अधिकवाचनपुस्तकानि वाचनपत्रकाणि च प्रकाशितानि।

तिरुवनन्तपुरम्- सार्वजनीनशिक्षासंरक्षणयज्ञस्य भागत्वेन  प्राथमिक-माध्यमिक तले संस्कृतम्, अरबि, उर्दू छात्राणां भाषाशेषिविवर्धनार्थं संरचितानि अधिकवाचनपुस्तकानि वाचनपत्राणि च सार्वजनीनशिक्षाविभागमन्त्री प्रोः सी. रवीन्द्रनाथवर्यः प्राकाशयत्। भाषापठनपरिपोषणपद्धत्यामन्तर्भाव्य राज्य-शैक्षिकानुसन्धान-प्रशिक्षणपरिषदा आयोजिताः पद्धत्यः भवन्ति  संस्कृतमाधुरी, अह्लन् अरबिक्, प्यारी उर्दू च।  आसां पद्धतीनां प्रशिक्षणरूपरेखा परीक्षणरूपेण राज्यस्थेषु विविधविद्यालयेषु परिषदा एव कार्यान्विता आसन्। छात्राणां भाषाशेषीः पठनाभिमुख्यं च प्रवर्धितानि इति अनुसन्धाने अवगतानि। अस्याः पद्धतेः अनुबन्धत्वेन सज्जीकृतानि  20 लधुपुस्तकानि वाचनपत्राणि च अधुना शिक्षामन्त्रिणा प्रकाशितानि।  एषु पुस्तकानि संस्कृतस्य कृते एव सन्ति।

     प्रकाशनसमारोहे एस.सी.ई.आर्.टी. निदेशकः डो. जे प्रसाद्, रिजर्च् आफीसर् पदवीस्थौ डो. ए सफीरुद्दीन्, वी.श्रीकण्डन् च भागमग्रहीताम्।

Leave a Reply

Your email address will not be published. Required fields are marked *