PRASNOTHARAM – 04-08-2018

 

प्रश्नोत्तरम्।

 

 

 

  1. वयं गृहं ———। (क) गच्छन्ति (ख) गच्छामः (ग) गच्छथ 
  2.  ——–किं कुरुथ । (क) वयम् (ख) ते  (ग) यूयम्
  3. ते संस्कृतं पठन्ति । अस्मिऩ् वाक्ये कर्तृपदं किम् ? (क) ते  (ख) संस्कृतम् (ग) पठन्ति 
  4.  ——– कन्दुकेन क्री़डन्ति । (क) शिशवः (ख) शिशुः (ग) शिशून्
  5. ———हि सिद्ध्यन्ति कार्याणि न मनोरथैः।(क) उद्यमात् (ख) उद्यमाय  (ग) उद्यमेन 
  6. राजा ———-उपविशति । (क) सिंहासने (ख) सिंहासनात् (ग) सिंहासनस्य
  7. वयं ——- स्निह्यामः । (क) राष्ट्रे (ख) राष्ट्राय (ग) राष्ट्रस्य
  8. ते ——– गृहं गच्छतः । (क) बालिकाः (ख) बालिके (ग) बालिका
  9. छात्राः सम्यक् —————। (क) उपविशति (ख) उपविशतः (ग) उपविशन्ति 
  10. अहं श्वः विद्यालयं ————-। (क) गच्छामि (ख) गच्छावः (ग) गमिष्यामि

ഈയാഴ്ചയിലെ വിജയി

RATHIDEVI K M

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍:

  • Sangeetha Sandeep
  • Rathidevi K M
  • Maya P R
  • Bijila C K
  • Smitha Nambiar
  • Dilkrishna C S

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

One Response to PRASNOTHARAM – 04-08-2018

  1. Rathi Devi.K.M says:

    १ गच्छामः
    २ यूयम्
    ३ ते
    ४ शिशवः
    ५ उद्यमेन
    ६ सिंहासने
    ७ राष्ट्रे
    ८ बालिके
    ९ उपविशन्ति

    १० गमिष्यामि

Leave a Reply

Your email address will not be published. Required fields are marked *