Category Archives: Prasnotharam Archives

PRASNOTHARAM 15-12-2018

 

प्रश्नोत्तरम्।

 

 

 

 

  1. ” सत्यं शिवं सुन्दरम् ” कस्य ध्येयवाक्यमिदम् ?(क) भारतस्य (ख) दूरदर्शनस्य (ग) नाविकसेनायाः
  2. शङ्कराचार्यस्य जन्मस्थानम् ? (क) कालटी (ख) कॊल्लूऱ्  (ग) तृश्शूऱ्
  3. केरलगान्धी कः ? (क) चट्टम्पिस्वामी (ख) अय्यन्काली (ग) के केलप्पः 
  4. कस्य ग्रन्थस्य अपरं नाम भवति ” नामलिङ्गानुशासनम् ” ? (क) पञ्चतन्त्रस्य (ख) रामायणस्य (ग) अमरकोशस्य
  5. योगदर्शनस्य उपज्ञाता कः ? (क) पाणिनिः (ख) पतञ्जलिः (ग) वररुचिः
  6. ” सत्यमेव जयते ” कस्मात् उपनिषदः उद्धृतं वाक्यम् ? (क) मुणडकोपनिषदः  (ख) माण्डूक्योपनिषदः (ग) छान्दोग्योपनिषदः
  7. बाल्ये विवेकानन्दस्य नाम किमासीत् ? (क) नाणुः (ख) नरेन्द्रः (ग) कुमारः
  8. आदिकविः कः ? (क) व्यासः (ख) कालिदासः (ग) वाल्मीकिः
  9. चट्टम्पिस्वामी कुत्र जनिमलभत ? (क) चॆम्पषन्ति (ख) कालटी (ग) कॊल्लूऱ्
  10. केरलस्य देशीयकुसुमम् किम् ? (क) पाटलम् (ख) सेवन्तिका (ग) कर्णिकारः

ഈയാഴ്ചയിലെ വിജയി

SREELAKSHMI M R

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • Sreelakshmi M R
  • Divya Jose
  • Amrutha C J
  • Adidev C S
  • Akshay Sudhakaran
  • Lijina M S

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

PRASNOTHARAM – 08-12-2018

 

प्रश्नोत्तरम्।

 

 

 

  1. ४९ तमः गोवा अन्ताराष्ट्रचलचित्रोत्सवे रजतमयूरं प्राप्तः नटः कः ? (क) फहद् फासिल़् (ख) चेम्पन् विनोदः (ग) विनायकः
  2. ४९ तमः गोवा अन्ताराष्ट्रचलचित्रोत्सवे रजतमयूरं प्राप्तः निर्देशकः कः ? (क) रञ्चित्  (ख) लाल् जोस्  (ग) निजो जोस् पल्लिशेरी
  3. ४९ तमः गोवा अन्ताराष्ट्रचलचित्रोत्सवे रजतमयूरं प्राप्तं चलनचित्रं किम्? (क) ई मै यौ (ख) डाण् बास् (ग) टू लेट्
  4. पञ्चतन्त्रस्य कर्ता कः ? (क) कालिदासः (ख)भवभूतिः (ग)विष्णुशर्मा
  5. “तत्त्वमसि ” इति मलयाळ ग्रन्थस्य कर्ता कः ? (क) सुकुमार् अषिक्कोट् (ख) एम् टी वासुदेवन् नायर् (ग) ओ एन् वी कुरुप्प्
  6. अभिज्ञानशाकुन्तलस्य कर्ता कः भवति ? (क) भासः (ख) माघः (ग) कालिदासः
  7. “विद्याविहीनः पशुः ” इति कः अवदत् ? (क) भवभूतिः (ख) भासः (ग) भर्तृहरिः
  8. देशीयबालिकादिनं कदा भवति ? (क) जनवरी २४ (ख) जनवरी २५ (ग) जनवरी २६
  9. कथासरित्सागरम् कः व्यरचयत् ? (क) सोमदेवः (ख)बाणभट्टः (ग) विषणुशर्मा
  10. “ताज्महल् ”  कस्याः नद्याः तीरे वर्तते? (क) गङ्गायाः (ख)सिन्धोः (ग) यमुनायाः

