Category Archives: News Updates

डोणाल्ड् ट्रम्पस्य आगमनाय होरापरिमितः कालः, भारतेन सह वाणिज्यसंविदः अमेरिका पश्चादगात्।

नवदिल्ली- अमेरिकाशासनाधिपस्य डोणाल्ड् ट्रम्प् वर्यस्य भारतपर्यटनं श्वः आरभते। एतदर्थं होरापरिमिते काले अवशिष्टे भारतेन सह वाणिज्यसमयतः अमेरिका पश्चाद्गत इति सूचना। कांश्चन उन्नतकर्मकरान् उद्धृत्य इन्ड्या टुडे इति माध्यमेनैव एतदावेदितम्।

भारते ट्रपस्य प्रथमं पर्यटनं भवति इदम्। अस्मिन्नवसरे उभयोः राष्ट्रयोः कृते वाणिज्यसंविद् हस्ताक्षरं करिष्यतः इति प्रतीक्षा आसीत्। परन्तु अन्तिमे निमेषे अमेरिकाराष्ट्रं समयतः प्रत्यपाययत् इति भारतीयवृत्तं सूचयति।

इतोपि समग्रतरं संविद् आयोजयितुमेव अमेरिकायाः परिश्रमः, अत एव अधुना एतत् पश्चाद्गमनम् इति अमेरिकावृत्तानां सूचना।

छात्रान् पठनसंस्कृतिं नयति चेत् सा एव शिक्षा- शिक्षामन्त्री।

पार्श्वीकरणरहितस्य समाजस्य निर्मितिरेव सार्वजनीनशिक्षायाः लक्ष्यम्। तादृशं समाजं विकासयितुं पार्श्वीकरणरहितः कक्ष्याप्रकोष्ठ एव प्रभवति। सार्वजनीन-शिक्षासंरक्षणयज्ञः जनकीयशिक्षायाः आदर्शभूतो भवति। समामेलितसभा अस्माकं शिक्षामण्डलं नियन्त्रयति चेत् तेषामाशयमेव प्रावर्तिकं कर्तुं शक्यते। परन्तु सार्वजनीनशिक्षा समाजस्य आवासव्यवस्थया साकं स्थित्वा अतिजीवनस्य पाठान् प्रददाति। केरलेषु तादृशजनता एव शिक्षामण्डलं नयति।

जनानां तात्पर्यं मानयन् शिक्षासम्प्रदाय एव सार्वजनीनशिक्षा। केरलीयशिक्षा विश्वस्यादर्शभूता स्यात्। तदर्थं त्रीणि तत्वानि श्रद्धेयानि भवन्ति। जनकीयता, आधुनिकता मानविकता च। आधुनिकशिक्षा छात्रकेन्द्रिता भवति। तस्याः क्रियान्वयने मानविकतायाः संरक्षणमप्यनिवार्यम्। कस्यचन ग्रामस्य हृदयं भवति तद्देशस्थः विद्यालयः। विद्यालयस्य हृदयं ग्रन्थालयश्च। कक्ष्याप्रकोष्ठे विज्ञानस्य वातायनम् उद्घाटयितुम् अध्यापकः प्रभवेत्। तादृशप्रवर्तनमेव सीमाट्ट संस्थायाः लक्ष्यम्।

सीमाट् केरल इति संस्थाया‌ः पद्धतीनाम् अवलोकनम्, आसूत्रणं विचारसभां च अभिमुखीकृत्य भाषमाण एव शिक्षामन्त्री प्रो. सी. रवीन्द्रनाथवर्यः एवम् अवदत्।

कोयम्पत्तूर् निकटे यानापघातः, २० जनाः मृताः, मृतेषु अधिकाः केरलीयाः।

कोयम्पत्तूर्- बंगलूरुतः एरणाकुलं प्रस्थितं केरल-राज्य-परिवहणनिगमस्य अतिविशिष्टबस् यानं अपघाते पतितम्। कोयम्पत्तूर् समीपे अविनाशिस्थले एव अपघातः संवृत्तः। केरलात् तमिल् नाटुं प्रति प्रस्थितं भारवाहियानं बस् यानेन संघट्टितम्। बस्यानस्य चालकः नियन्त्रकश्च अपघाते मृतौ। मृतेषु स्त्रियः अपि सन्ति। २३ जनाः व्रणिताः। व्रणितान् तिरुप्पूरे चिकित्सालयं प्रावेशयत्।

