Category Archives: Prasnotharam Archives

PRASNOTHARAM – 23-02-2019

 

प्रश्नोत्तरम्।

 

 

 

  1. कति वेदाङ्गानि सन्ति ? (क) ६  (ख) ७  (ग) ८
  2. सांख्यदर्शनस्य उपज्ञाता कः ?  (क) पतञ्जलि महर्षिः (ख) कपिलमहर्षिः (ग) जैमिनिमहर्षिः 
  3. ” शीघ्रम् ” इत्यर्थकं पदं किम् ?  (क) सम्प्रति  (ख) झटिति (ग) अधुना 
  4. ” विदुरवचनम्  ” केन सम्बद्धं भवति ? (क) रामायणेन  (ख) महाभारतेन  (ग) शाकुन्तलेन
  5. अमरकोशस्य कर्ता कः ?  (क) वाल्मीकिः  (ख) व्यासः  (ग) अमरसिंहः
  6. महाभारतं कस्मिन् विभागे अन्तर्भवति ?  (क) इतिहासेषु (ख) पुराणेषु (ग) महाकाव्येषु
  7. दैवदशकस्य कर्ता कः ? (क) श्रीशङ्करः (ख) श्रीनारायणगुरुः (ग) चट्टम्पिस्वामी
  8. केरलस्य संस्कृतविश्वविद्यालयः कुत्र वर्तते ? (क) तृश्शूरे  (ख) कण्णूरे  (ग) कालट्याम्
  9. भारतस्य देशीयपक्षी कः ? (क) मयूरः  (ख) हंसः  (ग) शुकः
  10. परोपकाराय  ———- दुहन्ति । (क) वृक्षाः (ख) नद्यः  (ग) गावः

ഈയാഴ്ചയിലെ വിജയി

SNEHA K.

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • SNEHA K.
  • Parvathy
  • Murali S
  • Ganga O M
  • Hariharan K
  • Anaswara Mohan
  • Dawn Jose
  • Adidev C S
  • Jancy Davis

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

PRASNOTHARAM – 17-02-2019

 

प्रश्नोत्तरम्।

 

 

 

  1. सङ्गीतप्रधानो वेदः कः? (क) सामवेदः  (ख) ऋग्वेदः (ग) यजुर्वेदः
  2. वाल्मीकेः पूर्वनाम किम्  ? (क) बादरायणः (ख) कात्यायनः  (ग) रत्नाकरः
  3. श्रीशङ्करस्य जन्मस्थानं कस्मिन् ग्रामे भवति ? (क) पन्मना (ख) चेम्पषन्ति (ग) काालटी
  4. ” अस्मद्  ” शब्दस्य प्रथमा बहुवचनरूपं किम् ? (क) यूयम् (ख) वयम् (ग) ते
  5. ” गृहेषु ” अत्र का विभक्तिः ? (क) पञ्चमी (ख) षष्ठी (ग) सप्तमी
  6. ” पतञ्चलिः ” कस्य शास्त्रस्य उपज्ञाता भवति  ? (क) योगशास्त्रस्य (ख) न्यायशास्त्रस्य (ग) सांख्यशास्त्रस्य
  7. भगवद्गीतायां कति अध्यायाः सन्ति  ? (क) १६  (ख) १७  (ग) १८
  8. दृश्यते – दृश्येते  –  ——– । (क) दृश्यन्ते (ख) दृश्यध्वे  (ग) दृश्ये
  9. “कर्तुम्  ” इत्यस्य प्रत्ययः कः ? (क) क्त्वान्तं  (ख) तुमुन्नन्तं  (ग) ल्यबन्तं
  10. अद्य गुरुवासरः चेत्  परश्वः कः वासरः  ? (क) शुक्रवासरः (ख) शनिवासरः  (ग) रविवासरः

ഈയാഴ്ചയിലെ വിജയി

SIVARANJINI M V

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • SIVARANJINI
  • PARVATHY
  • GANGA O M
  • K HARIHARAN
  • S MURALI
  • ANASWARA MOHAN
  • JISHA S V

