एस्.एस्. एल्.सी. परीक्षाफलं मेय् प्रथमे वारे।

तिरुवनन्तपुरम्- मार्च् मासे प्रचलितायाः एस्.एस्.एल्.सी. परीक्षायाः मूल्यनिर्णयं समाप्तप्रायं भवति। फलप्रख्यापनं मेय् मासस्य अष्टमे नवमे व तिथौ भविता। सममेव उच्चतरपरीक्षायाः फलप्रख्यापनमपि स्यात्। इदं प्रायः मेय् नवमे तिथौ भविता। अस्याः परीक्षायाः मूल्यनिर्णयं एप्रिल् ३० दिनाङ्कावधि समाप्तिमेष्यति।

     परीक्षाप्रचालनं मूल्यनिर्णयं च दोषरहितया रीत्या सम्पन्नम्। फलप्रख्यापनमपि अनवद्यरूपेण भविष्यतीति शिक्षामन्त्री प्रोफ. सी. रवीन्द्रनाथलर्यः न्यगादीत्। अस्मिन् वर्षे प्रायः सार्धचतुर्लक्षं छात्राः परीक्षामलिखन्। निजीयरूपेण द्विसहस्रं छात्राः अपि परीक्षां लिखितवन्तः। प्लस् टु परीक्षार्थं सार्धत्रिलक्षं छात्राः पञ्जीकृतवन्तः आसन्।

Leave a Reply

Your email address will not be published. Required fields are marked *