केरलात् मन्त्रिणः उन्नतकर्मचारिणश्च तिरुप्पूरं प्रति प्रस्थिताः। अपघाते मुख्यमन्त्री पिणरायि विजयः अनुशोचनं प्राकटयत्। रक्षाप्रवर्तनाय सर्वा व्यवस्था कल्पिता इति मुख्यमन्त्री अवदत्।

निर्वाचन-अभिज्ञापत्रम् आधारपत्रेण सह योजयितुं सर्वकारः।

नवदिल्ली- आधारपत्रं निर्वाचनाभिज्ञापत्रेण सह योजयितुं सर्वकारः सन्नह्यति। एतदर्थं लोकप्रातिनिथ्यनियमे भेदगतिमायोजयितुं सर्वकारः निरणयत्। मतदायकानुसूच्याः शुद्धीकरणार्थं अभिज्ञापत्रं आधारेण सह योजयितुं पद्धतिः निर्वाचनायुक्तेन २०१५ तमे वर्षे प्रारब्धा आसीत्। ३२ कोटि प्रत्यभिज्ञापत्रम् आधारपत्रेण योजितमपि पुनः सर्वोच्चन्यायालयस्य निर्णयानुसारं पद्धतिः स्थगिता आसीत्। परं नियमस्य भेदगत्यनन्तरम् आधारसूचनानि आयोजयितुं शक्यते इति न्यायालयस्य निर्णयानुसारम् अधुना भेदगत्यर्थं सन्नह्यति सर्वकारः।

अरविन्द् केजरिवाल् दिल्लीमुख्यमन्त्रिपदमगृह्णात्।

नवदिल्ली- दिल्याः मुख्यमन्त्रिपदे अरविन्द् केजरिवाल् वर्यः सत्यशपथं गृहीत्वा अधिकारमगृह्णात्। तृतीयवारमेवायं मुख्यमन्त्रिधुरां वहति। रामलीला स्थले आयोजिते अधिवेशने उपराज्यपालः अनिल् बैजल् वर्यः सत्यशपथमग्राहयत्। मनीष् सिसोदिया, सत्येन्द्र जयिन्, गोपाल् राय्, कैलाष् गह्लोत्, इम्रान् हुजैन्, राजेन्द्र गौतम् इत्येते मन्त्रित्वेनापि सत्यशपथमगृह्णन्। एते गते मन्त्रिमण्डले अपि सदस्याः आसन्।

सत्यशपथसमारोहे प्रधानमन्त्रिणम् आमन्त्रितवान् केजरिवाल् वर्यः तथापि प्रधानमन्त्री भागं न जग्राह। स वाराणस्यां सन्दर्शने अस्ति।

अध्यापकाः जय् भीं पद्धत्याः गुणभोक्तारः छात्राः ग्रामीणचिकित्सालयस्थाः भिषजः अन्ये निर्माणरंगस्थाः कर्मकराश्च केजरिवालेन सह वेदिकायाम् उपस्थिताः आसन्।

वाव सुरेष् तीव्रावस्थां नातिक्रान्तवान्, स्वास्थ्यावस्थायाम् ईषत् पुरोगतिः।

तिरुवनन्तपुरम्- सर्पदंशनेन तिरुवनन्तपुरं वैद्यकीयकलाशालाचिकित्सालयं प्रवेशितस्य सुप्रसिद्धव्यालग्राहिणः वावा सुरेष् वर्यस्य स्वास्थ्यावस्थायाम् ईषत् पुरोगतिरस्तीति चिकित्सालयाधिकृताः असूचयन्। परन्तु अपघातावस्था अतिक्रान्ता इति वक्तुं न शक्यते। चिकित्सालये तीव्रपरिचरणविभागे प्रवेशितस्य तस्य स्वास्थ्यमधिकृत्य ७२ होरानन्तरमेव किमपि वक्तुं शक्यते इत्यधिकारिणः अवदन्।

गते गुरुवासरे एव व्यालग्रहणसमये व्यालेन दष्टं तं चिकित्सालयं प्रावेशयत्। पत्तनापुरे कस्मिंश्चित् गृहे सर्पः दृष्टः इति दूरवाणीसन्देशानुसारं तत्र गत आसीत् वाव सुरेष्।

विधिनिर्णयस्य कार्यान्वयनं नो चेत् न्यायालयानां पिधानमेव वरम्- न्यायाधिपः अरुण् मिश्रा।