ഈയാഴ്ചയിലെ വിജയി

LIJINA GHS CHALIYAPURAM

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • Lijina GHS Chaliyapuram
  • Adwaith C S
  • Ananthu K A
  • Sankaranarayanan Pullepady
  • Gatha Kodanad
  • Adidev C S

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

PRASNOTHARAM – 01-12-2018

 

प्रश्नोत्तरम्।

 

 

 

  1. आचार्यः वेदं ……………………….। (क. पाठयसि ख. पाठयामि,ङ.  पाठयति)
  2. त्वं कवितां ………………………… । (क. वाचयति ख.वाचयसि ङ. वाचयामि)
  3. जनकः रामायणं ……………………। (क. बोधयामि ख. बोधयति ङ. बोधयसि)
  4. वयं संस्कृतिं ………………………..। (क. बोधयामः, ख. बोधयन्ति ङ. बोधयथ)
  5. यूयं शिष्टाचारं ……………………..। (क. पालयामः खः पालयथ ङ. पालयन्ति)
  6. भगिनी चित्रं ……………………….। (क. दर्शयति ख. दर्शयसि ङ. दर्शयामि)
  7. अहं कवितां ……………………….। (क. श्रावयसि ख. श्रावयामि ङ. श्रावयति)
  8. गुरुः  कार्यं ………………………..। (क. कारयामि ख. कारयति ङ. कारयसि)
  9. जननी पुत्रम् ……………………….। (क. उत्पादयति ख. उत्पादयसि ङ. उत्पादयामि)
  10. पितामहः आचारं …………………। (क. पालयसि ख. पालयति ङ. पालयामि)

ഈയാഴ്ചയിലെ വിജയി

ANAGHA S

“അഭിനന്ദനങ്ങള്‍”

10ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • ANAGHA S
  • Sreelakshmi M R
  • Devananda S
  • Dawn Jose
  • Adidev C S
  • Adwaith C S
  • Parvani S Nair
  • Lijina

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

PRASNOTHARAM – 24-11-2018

 

प्रश्नोत्तरम्।

 

 

 

  1. नलचरितम् आट्टक्कथायाः रचयिता कः ? (क) वल्लत्तोल् (ख) कुञ्चन् नम्प्यार्  (ग) उण्णायि वारियर्
  2. भारतस्य ” राष्ट्रियपशुः ” कः ?  (क) व्याघ्रः (ख) सिंहः (ग) गजः
  3. महाभारतस्य पदानुपदं विवर्तनं कैरल्यां कः अकरोत् ? (क) ए आर् राजराजवर्मा (ख) वल्लत्तोल्  (ग) कुञ्जिक्कुट्टन् तम्पुरान्
  4. भारत भरणघटनायाः शिल्पिः कः ?  (क) डाः अम्बेद्करः (ख) जवहर्लाल् नेहरु (ग) महात्मा गान्धिः
  5. प्रथम संस्क़ृत चलनचित्रं  किम् ?  (क) प्रियमानसम् (ख) श्रीशङ्कराचार्यः (ग) अन्नदाता
  6. संस्कृतभाषायां कति विभक्तयः सन्ति ?  (क) ६  (ख) ७  (ग) ८
  7. ओस्कार् इति प्रसिद्धः पुरस्कारः किमधिकृत्य भवति ? (क) नाटकम् (ख) चलनचित्रम् (ग) कूटियाट्टम्
  8. गर्भश्रीमान् ” इति प्रसिद्धः कः  ?  (क) स्वाति तिरुन्नाळ् (ख) उत्राटं तिरुन्नाळ् (ग) विशाखं तिरुन्नाळ्
  9. अमरकोशस्य रचयिता  कः  ?  (क) कालिदासः (ख) अमरसिंहः (ग) पाणिनिः
  10. केरळा साहित्य अक्कादम्याः आस्थानं कुत्र वर्तते  ? (क) तिरुवनन्तपुरम् (ख) कोट्टयम् (ग) तृश्शिवपेरूर्

ഈയാഴ്ചയിലെ വിജയി

Lijina Babu

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • Lijina Babu
  • Krishnapriya. B
  • Ramachandran B
  • Dawn Jose
  • Adidev C S

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

PRASNOTHARAM – 17-11-2018

 

प्रश्नोत्तरम्।

 

