उदूढा गार्ह्योत्पादकपुष्टिः ४.२ शतमितत्वेन न्यूनीभविष्यति- एस्.बी.ऐ.।

कोच्ची- सतत-आर्थिकवर्षे जूलै-सेप्तम्बर् पादे भारतस्य आर्थिकपुष्टिः ४.२ शतमितत्वेन न्यूनीभविष्यति इति भारतीय-राज्य-वित्तकोशस्य( एस्.बी.ऐ.) आवेदनम्। एप्रिल्-जूण् पादे पञ्चशतमिता पुष्टिरेव राष्ट्रे सूचिता। षड्वर्षाभ्यन्तरे न्यूनतमा पुष्टिरेवैषा। सतत-आर्थिकवर्षे पञ्चशतम्ता भविता इति वित्तकोशस्य अनुमानम्। प्रतीक्षमाणा पुष्टिः ६.१शतमितमेव।

वाहनविपण्यां विक्रयमान्द्यं, व्योमयानरंगे प्रतिसन्धिः,उद्योगरंगे उत्पादनन्यूनता इत्यादीनि एव आर्थिकपुष्टिन्यूनीभावस्य कारणानि इति वित्तकोशस्य अभिप्रायः।

Leave a Reply

Your email address will not be published. Required fields are marked *