नवदेहली- दूरवाणीप्रतिष्ठानेभ्यः १.४७ लक्षं कोटिरूप्यकाणि ऋणशेषत्वेन स्वीकरणं प्रतिबद्धस्य सर्वकारीणकर्मकराय सर्वोच्चन्यायालयस्य रूक्षविमर्शः न्यायालयनिर्णयं प्रतिरोद्धुं कस्यचन कर्मकरस्य कः अधिकार इति ज.अरुण् मिश्रा, ज. एं.आर्. षा च अन्तर्भूतं संवेशनम् अपृच्छत्। कर्मकरस्यास्य प्रवृत्तिः चकितास्पदा इत्यपि न्यायालयेन निर्णीतम्।

यदि न्यायालयादेशाने कर्मकराः न प्रावर्तिकं कुर्वन्ति तर्हि न्यायालयानां पिधानमेव वरमिति ज. अरुण् मिश्रा अवदत्। अत्याचारान् उन्मूलयितुमारब्धं प्रवर्तनं कर्मकराणाम् औदासीन्याद् निष्फलतां याति। नीतिव्यवस्थां प्रति बहुमानहीनाः अस्मिन् लोके जीवनं नार्हन्ति इत्यपि न्याय़ाधिपः अवदत्।

आग्रा लख्नै अतिवेगरथ्यायां बस् यानं भारवाहियानस्य पृष्टे विघट्य १६ जनाः मृताः।

आग्र- आग्र-लख्नौ अतिवेगरथ्यायां भारवाहियानस्य पृष्टभागे बस् यानं विघट्य १६ जनाः मृताः, २० जनाः आहताः। बुधवासरे रात्रावेव अपघातः संवृत्तः। देहलीतः बीहार् राज्यं प्रति ४० परिमितैः यात्रिकैः साकं गच्छत् बस् यानमेव अपघाते पतितः।
फिरोसाबाद् मण्डलस्थे नग्ला खान् पुलीस् थाना परिधौ एवापघातः। अतिवेगरथ्यायां भग्नस्य चक्रस्य परिवर्तनार्थं संस्थापितस्य भारवाहियानस्य पश्चात् बस् यानस्य विघट्टनं संजातम्।

होरात्रयपरिमितेन रक्षापिरवर्तनेनैव आहतान् तथा मृतानां शरीराणि च बहिरानीतानि। आहतान् उत्तरप्रदेशस्थं आर्.ऐ.एं.एस्. चिकित्सालयं प्रावेशयत्।

नववाण्याः दशवार्षिकसमारोहः सुसम्पन्नः।

इरिङ्ङालक्कुटा- इरिङ्ङालक्कुट विद्याभ्यासमण्डलस्य संस्कृतम् अक्कादमिकसमित्या समायोजितः नववाण्याः दशवार्षिकसमारोहः तथा संस्कृत-ह्रस्वचलच्चित्रोत्सवश्च इरिङ्ङालक्कुटा एं सी पी समारोहसौधे पृथक् आयोजितायां वेदिकायां सुसम्पन्नः अभवत्। केरलविधानसभायाः भूतपूर्वसदस्यः तोमस् उण्णियाटन् वर्यः समारोहं समुदघाटयत्। शिक्षा उपनिदेशिका श्रीमती गीता आध्यक्ष्यं निरवहत्। मण्डलशिक्षाधिकारिणी जयश्रीवर्या स्वागतभाषणं व्यदधात्।

डो. पी. नारायणन् नम्पूतिरी, डो. टी.डी. सुनीतीदेवी एन्. के. रामचन्द्रन्, विजयन् वी. पट्टाम्बी, एन् भास्करन्, सी.वी. जोस् इत्येते विद्वांसः सदसि समादृताः। ए.इ.ओ. अब्दुल् रसाख्, श्रीमति प्रणित प्रसाद् च आशंसामर्पयामासतुः।

उद्घाटनानन्तरं ह्रस्वचलचित्राणां प्रदर्शनमभवत्। षट् चलच्चित्राणि प्रादर्शयत्।

मध्याह्नादूर्ध्वं द्विवादने पुरस्कारसमर्पणसमारोहः आसीत्। उत्कृष्टानि त्रीणि चलच्चित्राणि, उत्कृष्टः निदेशकः, पटकथाकारः, प्रकृष्टः नटः, नटी, पृथक् जूरीपुरस्काराः वितीर्णाः।

पुरस्कारदानवेदिका चलच्चित्रप्रवर्तकैः नटैः सांस्कृतिकव्यक्तिभिश्च समाकलिता आसीत्।
विश्वे प्रप्रथममेव संस्कृते ह्रस्वचलच्चित्रोत्सवः एवं समायेजिताः।