 

 

  1. मीनाः  ——– तरन्ति । (क) नद्याः (ख) नदी (ग) नद्याम्
  2. छात्राः ——— वसन्ति । (क) छात्रावासः (ख) छात्रावासस्य (ग) छात्रावासे
  3. कथा ——— अस्ति । (क) पुस्तकम् (ख) पुस्तके (ग) पुस्तकानि
  4. वानराः ——— उपविशन्ति । (क) शाखासु (ख) शाखाः (ग) शाखाभ्यः
  5. महाराजः  ———- उपविशति । (क) सिंहासनम् (ख) सिंहासनस्य (ग) सिंहासने
  6. परश्वः एताः बालिकाः दिल्लीं  ——–। (क) गमिष्यामः (ख) गमिष्यन्ति (ग) गमिष्यति
  7. वसन्ते मयूराः  ———। (क) नर्तिष्यति (ख) नर्तिष्यथ (ग) नर्तिष्यन्ति
  8. यूयं श्लोकं  ——– । (क) वदिष्यथ (ख) वदिष्यामः (ग)  वदिष्यन्ति  
  9. वयम्  उत्तराणि ———-। (क) लेखिष्यावः (ख) लेखिष्यामः (ग) लेखिष्यथ
  10. अहम् अग्रिमवर्षे विश्वविद्यलये ————। (क) पठिष्यति  (ख) पठिष्यसि (ग) पठिष्यामि

ഈയാഴ്ചയിലെ വിജയി

KRISHNAPRIYA

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • Krishnapriya
  • Dawn Jose
  • Adidev C S
  • Parvani S Nair
  • Devananda S
  • Adwaith C S
  • Mariya K W
  • Avani I K

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

PRASNOTHARAM – 10-11-2018

 

प्रश्नोत्तरम्।

 

 

 

 

  1. २०१८ तम वर्षस्य एऴुत्तच्छन् पुरस्कारं कः प्राप्तवान् ? (क)एम् टी वासुदेवन् नायर् (ख) सी राधाकृष् सी राधाकृष्णः (ग) एम् मुकुन्दः
  2. केरलसर्वकलाशालायाः प्रथमः ओ ऎन् वी साहित्यपुरस्कारं कः प्राप्तवान् ? (क)सुगतकुमारी (ख) सी राधाकृष्णः (ग) एम् मुकुन्दः
  3. अधुना विश्वे बृहत्तमा प्रतिमा का ? (क) बुद्धप्रतिमा (ख) स्टाच्यू ओफ् लिबर्टी (ग) सर्दार् वल्लभायि पट्टेल् प्रतिमा
  4. पण्डितः ——– रचनां करोति ? (क) ग्रन्थानाम् (ख) ग्रन्थः (ग) ग्रन्थाः
  5. संस्कृतभाषा ———– जननी।(क)भारतीयभाषासु (ख)भारतीयभाषाणाम् (ग) भारतीयभाषायै
  6. सा ——–मेलनार्थम् अगच्छत् । (क)सखीभिः(ख)सख्युः (ग) सखीनाम्
  7. भवती ———- प्रक्षालनं करोतु। (क)पात्राणाम् (ख) पात्राणि (ग) पात्रेषु
  8. बृहस्पतिः ———गुरुः।(क) देवाः (ख) देवानाम् (ग) देवेषु
  9. भवान् ——— वचनम् अनुसरतु। (क) ज्येष्ठानाम् (ख) ज्येष्ठाः (ग) ज्येष्ठेषु
  10. जनाः ———पठनं कुर्वन्ति। (क) पत्रिकाः (ख) पत्रिकासु (ग) पत्रिकाणाम्

ഈയാഴ്ചയിലെ വിജയി

Elizabath James

“അഭിനന്ദനങ്ങള്‍”

7 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • Elizabath James
  • Adithya P R
  • Mariya K W
  • Adwaith C S
  •  Adidev C S
  • Dawn Jose
  • Maya P R

“പങ്കെടുത്ത എല്ലാവര്‍ക്കും അഭിനന്ദനങ്ങള്‍”

PRASNOTHARAM – 04-11-2018

 

प्रश्नोत्तरम्।

 

 

 

