PRASNOTHARAM – 22-09-2018

 

प्रश्नोत्तरम्।

 

 

 

  1. बालकः ———–आगच्छति। (क) गृहस्य (ख) गृहात्  (ग) गृहे
  2. ते  ——–  वस्तूनि आनयन्ति। (क)आपणानि (ख) आपणेषु (ग) आपणेभ्यः
  3. पुष्पाणि ——— पतन्ति ।(क) लताः (ख) लतायाः (ग) लतायाम्
  4. सः ———- ऋणं स्वीकरोति । (क)सर्वेभ्यः (ख) सर्वेषाम् (ग) सर्वेषु
  5.  ———– बहिः विद्यालयः अस्ति । (क) ग्रामस्य (ख) ग्रामात् (ग) ग्रामे
  6.  ———–आरभ्य  कक्ष्या भविष्यति।(क) सोमवासरं (ख) सोमवासरस्य (ग) सोमवासरात्
  7.  ———- पूर्वं ग्रामः अस्ति । (क) नगरात् (ख) नगरस्य (ग) नगरे
  8.  ———परं परीक्षा भविष्यति।(क) मासस्य (ख) मासात् (ग) मासम्
  9. देवदत्तः  ———बिभेति ।(क) अध्यापकस्य (ख) अध्यापकात्  (ग) अध्यापके
  10. नदी ——– प्रवहति। (क) पर्वतात् (ख) पर्वते (ग) पर्वतस्य

ഈയാഴ്ചയിലെ വിജയി

SANGEETHA C K

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • Sangeetha C K
  • Dawn Jose
  • Sandeep K R
  • Adwaith C S
  • Sreekala M
  • Maya P R
  • Bushara V P
  • Archana Mohan D

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

One Response to PRASNOTHARAM – 22-09-2018

  1. संगीता सी के says:

    १. गृहात्
    २. आपणेभ्यः
    ३. लतायाः
    ४. सर्वेभ्यः
    ५. ग्रामात्
    ६. सोमवासरात्
    ७. नगरात्
    ८. मासात्
    ९. अध्यापकात्
    १०. पर्वतात्

Leave a Reply

Your email address will not be published. Required fields are marked *