नववाण्याः दशवार्षिकसमारोहः संस्कृतह्रस्वचलच्चित्रोत्सवश्च।

इरिङ्ङालक्कुट- संस्कृतभाषामण्डले प्रमुखः जालसेवामाध्यमः भवति नववाणी। वार्ताः संस्कृतभाषासम्बन्धीनि सर्वाणि कार्याणि, जालसेवाद्वारा पठनविभवानां वितरणं, भाषापोषणार्थं प्रतिसप्ताहं समस्यापूरणमत्सरः, प्रश्नोत्तरम् इत्यादीनि प्रवर्तनानि आयोजयति। अष्टलक्षम् अनुवाचकाः इतः पर्यन्तं नववाणीमन्वाश्रयन्। नववाण्याः प्रवर्तनानि दशवर्षाणि अतीतानि।

नववाण्याः दशवार्षिकस्य अनुबन्धतया इरिङ्ङालक्कुट संस्कृत-अक्कादमिकसमितिः २०२० फेब्रुवरी ११ दिनाङ्के इरिङ्ङालक्कुट एं सी.पी. आन्ताराष्ट्रिय-समारोहमन्दिरे संस्कृत-ह्रस्वचलच्चित्रोत्सवम् आयेजयति। चलचित्र-सांस्कृतिकमण्डलस्थाः प्रमुखाः विद्वांसः अस्मिन्नुत्सवे भागं भजन्ते। सत्रत्रयरूपेणैव उत्सवस्य आयोजनम्।

प्रथमम् उद्घाटनसत्रम्। मण्डलशिक्षाधिकारिणी एम् आर् जयश्रीवर्या स्वागतभाषणं विधास्यति। नगरसभायाः अध्यक्षा निम्या षिजू वर्या आध्यक्ष्यं निर्वक्ष्यति। तृशूर् जिला पञ्चायत् अध्यक्षा मेरी तोमस् वर्या उद्घाटनं विधास्यति। विधानसभायाः भूतपूर्वसदस्य तोमस् उण्णियाटन् वर्यः अतिथिः भविता। शिक्षा विभागे तृशूर् उपनिदेशिका श्रीमति गीता वर्या मुख्यभाषणं करिष्यति

समारोहे अस्मिन् डो. पी. नारायणन् नम्पूतिरि‌ः, डो. टी.डी. सुनीतीदेविः, एन्. के. रामचन्द्रन्, एन्, भस्करन्, एन्. नारयणन् इत्येतान् समादरिष्यते। एस्. सी. इ. आर्.टी संस्कृतम् अधिकारी वी,श्रीकण्ठन्, डो. एं.वी. नटेशन्, सनल् चन्द्रन्, अब्दुल् रसाख्, सुरेष् बाबू एन् एस् प्रभृतयः आशंसां प्रकाशयिष्यति।

द्वितीयं सत्रं संस्कृतह्रस्वचलचित्राणां प्रदर्शनमेव। षट् चलचित्राणि एतदर्थं चितानि।

तृतीयं सत्रं पुरस्कारप्रख्यापनं वितरणं च। नववाण्याः मुख्यसम्पादकः सी.वी. जोस् वर्यः स्वागतं व्याहरिष्यति। केरलकलामण्डलं मुक्तविश्वविद्यालयस्य कुलपतिः डो. टी.के. नारायणन् वर्यः मुख्यातिथिः भविता। इटवेल बाबू, सुनिल् सुगत, नन्दकिषोर्, मेजर् प्रमोद् राघवन्, पी.के. भरतन्, श्रीमती सोणिया गिरिः, कुमारी आतिरा पट्टेल्, श्री गोकुल् मङ्गलत् प्रभृतीनां विशिष्टं सान्निध्यमपि भविष्यति।

प्रो. वी. माधवन् पिल्ला, डो. सुनिल् कुमार् कोरोत्, सी.सी. सुरेष्, डो. एस्.एन् महेष् बाबू, षाजू पोट्टक्कल् प्रभृतयः आशंसा व्याहरिष्यति। श्री सुरेष् बाबू सी.सी. कृतज्ञतां च प्रकाशयिष्यति।

संस्कृतक्षेत्रे अयमुत्सवः नूतन‌ः पदविन्यास एव। आधुनिककालेन सह संस्कृतस्य समायोजनमेव अनेन लक्ष्यते। केरलमासमन्तात् अध्यापकानां छात्राणां च सान्निध्यमत्र प्रतीक्षे।