  1. ” देवमनोहरी ” किम् अस्ति ? (क) कथक् नर्तकी (ख) देवसुन्दरी (ग) कर्णाटकसङ्गीतरागः
  2.  भारतस्य प्रथमः बहिराकाशसञ्चारी  ? (क) सुनिता विल्यंस् (ख) कल्पना चौला  (ग) राकेश् शर्मा
  3.  महात्मागान्धिनः माता का ? (क) जीजाबायी (ख) पुत्लीबायी (ग) रमाबायी
  4. प्रथमः एष्यन् गेयिंस् कुत्र प्राचलत् ? (क) बाङ्कोक् (ख) टोकियो (ग) न्यूदिल्ली
  5. अक्बर् चक्रवर्तिनः धनकार्योपदेष्टा कः ? (क) राजा तोटर्माळ् (ख) बीरबलः (ग)टान्सेन्
  6.  ” गर्ब ” नृत्तं कस्य राज्यस्य भवति ? (क) उत्तरप्रदेशः(ख) गुजरात् (ग) मध्यप्रदेशः
  7. भारते कार्षिकविकसनाय स्थापितः वित्तकोशः क ? (क) नबाड् (ख) भूपणयबाङ्क् (ग) लीड् बाङ्क्
  8. तोमस् आल्वा एडिसण् कुत्र जनिम् अलभत ? (क) मिलान् (ख) बोस्टण् (ग) कालिफोर्णिया
  9. लोकस्य बृहत्तमा दूरदर्शिनी कुत्र भवति? (क) जप्पान् (ख) रष्या (ग) स्पेयिन्
  10. कुरुवा द्वीपः कस्यां नद्यां भवति ? (क) भवानी (ख) कबनी (ग) भारतप्पुषा

ഈയാഴ്ചയിലെ വിജയി

Adithya R

“അഭിനന്ദനങ്ങള്‍”

8 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • Adithya R
  • Dawn Jose
  • Mariya K W
  • Nija T S
  • Aswini Kalyani
  • Amrutha C J
  • Adidev C S

പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍

PRASNOTHARAM – 27-10-2018

പ്രശ്നോത്തരം അമ്പതാം എപ്പിസോഡിലേക്ക് ഏവര്‍ക്കും സ്വാഗതം!

 

 

प्रश्नोत्तरम्।

 

  1. केरलस्य प्रथममन्त्रिसभायाः आरोग्यमन्त्री कः आसीत् ? (क) सी अच्युतमेनोन् (ख) के पी गोपालः (ग) डो: ए आर् मेनोन्
  2. सूर्यक्षेत्रं कुत्र भवति ? (क) कोणार्के (ख) अमृतसरे (ग) काश्याम्
  3. भारतस्य प्रथमा वनिता राज्यपालिका का ? (क) लक्ष्मी एन् मेनोन् (ख) सुचेता कृपलानी (ग) सरोजिनी नायिडुः
  4. नेताजी सुभास् चन्द्रबोसस्य राष्ट्रीयगुरुः कः?  (क) सी आर् दासः (ख) सर्दार् वल्लभायी पट्टेलः (ग) गोपालकृष्ण गोकले 
  5. ” युनानि ” चिकित्सायाः प्रचारकाः के ? (क) ग्रीक् जनाः (ख) रोमा जनाः (ग) अरब् जनाः
  6. राजतरङ्गिण्याः कर्ता कः? (क) कल्हणः (ख) राजशेखरः (ग) सोमदेवः
  7. गुप्तराजानां राजगृहम् अलंकृतः आयुर्वेदाचार्यः कः ? (क) शुश्रुतः (ख)धन्वन्तरी (ग) वररुचिः
  8. ग्रन्थशालासङ्घस्य स्थापकः कः ? (क) एस् के पोट्टेक्काट् (ख) पी एन् पणिक्कर् (ग) जोसफ् मुण्टश्शेरी
  9. ” सत्यमेव जयते ” इति कस्मात् स्वीकृतम्  ? (क) ईशावास्योपनिषदः (ख )मुण्टकोपनिषदः (ग) कठोपनिषदः
  10. वेदाङ्गानां संख्या कति  ?  (क) ४  (ख) ५  (ग) ६

ഈയാഴ്ചയിലെ വിജയി

SREESANKAR P M

“അഭിനന്ദനങ്ങള്‍”

