फोनी चक्रवातः ओडीषा तीरं प्रस्थितः, अतितीव्रचक्रवातरूपेण परिणामः स्यात्।

तिरुवनन्तपुरम्- फोनी चक्रवातः ओडीषा तीरं प्रति वाति इति वातावरणविभागस्य विज्ञप्तिः। अतितीव्रचक्रवातरूपेण परिणमति चेदपि स्थलदेशं बाधते वा न वा इति अधुना न प्रवक्ति।
सोमवासरे सायं काले चेन्नै तीरात् ८१० की.मी. दूरे एव फोनी संस्थिता। मनाक् शर्तिक्षये अपि कुजवासरे पुनः तीव्रतां प्राप्स्यति इति वातावरणविभागः प्रवक्ति। वुधवासरे गतिपरिवर्तनेन ओडीषा तीरं प्राप्स्यति, गुरुवासरे तत्र अतितीव्ररूपेण स्थास्यति।

केरलेषु अस्य तीव्रता न स्यादिति सूचना। तथापि केषुचित् मण्डलेषु शक्तः वातः वृष्टिश्च भविष्यतीति जाग्रता निर्देशः अस्ति।

Leave a Reply

Your email address will not be published. Required fields are marked *