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

PRASNOTHARAM 09-02-2019

 

प्रश्नोत्तरम्।

 

 

 

  1. नारायणभट्टपादस्य गुरुः कः ? (क) अच्युतपिषारटिः  (ख) नारायणपिषारटिः (ग) गोविन्दपिषारटिः
  2. यमुनायाः पुराणप्रसिद्धं नाम किम् ? (क) निला (ख) सरस्वती (ग) कालिन्दी
  3. रघुवंशमहाकाव्यस्य कर्ता कः ? (क) भासः (ख) भारविः  (ग) कालिदासः
  4. केरलेषु अक्षरनगरी इति प्रसिद्धा नगरी का ? (क) कोट्टयम्  (ख) तृश्शूर्  (ग) एरणाकुलम्
  5. ” 96 ” इत्यस्य संस्कृपदं किम् ? (क) पञ्चनवतिः (ख) षण्णवतिः  (ग) सप्तनवतिः
  6. ” तनयः ” इत्यस्य समानार्थकं पदं  किम् ? (क) तरुः (ख) पु्त्रः (ग) वृक्षः
  7. दर्शनेषु प्राचीनतमं दर्शनम्  ? (क) सांख्यम् (ख) योगम् (ग) न्यायम्
  8. ” गच्छति स्म ” अर्थः कः ? (क) गमिष्यति (ख) गच्छतु  (ग) अगच्छत्
  9. वैदिकशब्दानाम् अर्थविवरणं केन वेदाङ्गेन लभ्यते ? (क) निरुक्तेन  (ख) कल्पेन (ग) व्याकरणेन
  10. ” वदति ” इत्यस्य लकारः कः ? (क) लङ् (ख) लोट् (ग) लट्

ഈയാഴ്ചയിലെ വിജയി

MURALI S.

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • K Hariharan
  • Ganga O M
  • Narayanan Namboothiri
  • Davis N K
  • Jeevanlal
  • Sreehari Narayanan
  • Adidev C S

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

PRASNOTHARAM 02-02-2019

 

प्रश्नोत्तरम्।

 

 

 

  1. वेदस्य मुखं किम् ? (क) व्याकरणम्  (ख) निरुक्तम्  (ग) छन्दः
  2. ” कुटीरम्  ” इत्यस्य समानार्थकं पदम् ? (क) गृहम् (ख) घोषः  (ग) भवनम्
  3. अशक्तानाम् बलं भवति ? (क) क्षमा  (ख) चिन्ता (ग) उद्यमम् 
  4. ” कृष्णद्वैपायन ” इति कस्य नाम भवति ? (क ) कालिदासस्य  (ख) वाल्मीकेः  (ग) वेदव्यासस्य
  5. अमितम् अहितम् अनावृतम् च भक्षणम् —–। (क) त्याज्यम् (ख) उत्तमम् (ग) श्रेष्ठम्
  6. केरळानाम् राजधानी का ?  (क) तृश्शूर्  (ख) एरणाकुलम् (ग)तिरुवनन्तपुरम्
  7. ६३ इ्यस्य पदम् ?  (क) त्रिसप्ततिः (ख) त्रिषष्ठिः (ग) त्रिनवतिः
  8. आर्यसमाजस्थापकः कः ?  (क) रवीन्द्रनाथटागोऱः (ख)सुभास् चन्द्रबोसः (ग) दयानन्द सरस्वती
  9.  ” बाल ” शब्दस्य षष्ठी बहुवचनम् ? (क) बालात्  (ख) बालेषु  (ग)  बालानाम्
  10.  ” अस्मद् ” शब्दस्य तृतीया एकवचनम्  ? (क) मया  (ख) त्वया (ग) मम

