Category Archives: Online Magazine

त्यागिवर्यः – कविता – विजयन् वि. पट्टाम्बि।

 

      त्यागिवर्यः।                     जीवन्नस्ति सदा चित्ते

महात्मा जननायकः।

अहिंसावादिने तस्मै

त्यागिवर्याय मे नमः।।

अहिंसा परमो धर्म

इत्येवं येन दर्शितम्।

महात्ममे नृवर्याय

गान्धिने मे नुतिस्सदा।।

आदरं कांक्षते नैव

स्थानमानादिकं पुनः।

सत्यं दानं तथा त्यागः

सर्वं तेन सुकांक्षितम्।।

एकं वस्त्रं शरीरे तु

मुखे तदुपलोचनम्।

ललितं जीवनं तस्य

कोfस्ति लोकेषु तत्समः।।

मनसा वचसा चापि

कर्मणा विपुलेन च।

जीवनं नीतवान् लोके

सर्वेभ्यो हितमाचरन्।।

जपन्तं राम रामेति

सर्वलोकहिताय तम्।

गुरुश्रेष्ठं सदा वन्दे

देवतासमयोगिनम्।।

जीजीवेत्स महात्यागी

जनानां चित्तसद्मनि।

वासं क्वान्यत्र सः कुर्या-

दासूर्यचन्द्रतारकम्।।

कुन्नंकुलम् उपजिल्ला छात्रशिल्पशाला – २०१८-१९

कुन्नंकुलम् उपजिल्ला छात्रशिल्पशाला – २०१८-१९ – दृश्यानि…….

तस्मै श्री गुरवे नमः।

तस्मै श्री गुरवे नमः  विजयन् वि. पट्टाम्बि।

गुरुः ब्रह्मेति सङ्कल्पो भारतेषु प्रवर्धते

पुरुषस्यास्य संसृष्टौ गुरुरेव हि शक्तिमान्।

अध्येता ध्यानशीलश्च परिष्कर्ता तथा पुनः

कथाप्राणसमत्वाच्च सो∫ध्यापक इहोच्यते।

हितानुभवदाता स छात्रेभ्यो मार्गदर्शकः

दोषाणां परिहर्ता च समदर्शी सत्यवागपि।

मनसा कर्मणा वाचा  छात्राणामुन्नतिं बहु

सततं कांक्षते योगी निस्पृहः सत्यपालकः।

आचार्यो भावनायुक्तः कलाकारश्च सात्विकः

आशयग्रहणे दक्षो वाग्मी च क्षमायुतः।

हारकः छात्रचित्तानां वर्धको मूल्यसंस्कृतेः

चोदकः साधुवृत्तीनां नाशको दुष्टकर्मणः।

पाठ्यांशान् सम्यगासूत्र्य यथाकालं सविस्तरं

छात्रस्तरानुसारञ्च पाठ्यते तेन धीमता।

पठनानुभवांस्तूर्णं मधुरैरनुभवैः समं

समायोज्य यथाकालं सन्ददाति स पण्डितः।

कालिकासु च वृत्तिषु यथाशक्ति यथोचितं

छात्रशक्तिं समायोज्य लोकानुद्धरते गुरुः।

छात्राणां प्रियमित्राणां चित्तपद्मेषु संश्रयन्

कल्पान्तं जीवति प्राज्ञः पितृकल्पो नराग्रणीः।

किं कर्म किमकर्मेति साधुबोधप्रदायिने

उपदेशकवर्याय तस्मै श्री गुरवे नमः।

निवापाञ्जलिः – हरिप्रसाद् वि.टि.

ഡോ.സുകുമാർ അഴീക്കോടിന്റെ മരണത്തിൽ അനുശോചിച്ചുകൊണ്ട്  എഴുതിയ കവിത

भवन्तु छात्राः पठनेषु तृप्ताः। – वि. विजयन् पट्टाम्बि।

विद्यालयीयो नववर्ष एषः

समागतो हर्षभरेण वेगात्।

सुखेन सर्वे प्रविशन्तु तानि

विद्यागृहाणि बहुसुन्दराणि।।

 

पठन्तु ते संस्कृतपाठजालं

धर्माश्रितं साधुजनैश्च पाठ्यम्।

वाणी नवेयं तवमित्रतुल्या

सहायिका स्यात् पठनेषु नित्यम्।।

 

इदं च aap संस्कृतबन्धुतुल्यं

सुनिर्मितं संगमग्राममुख्यैः।

कुर्वत् सुपाठ्यं सुकरं च सर्वं

प्रशोभते सर्वकरेषु नित्यम्।।

 

