PRASNOTHARAM – 08-09-2018

 

प्रश्नोत्तरम्।

 

 

  1.  ——– बालकः गच्छति । (क) एकः (ख) एका (ग) एकम्
  2. वृक्षात् ——–पुष्पं पतति । (क) एकः (ख) एका (ग) एकम्
  3.  क्रीडाङ्कणे ———- महिलाः धावन्ति ।(क) त्रय़ः (ख) त्रीणि (ग) तिस्रः
  4. रात्रौ ———- शुनकाः भषन्ति । (क) चत्वारि (ख) चत्वारः (ग) चतस्रः
  5. तस्मिन् गृहे ——– बालिके  स्तः। (क) द्वौ (ख) द्वे (ग) द्वयः
  6. जलोपप्लवसमये गृहे ———- जनाः आसन्। (क) त्रीणि (ख) त्रयः (ग) तिस्रः
  7. मम उद्याने ——— पाटलपुष्पाणि सन्ति । (क) चत्वारि (ख) चतस्रः (ग) चत्वारः
  8. सूरजस्य गृहे ——— ऋषभौ स्तः । (क) द्वौ (ख) द्वे (ग) द्वयः
  9. तस्मात् वाहनात् ——— पुस्तकानि पतन्ति । (क) त्रीणि (ख) तिस्रः (ग) त्रय़ः
  10. अध्यापकस्य हस्ते ———- लेखन्यः सन्ति । (क) चत्वारि (ख) चत्वारः (ग) चतस्रः

ഈയാഴ്ചയിലെ വിജയി

Archana Mohan.D

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍:

  • Geetha Natesan
  • Archana Mohan D
  • Remadevi A
  • Ramjyothis
  • Rajesh
  • Adidev C S
  • Dawn Jose

“അഭിനന്ദനങ്ങള്‍”

3 Responses to PRASNOTHARAM – 08-09-2018

  1. Ramjyothis says:

    👏👏👍

  2. Remadevi.A. NHSS irinjalakuda says:

    👍👍👍👍💐💐

  3. Archana Mohan.D says:

    1.एकः
    2.एकं
    3.तिस्रः
    4.चत्वारः
    5.द्वे
    6.त्रयः
    7.चत्वारि
    8.द्वौ
    9.त्रीणि
    10.चतस्रः

Leave a Reply

Your email address will not be published. Required fields are marked *