ഈയാഴ്ചയിലെ വിജയി

HARIHARAN K

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • HARIHARAN K
  • GANGA O M
  • MARIYA K W
  • DAWN JOSE
  • ADIDEV C S
  • ANUGRAHA ARAVIND
  • JOBY PUVATHINGAL

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

PRASNOTHARAM 26-01-2019

 

प्रश्नोत्तरम्।

 

 

 

  1. “प्राचीनमलयाळं ” इति ग्रन्थस्य कर्ता कः ? (क) श्रीनारायणगुरुः (ख) चट्टम्पिस्वामि (ग) शङ्कराचार्यः
  2. “पितृ” शब्दस्य सप्तमी एकवचनं किम् ? (क) पितरः  (ख) पितुः  (ग) पितरि 
  3. ” सत्यमेव जयते  ” वाक्यमिदं कस्याम् उपनिषदि भवति ? (क) मुण्डके (ख) माण्डूक्ये  (ग) छान्दोग्ये
  4.  ” गुरु ” शब्दस्य चतुर्थी एकवचनं किम् ? (क) गुरवे  (ख) गुरवः (ग) गुरोः
  5. वेदेषु एव प्रयुक्तः लकारः कः ? (क) लट्  (ख) लोट् (ग) लेट्
  6. कोषिक्कोट् नगरात् प्रकाश्यमाना संस्कृतमासिकी का ? (क) रसना (ख) सम्भाषणसन्देशः (ग) चन्दमामा
  7. भविष्यकालसूचकः लकारः कः ?  (क) लट्  (ख) लृट् (ग) लङ्
  8. रघुवंशस्य कर्ता कः ?  (क) कालिदासः (ख) माघः (ग) भारविः
  9. महाभारते कति  पर्वाणि सन्ति ?  (क) १६  (ख) १७  (ग) १८
  10. चट्टम्पिस्वामिनः जन्मदेशः कः ?  (क) कालटी (ख) पन्मना (ग) चेम्पषन्ति

ഈയാഴ്ചയിലെ വിജയി

GANGA O.M.

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • GANGA O.M.
  • Hariharan K.
  • Rajani A G
  • Dawn Jose
  • Adwaith C S
  • Mariya K W
  • Adidev C S

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

PRASNOTHARAM 19-01-2019

 

प्रश्नोत्तरम्।

 

 

 

  1. वाग्भटेन विरचितः प्रसिद्धः वैद्यशास्त्रग्रन्थः कः ? (क) अष्टाङ्गहृदयम् (ख) सुश्रुतसंहिता  (ग) चरकसंहिता
  2. मधुसूक्तं कस्मिन् वेदे अन्तर्भवति  ?  (क) ऋग्वेदे (ख) यजुर्वेदे  (ग) सामवेदे 
  3. श्रीमद्भागवते कति श्लोकाः सन्ति  ?  (क) १८०००  (ख) १९००० (ग) २००००
  4. भारते सर्वत्र प्रसिद्धाः कति कलाः सन्ति ?  (क) ६३  (ख) ६४  (ग) ६५
  5. शौचं कति विधं स्मृतम् ?  (क) चतुर्विधम्  (ख)  पञ्चविधम्   (ग)  षड्विधम्
  6. कविकुलगुरुः कः ?  (क) कालिदासः  (ख) वाल्मीकिः (ग) व्यासः 
  7. कति पुराणानि सन्ति  ?  (क) १६ (ख) १७  (ग) १८
  8. ज्ञानप्पानायाः कर्ता कः ?  (क) मेल्पत्तूर्  (ख) पून्तानम् (ग) एषुत्तच्छन्
  9. केरलस्य सांस्कारिकराजधानी का ? (क) कोट्टयम् (ख) तिरुवनन्तपुरम्  (ग) तृश्शूर्
  10. शतकत्रयस्य कर्ता कः ?  (क) भर्तृहरिः (ख) सोमदेवः (ग) बाणभट्टः

ഈയാഴ്ചയിലെ വിജയി

ATHULYA

“അഭിനന്ദനങ്ങള്‍”

