अक्षरोत्सवस्य शुभसमाप्तिः।

तिरुवनन्तपुरम्- साहित्यस्य संवादस्य सर्गात्मकतायाश्च नूतनम् आकाशम् अनन्तपुुर्यै समर्पयन् मातृभूमि-अन्ताराष्ट्रपुस्तकोत्सवस्य तृतीयसोपानं समाप्नोत्। कनकक्कुन्न् प्रासादे आयोजितं समापनसमारोहं राज्यपालः आरिफ् मुहम्मद्खान् वर्यः उदघाटयत्।

स्वकीयान् आशयान् विचारान् च प्रकटयितुम् अधिकारः अस्तीति विश्वासम् आतन्वानः बहवो जनाः अभिप्रायस्वातन्त्र्यं नाङ्गीकुर्वन्ति। एतत् कापट्यं द्वैमुख्यं चास्ति इति राज्यपालः अवदत्।

अस्माकं दिनानि अन्धकारे न पतिष्यतीति सन्देशमेव अक्षरोत्सवद्वारा लभते इति समारोहे आध्यक्ष्यं निर्वहन् मन्त्री कटकंपल्लि सुरेन्द्रन् वर्यः अवदत्। अपि च प्रतिरोधं शक्तीकर्तुम् अक्षरोत्सवः प्रभवति , वर्गीयवादिनां प्रक्युत्तरमेव एतादृश उत्सव इत्यपि सोवदत्।

अक्षरोत्सवस्य तृतीयसोपानम् अधिकम् आत्मविश्वासं प्रददाति इति समापोहे भाषमाणः मातृभूमि प्रबन्धकनिदेशकः एं.वी. श्रेयांस् कुमार् वर्यः न्यगादीत्।

Leave a Reply

Your email address will not be published. Required fields are marked *