PRASNOTHARAM – 13-10-2018

प्र

 

प्रश्नोत्तरम्।

 

 

  1. भारतस्य ४६ तमः मुख्यन्यायाधीशः कः ?(क) रञ्जन् देशाय् (ख) रञ्जन् गोगोय् (ग) रञ्जित् गोगोय्
  2. ऐक्यराष्ट्रसभायाः “चाम्प्यन्स् ओफ् दि एर्त् “( Champions Of the Earth ) पुरस्कारेण आदृतः कः ?(क) व्लाडिमिर् पुटिन् (ख) रोणाल्ड् ट्रम्प् (ग) नरेन्द्रमोदी
  3. ” सुमो गुस्ति ” कस्य राज्यस्य कायिकविनोदः भवति ? (क) जप्पान् (ख) जर्मनि (ग) इङ्लण्ट्
  4. प्रथम सन्तोष् ट्रोफी स्पर्धा कुत्र प्राचलत् ? (क) चेन्नै  (ख) कोल्कोत्ता (ग) केरलम्
  5. ” बिहु ” कस्य राज्यस्य नृत्तरूपं भवति ?(क) आस्साम् (ख) आन्ध्राप्रदेशः (ग) काश्मीरः
  6. ” आकाशवाणी ” इति नाम कः निरदिशत् ? (क) बालगङ्गाधरतिलकः (ख) बङ्किं चन्द्र चाटर्जी (ग) रवीन्द्रनाथ टागोर्
  7. ऐक्यराष्ट्रसभायाः पताकायाः वर्णः कः ? (क) रक्तवर्णः (ख) श्वेतवर्णः (ग) नीलवर्णः
  8.  ” मिस् यूणिवेऴ्स् ” (Miss Universe) स्थानं प्राप्ता प्रथम भारतीय युवती का ? (क) सुस्मिता सेन् (ख) ऐश्वर्या राय् (ग) श्रद्धा शशीधरः
  9. भारते लोकसभाङ्गं भवितुम्  अपेक्षितः वयः कति ? (क) १८  (ख)  २१  (ग)  २५
  10. भारतस्य बृहत्तमं नगरं किम् ? (क) चेन्नै  (ख) मुम्बय् (ग) कोल्कोत्ता

 

ഈയാഴ്ചയിലെ വിജയി

ADIDEV C S

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • Adidev C S
  • Devavananda S sajith
  • Adwaith C S
  • Arsha Pavithran
  • Aswini K P
  • Mariya  K W
  • Harikrishnan C U

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

 

 

One Response to PRASNOTHARAM – 13-10-2018

  1. Adidev C S says:

    १.रञ्जन् गोगोय
    २.नरेन्द्रमोदी
    ३.जप्पान्
    ४.कोल्कोत्ता
    ५.आस्साम्
    ६.रवीन्द्रनाथठाक्कूरः
    ७.नीलवर्णः
    ८.सुस्मिता सेन्
    ९.पञ्चविंशतिः
    १०.मुम्बय्

Leave a Reply

Your email address will not be published. Required fields are marked *