 

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • ATHULYA
  • DURGA S
  • SINIMOL POULOSE
  • ADIDEV C S
  • MADHAVAN P A

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

PRASNOTHARAM 12-01-2019

 

प्रश्नोत्तरम्।

 

Last date : 12-01-2019

 

 

  1. भूतकालार्थे स्म योगे कः लकारः भवति ? (क) लङ् (ख) लोट् (ग) लट्)
  2. विवेकानन्दस्वामी चिक्कागोनगरे कस्मिन् वर्षे भाषणमकरोत्  ? (क)१८९३ (ख)१८३९, (ग)१७९३)
  3. प्रथमतया ज्ञानपीठपुरस्कारेण समादृतः केरलीयः? (क) कुमारनाशान् (ख) जि. शङ्करक्कुरुप्प् (ग) वल्लत्तोल्)
  4. मित्रभेदः कस्मिन् ग्रन्थे अन्तर्भवति?  (क) बृहत्कथा (ख) पञ्चतन्त्रः (ग)जातककथा)
  5. मुनेः भावः किम्?  (क) मामुनिः (ख) मुनित्रयं (ग) मौनम्)
  6. अद्य शनिवासरः चेत् प्रपरश्वः कः वासरः ? (क) मङ्गलवासरः (ख) रविवासरः (ग) बुधवासरः)
  7. समुद्रलङ्खनार्थं हनुमान् केन प्रचोदितः?  (क) जाम्बवता (ख) अङ्गदेन  (ग) सुग्रीवेण)
  8. भारते सैनिकेभ्यः दीयमानः परमोन्नतः पुरस्कारः?  कः (क) शौर्यचक्रम् (ख) परमवीरचक्रम् (ग) अर्जुनापुरस्कारः)
  9. नारायणीयम् कस्मिन् काव्यविभागे भवति?  (क) चरित्रकाव्यम् (ख)महाकाव्यम्(ग) स्तोत्रकाव्यम्)
  10. भारतस्य प्रथमः उपग्रहः कः? (क) आर्यभट्ट  (ख) चन्द्रयान् ( ग)पि.एस्.एल्.वि)

ഈയാഴ്ചയിലെ വിജയി

REJI K R

“അഭിനന്ദനങ്ങള്‍”

ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • Reji K  R
  • Renjitha K R
  • Manuel E K
  • Sreejith P K
  • Saraswathy Mohanan

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

 

PRASNOTHARAM 05-01-2019

 

प्रश्नोत्तरम्।

 

 

  1.  ” अङ्कणमञ्जूषा निरावरणा ” ? (क) कूपः (ख) नदी (ग) वापी
  2.   मातुः पिता भवति मातामहः । मातुः माता का ? (क) पितामही (ख) मातुलः (ग) मातामही
  3.  श्रीशङ्कराचार्य संस्कृतसर्वकलाशाला कस्यां जिल्लायां भवति ? (क) तृश्शूर् (ख) एरणाकुलम् (ग) कोट्टयम्
  4.  ” काव्यस्यात्मा ध्वनिः ” इति केन उक्तम् ?  (क) आनन्दवर्धनेन (ख) भामहेन (ग) कुन्तकेन 
  5.  ” उत्तररामचरितम् ” नाटकस्य कर्ता कः  ? (क) भासः (ख) कालिदासः (ग) भवभूतिः
  6.  कति वेदाः सन्ति  ?  (क) ३  (ख) ४  (ग) ५
  7.  केरलराज्यस्य प्रथममुख्यमन्त्री कः  ?  (क) करुणाकरः (ख) ई एम् एस् नम्पूतिरिप्पाट् (ग) अच्युतमेनोन्
  8.  अस्माकं राष्ट्रपतिः कः  ?  (क) रामनाथ् कोविन्द् (ख) प्रणब् मुखर्जी  (ग) वेङ्कय्या नायिडु
  9.  विश्वयोगादिनं कदा भवति  ? (क) जूण् २१ (ख) जूण् २२ (ग)  जूण् २३
  10.   ” दीपशिखा ” इति  कस्य कवेः विशेषणम् ? (क) भासस्य (ख) भामहस्य (ग) कालिदासस्य 