पठन्तु बालाः ललितां स्वभाषां

कथाप्रपञ्चेन विभूषितां ताम्।

सुभाषितानां मधुना च मत्ताः

भवन्तु छात्राः  पठनेषु तृप्ताः।।

കൃഷ്ണപ്രപത്ത്യഷ്ടകം – ശങ്കരനാരായണന്‍

വംശീസംഗീത സംലീനം
രാധായാ: രമണം ഹരിം
ആർത്തദു:ഖഹരം ദേവം
കൃഷ്ണമേവ സമാശ്രയേ

പുരുഷാർത്ഥപ്രദം സാക്ഷാ-
ദുരുസന്തോഷ ഹേതുകം
അരവിന്ദാസനാസീനാ-
 രാധ്യപാദം സമാശ്രയേ

രമാരാമേ ഭ്രമത്ഭൃംഗം
രമണീയതനും ഹരിം
വിരമായ മദാദീനാം
കൃഷ്ണമേവ സമാശ്രയേ

ഉർവ്വീശൈരഭിവന്ദ്യം തം
ശർവ്വസംസ്തുത വൈഭവം
സർവ്വവ്യാധി ഹരം ദേവം
കൃഷ്ണമേവ സമാശ്രയേ

യോഗതത്വവിദം സാക്ഷാ-
ദ്യോഗിഹൃദ്പത്മ വാസിനം
ഭോഗീശശായിനം ദേവം
കൃഷ്ണമേവ സമാശ്രയേ

കർമ്മയോഗരതം നിത്യം
ശർമ്മസന്ദായകം വിഭും
കർമദോഷവിനാശായ
കൃഷ്ണമേവ സമാശ്രയേ

ഗുരുവാതോത്ഥസം പീഡാ
പരിഹാരപരായണം
ഗുരുവായുപുരാധീശം
ഗരുഡധ്വജമാശ്രയേ

കിംകരായിതത്രൈലോകം
ശങ്കരാദ്യൈ സ്തുതം ഹരിം
ഓംകാരവേദ്യം തം ദേവം
കൃഷ്ണമേവ സമാശ്രയേ

മാധവോമാധവം ശ്രീമത്
മധുസൂദനമീശ്വരം
ബുധസംഗമ പ്രാപ്ത്യർത്ഥം
മാധവം തം സമാശ്രയേ

ഫലശ്രുതി
ഇത്യേവം കീർത്തനീയസ്യ
കൃഷ്ണസ്വാദ്ഭുതകർമ്മണ:
യ: സ്തൗതി ചരിതം ദിവ്യം
തസ്യ സർവ്വം ശുഭം ഭവേത്
ശ്രീകൃഷ്ണാർപ്പണ മസ്തു

कृषिः सर्वार्थसाधिका –കുറിപ്പുകള്‍ – ഹരിപ്രസാദ് കടമ്പൂര്

कृषिः सर्वार्थसाधिका – കുറിപ്പുകള്‍ – ഹരിപ്രസാദ് കടമ്പൂര്

ഔദ്യോഗികചിഹ്നങ്ങളിലെ ആദര്‍ശവാക്യങ്ങള്‍ – ഹരിപ്രസാദ് കടമ്പൂര്

 

ഔദ്യോഗികചിഹ്നങ്ങളിലെ ആദര്‍ശവാക്യങ്ങള്‍

जलम् अमूल्यम् -सम्भाषणकविता।

विजयन् वि. पट्टाम्बि।

बालः

कोकिल कोकिल किं ते वदनं

शोकभरं तत् परिशुष्कम्

घोरनिदाघे तावकवदनं

जातं रूपविहीनमहो

कोकिलः

अपिबं बालक जलमल्पं मे

भारतनद्याः गतदिवसे

हन्त हतोस्मि वदनम् उदरं

नेत्रद्वयमपि परिशुष्कम्।

बालः-

अयि भो कष्टं जलमखिलं तत्

शुष्कं जातं विषलिप्तम्।

कोकिलः –

कष्टं कष्टं दुष्टजनैस्त-

दखिलं दूषितमनुनिमिषम्।

ज्ञेयं मानवकुलजैः सर्वैः

जीवजलामृतमतिमूल्यम्।।

जिह्वाप्रसादः – विजयन् वि पट्टाम्बि।

सर्वेन्द्रियेषु प्रसादभूता

जिह्वा जनानां मुखोपविष्टा

जीयादनल्पा विवदमाना

खादनकर्मणि नित्यतृप्ता।

 

यान्यसौ वस्तूनि चात्तिमोदा-

न्नास्त्यत्र दोषो हा सद्यःपाती

यान्यसौ भाषते क्षिप्रकोपा-

दापत्प्रदा सैषा नास्ति तर्कः।

 

कारागृहावासदण्डदोषान्

भौतिकमानसदुःखजालान्

सर्वान् विधत्ते रसनेन्द्रियं

ज्येष्ठाविलासात् हा हन्त कष्टम्।

 

सत्यं वदत हितं वदत

सत्यानुरूपं प्रियं वदत

सौभाग्यमत्रैव लभ्यमहो

जिह्वाप्रसादेन सज्जनेभ्यः।