Daily Archives: February 8, 2021

संस्कृतचलच्चित्रनिर्माणे अध्यापक-छात्रसहयोगः।

मट्टत्तूर् – केरलम्- कोविड् कारणेन अध्ययने स्थगिते संस्कृतशिक्षकाणां छात्राणां च सहयोगेन द्विहोरावधिकं संस्कृतचलच्चित्रं याथार्थ्यमभवत्।  तृशूर् जनपदस्थे मट्टत्तूर्, कोटकरा, वरन्तरप्पिल्ली, आसूर् पञ्चायत् सीमास्थिताः संस्कृतश्क्षकाः एव चलच्चित्रस्य अन्तरङ्गशिल्पिनः भवन्ति। एषु प्रदेशेष्वेव चलच्चित्रस्य छायाग्रहणमपि सम्पन्न्म्। प्रतिकृतिः इति नामधेयकस्य चलच्चित्रस्य निर्माणम्पि समाप्तप्रायमभवत्।

     सुनिल् सुगदा इति विख्यातः नटः एव प्रधानवेषं गृहाणाति। तालीपत्रग्रन्थेषु विद्यमानं विज्ञानं विदेशराष्ट्रेभ्यो दीयमानसम्बन्धी सम्भवविकास एव प्रमेयः।

     चेम्पूच्चिरा सर्वकारीण उच्चतरविद्यालयस्थः संस्कृताध्यापकः डो. निधीष् गोपी वर्यः एव कथा ,पटकथा, सम्भाषणं निदेशनं च विदधाति। गानरचना अपि स एव। आलूरे आर्.एं.एच. एस्. संस्कृताध्यारपकः पी.आर्. प्रशान्तः प्रांशुपालः लेय्सण् जोण्  इत्येतयोः संयुक्तसंरम्भमेव इदं चलच्चित्रम्।.

वाणीयं चित्तहारिणी (भागः १७०) 13-02-2021

EPISODE – 170

नूतना समस्या –

“वाणीयं चित्तहारिणी”

ഒന്നാംസ്ഥാനം

“മധുരാ ലലിതാ ചാസ്തി
പ്രൗഢാ ചാശയബോധിനീ
ഹൃദ്യാ ച സംസ്കൃതാ നവ്യാ
വാണീയം ചിത്തഹാരിണീ .”

Bhaskaran N K

“അഭിനന്ദനങ്ങൾ”

 

उत्तराखण्डे हिमशैलदुरन्तः, 13 ग्रामाः विगृहाणीताः, बहवः मृताः,

डेराडूण्- उत्तरखण्डस्थे चमोलीमण्डले नन्दादेवी ग्लासिया इति हिमशैलस्य कश्चिद्भागः स्खलितः इत्यतः सञ्जाते जलोपप्लवे 13 ग्रामाः विगृहाणीताः। ग्रामनगरयोः परस्परसम्बन्धार्थं स्थापितानां सेतूनां प्लवनकारणादेव ग्रामाः विगृहाणीताः।

     बोर्डर् रोड् ओर्गनैसेषन् इति संस्थायाः पञ्च सेतवः एव भग्नाः। एतेन विगृह्णीतेषु ग्रामेषु अवश्यवस्तूनां वितरणं उदग्रयानद्वारा विदधातुं परिश्रमं कुर्वन्ति अधिकारिणः। 17 ग्रामप्रदेशेष्वेव दुरन्तबाधा सञ्जाता। एषु 11 प्रदेशेष्वेव जनानाम् आवासः वर्तते। इतरेषु स्थिताः जनाः शैत्यारम्भे उपत्यकां प्रति प्रस्थिताः आसन्।

     जोषिमठ् इति सुप्रसिद्धे तीर्थाटनकेन्द्रे ह्यस्तने प्रातः एव हिमशैलः स्खलितःआसीत्। अनेन धौलि गङ्गा, ऋषिगङ्गा, अलकनन्दा नदीषु जलोपप्लवः सञ्जातः तपोवन्  रेनीस्थले ऋषिगङ्गा वैद्युतयोजना तथा तपोवन् विष्णुघट् वैद्युतयोजनाश्च जलोपप्लवेन भग्ने अभवताम्।

     दुरन्ते बहवः जनाः मृताः इत्यावेदयति। इतः पर्यन्तं 10 मृतदेहाः उपलब्धाः, शिष्टानां कृते मार्गणम् उर्जितं करोति।