9 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • Sreesankar P M
  • Adidev C S
  • Adwaith C S
  • Amrutha C J
  • Harikrishnan

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

 

PRASNOTHARAM – 20-10-2018

 

प्रश्नोत्तरम्।

 

 

 

  1. अहं घटीम् ——-।(क) अपश्यत् (ख) अपश्यः (ग) अपश्यम्
  2. आवां पुस्तकम् ——-।(क) अपठत् (ख) अपठाव (ग) अपठाम
  3. वयं पत्रम् ———।(क) अलिखाम (ख) अलिखम् (ग) अलिखत्
  4. ते बालिके ———। (क) अगच्छत् (ख) अगच्छताम् (ग)अगच्छन्
  5. ताः महिलाः भोजनम् ———–। (क) अखादन् (ख) अखादाम (ग) अखादत
  6. ह्यः अहं विद्यालयं न ———।(क) अगच्छम् (ख)अगच्छाव (ग)अगच्छाम
  7. यूयं किं कार्यम् ———-। (क) अकुरुताम् (ख) अकुर्म (ग)अकुरुत
  8. त्वं कुत्र ——-?(क)अगच्छत् (ख) अगच्छः (ग) अगच्छम्
  9. युवां गीतम् ——–। (क) अगायत् (ख) अगायतम् (ग) अगायाम
  10. सः ह्यः चलचित्रम् ———-। (क) अपश्यम् (ख)अपश्याम (ग) अपश्यत्

ഈയാഴ്ചയിലെ വിജയി

MAYA P R

“അഭിനന്ദനങ്ങള്‍”

9 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • Maya P R
  • Dawn Jose
  • Adidev C S
  • Devananda S Sajith

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

 

PRASNOTHARAM – 13-10-2018

प्र

 

प्रश्नोत्तरम्।

 

 

  1. भारतस्य ४६ तमः मुख्यन्यायाधीशः कः ?(क) रञ्जन् देशाय् (ख) रञ्जन् गोगोय् (ग) रञ्जित् गोगोय्
  2. ऐक्यराष्ट्रसभायाः “चाम्प्यन्स् ओफ् दि एर्त् “( Champions Of the Earth ) पुरस्कारेण आदृतः कः ?(क) व्लाडिमिर् पुटिन् (ख) रोणाल्ड् ट्रम्प् (ग) नरेन्द्रमोदी
  3. ” सुमो गुस्ति ” कस्य राज्यस्य कायिकविनोदः भवति ? (क) जप्पान् (ख) जर्मनि (ग) इङ्लण्ट्
  4. प्रथम सन्तोष् ट्रोफी स्पर्धा कुत्र प्राचलत् ? (क) चेन्नै  (ख) कोल्कोत्ता (ग) केरलम्
  5. ” बिहु ” कस्य राज्यस्य नृत्तरूपं भवति ?(क) आस्साम् (ख) आन्ध्राप्रदेशः (ग) काश्मीरः
  6. ” आकाशवाणी ” इति नाम कः निरदिशत् ? (क) बालगङ्गाधरतिलकः (ख) बङ्किं चन्द्र चाटर्जी (ग) रवीन्द्रनाथ टागोर्
  7. ऐक्यराष्ट्रसभायाः पताकायाः वर्णः कः ? (क) रक्तवर्णः (ख) श्वेतवर्णः (ग) नीलवर्णः
  8.  ” मिस् यूणिवेऴ्स् ” (Miss Universe) स्थानं प्राप्ता प्रथम भारतीय युवती का ? (क) सुस्मिता सेन् (ख) ऐश्वर्या राय् (ग) श्रद्धा शशीधरः
  9. भारते लोकसभाङ्गं भवितुम्  अपेक्षितः वयः कति ? (क) १८  (ख)  २१  (ग)  २५
  10. भारतस्य बृहत्तमं नगरं किम् ? (क) चेन्नै  (ख) मुम्बय् (ग) कोल्कोत्ता

 

ഈയാഴ്ചയിലെ വിജയി

ADIDEV C S

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • Adidev C S
  • Devavananda S sajith
  • Adwaith C S
  • Arsha Pavithran
  • Aswini K P
  • Mariya  K W
  • Harikrishnan C U

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”