ഈയാഴ്ചയിലെ വിജയി

YADUSREE

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • Yadusree
  • Dawn Jose
  • Harinarayanan Irinjalakuda
  • Adidev C S

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

PRASNOTHARAM 29-12-2018

 

प्रश्नोत्तरम्।

 

 

 

 

  1. रामायणे कति काण्डानि सन्ति ?(क) ७  (ख) ८ (ग) ६
  2. कति पुराणानि सन्ति ? (क) १६ (ख) १७ (ग) १८
  3. नाट्यशास्त्रस्य कर्ता कः ? (क) पाणिनिः (ख) भरतमुनिः (ग) पतञ्जलिः
  4. मीमांसादर्शनस्य उपज्ञाता कः ? (क) जैमिनिः (ख) बादरायणः (ग) कपिलः
  5. नौकागानकर्ता कः ? (क) उण्णायिवारियर् (ख) रामपुरत्तुवारियर् (ग)कुञ्चन् नम्प्यार्
  6. कल्हणस्य ऐतिहासिकग्रन्थः कः ? (क) राजरङ्गिणि (ख) कादम्बरी (ग) उत्तररामचरितम्
  7. हितोपदेशस्य कर्ता कः ? (क) विष्णुशर्मा (ख) गुणाड्यः (ग) सोमदेवः
  8. भासनाटकचक्रे कति रूपकाणि सन्ति ? (क) १२ (ख) १३ (ग) १४
  9. सङ्गीतप्रधानः वेदः कः ?  (क) ऋग्वेदः (ख)यजुर्वेदः (ग) सामवेदः
  10. प्रस्थानत्रयस्य भाष्यकारः कः ?  (क) श्रीशङ्कराचार्यः (ख) श्रीनारायणगुरुः (ग) चट्टम्पिस्वामी

ഈയാഴ്ചയിലെ വിജയി

YADUSREE

“അഭിനന്ദനങ്ങള്‍”

9 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • Yadusree
  • Adidev C S
  • Akshay P C
  • Dawn Jose
  • Adwaith C S

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

PRASNOTHARAM 22-12-2018

 

प्रश्नोत्तरम्।

 

 

 

  1. ——– मोदकं रोचते ।(क) बालकः (ख) बालके (ग) बालकाय
  2. वयम् अध्ययनाय विद्यालयं ———।(क) गच्छन्ति (ख) गच्छामः (ग) गच्छथ
  3. धनिकः ——–धनं ददाति।(क)भिक्षुकाय (ख)भिक्षुकस्य (ग)भिक्षुकात्
  4. छात्राः ज्ञानार्थं ———–।(क) पठामः (ख) पठन्ति (ग) पठथ
  5. पुत्री ——-रोटिकां यच्छति। (क) जनन्यै (ख) जनन्यः (ग) जनन्याः
  6. ते ——— वस्तूनि आनयन्ति । (क) आपणानि (ख) आपणेभ्यः (ग) आपणम्
  7. भवती ——- बिभेति ? (क) कस्मै (ख) कस्य (ग) कस्मात्
  8. युतकं ——- रक्षति।(क) शीतस्य (ख) शीतात् (ग) शीतम्
  9. गृहिणी ——– लज्जाम् अनुभवति। (क) श्वशुरात्  (ख) श्वशुरस्य (ग) श्वशुरः
  10. शिशुः ———पतति। (क) दोलाम् (ख) दोलायाः (ग) दोलायै

ഈയാഴ്ചയിലെ വിജയി

DAWN JOSE

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • Adidev C S
  • Dawn Jose
  • Maya P R
  • Lijina
  • Lakshmi Illikkal
  • Jyotsna K S
  • Parameswaran

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”