस्था इति जनानां सम्मतम् अभ्यर्थयन्ती सामाजिकमाध्यमेषु वीडियोद्वारा सा अभ्यर्थितवती। सार्धद्विनिमेषदैर्ध्ययुक्तं वीडियो चित्रं ऐक्यराष्ट्रसभायाः आस्थाने एव चित्रीकृतम्।

 

PRANOTHARAM (भागः १७१) 20-02-2021

EPISODE – 171

 

प्रश्नोत्तरम्।

 

 

 

 

  1. वयं आनन्देन ——–। (क) निवसन्ति  (ख) निवसथ (ग) निवसामः
  2. ——–कष्टेन जीवन्ति।(क) ते  (ख) सः  (ग) वयम्
  3. सः सुखेन ——। (क) वसामि (ख) वसति (ग) वससि
  4. हरीशः सन्तोषेण ——। (क) तिष्ठति  (ख) तिष्ठामि  (ग) तिष्ठसि
  5. जनकः ——- सह गच्छति।(क) पुत्रं  (ख) पुत्रेण (ग) पुत्रे
  6. अहं संस्कृतेन ——–। (क) वदति (क) वदसि (ग) वदामि
  7. ——–राष्ट्रभाषया वदन्ति। (क) भारतीयाः (क) भारतीयः (क) भारतीयौ
  8. यूयं लोकयानेन ——–। (क) गच्छन्ति  (ख) गच्छथ (ग) गच्छामः
  9. ——–अश्वशकटेन गच्छावः। (क) अहं  (ख) आवां   (ग) वयम्
  10. एतौ वृषभशकटेन ग्रामं ——।(क) गच्छति  (क) गच्छावः  (क) गच्छतः

ഈയാഴ്ചയിലെ വിജയി

ANITHAKUMARI A N

“അഭിനന്ദനങ്ങൾ”

10 ശരിയുത്തരങ്ങൾ അയച്ചവർ

  • Anithakumari A N
  • Adidev C S
  • Leena K S
  • Ajith Prasad A

“പങ്കെടുത്തവർക്കെല്ലാം അഭിനന്ദനങ്ങൾ”