भूतपूर्वः मुख्यनिर्वाचनायुक्तः टी.एन्. शेषन् वर्यः दिवङ्गतः।

चेन्नै- भारते भूतपूर्वः मुख्यनिर्वाचनायुक्तः टी.एन्. शेषन् महाभागः कालकबलितः अभवत्। स सप्ताशीति वयस्कः आसीत्। वार्धक्यसहजेन आमयेन रविवासरे रात्रौ उपदशवादने आसीदस्य मृत्युः। १९९०-१९९६ कालपरिधौ भारते मुख्यनिर्वाचनायुक्तः आसीत्। निर्वाचनरङ्गे समग्रपरिवर्तनाय अयं महाशयः कारणभूतो/भवत्।

पालक्काट् तिरुनेल्लायि स्थले एकस्मिन् तमिल् ब्राह्मणपरिवारे १९३२ दिसम्बर् १५ दिनाङ्के अयं भूजातः। मद्रपुरी क्रिस्तीयकलालयात् स्नातकाभिषिक्तः अयं १९५३ तमे वर्षे भारतीय-आरक्षिदल-सेवां(ऐ.पी.एस् ) तथा १९५४ तमे वर्षे भारतीय-प्रशासन-सेवां(ऐ.ए.एस् ) च स्वायत्तीकृतवान्। राजीव् गान्धी प्रशासनकाले अयं प्रतिरोधसचिवः आसीत्।

१९९६ तमे वर्षे अयं मग्सासे पुरस्कारेण बहुमानितः। १९९७ तमे वर्षे राष्ट्रपतिनिर्वाचने अयं प्रत्याशी आसीत्। परं तदात्वे के.आर्. नारायणन् वर्यः एव विजेता अभवत्।

Leave a Reply

Your email address will not be published. Required fields are marked *