Category Archives: News Updates

कोरोणा विषाणुबाधा- ऐक्य अरब् राष्ट्रे विद्यालयानाम् एकमासावधिकः विरामः घोषितः।

दुबाय्- कोरोणाप्रतिरोधार्थं मार्च् मासस्य अष्टमदिनादारभ्य एकमासपर्यन्तम् ऐक्य अरब् राष्ट्रे विद्यालयानां विरामः घोषितः। सर्वकारीय निजीय रङ्गस्थानां विद्यालयानाम् उन्नतविद्यालयानां च विरामः बाधकः भवति।

छात्राणां सुरक्षादृढीकरणार्थं प्रतिरोध-निवारणप्रवर्तनानां भागत्वेनैव अयमुद्यमः। विरामे विदूरपठनसौविद्यार्थम् उद्यते मन्त्रालयः।

राष्ट्रियतले कोरोणा विषाणुव्यापनं न्यूनीकर्तुमेव विरामः। अस्य भागत्वेन कक्ष्याप्रकोष्ठाः विद्यालययानानि विद्यालयवातावरणम् इत्यादीनि अणुविमुक्तं कर्तुं निर्दिष्टः। राष्ट्रेस्मिन् षट् जनाः विषाणुबाधिताः इत्यावेदनमस्ति।

राज्य-शैक्षिकानुसन्धान-प्रशिक्षण-परिषद् रजतजयन्तीसमारोहः मार्च् पञ्चमे दिनाङ्के आरभ्स्यते।

तिरुवनन्तपुरम्- केरलेषु विद्यालयीयशिक्षायाः सारथिभुता राज्य-शैक्षिकानुसन्धान-प्रशिक्षण-परिषद् इति संस्था रजतजयन्तीसमारेहाय सन्नह्यति। एकवर्षपरिमितः समारोहः मार्च् मासस्य पञ्चमे दिनाङ्के समारभ्स्यते इति संस्थायाः निदेशकः डो. जे. प्रसाद् वर्यः वार्ताहरसम्मेलने व्याहरत्।

पाठ्यपद्धतिः पाठ्यपुस्तकानि, पठनोपकरणानि, अध्यापकसाहाय्यसामग्र्यश्च अनया संस्थया समायोज्य शिक्षामण्डलस्य प्रबलीकरणाय अनवरतं यतमाना विद्यते। अपि च अध्यापकप्रशिक्षणं, अनुस्यूतशिक्षणं, अनौपचारिकशिक्षणं च स्वकीयं दायित्वमेवेति बुद्ध्या प्रवर्तमाना संस्था राष्ट्रे सविशेषश्रद्धामावहति। केरलीयशिक्षामण्डलस्य अक्कादमिककेन्द्रमपि वर्तके एस्.सी.इ.आर्.टी. संस्था।

रजतजयन्तीमभिलक्ष्य अस्याः संस्थायाः इतिहासं प्रवर्तनानि च विवृण्वन् कश्चन प्रलेखः सज्जीक्रियते। विद्यालयेषु आयोजितानां नूतनमातृकाप्रवर्तनानां प्रदर्शनमपि समायोक्ष्यते।

रजतजयन्तीसमारोहस्य उद्घाटनं गुरुवासरे सायं ३.३० वादने केरलीय शिक्षामन्त्री प्रो. सी. रवीन्द्रनाथवर्यः निर्वक्ष्यते। तदानीं शिक्षकपरिवर्तनवर्गस्य उद्घाटनं मन्त्री कटकंपल्लि सुरेन्द्रन् वर्यः निर्वक्ष्यति। पुस्तकानां प्रकाशनं नगरपालः के. श्रीकुमार् वर्यश्च निर्वक्ष्यति इति निदेशकः असूचयत्।

केरलीयशिक्षामण्डले बृहत् परिवर्तनमेव सञ्जायते- मुख्यमन्त्री।

तिरुवनन्तपुरम्- राज्ये शिक्षामण्डले बृहत् परिवर्तनमेव सम्भवतीति मुख्यमन्त्री पिणरायि विजयन् वर्यः अवदत्। सङ्गणकशाला कक्ष्याग्रन्थशाला इत्यादिभिः कक्ष्याप्रकोष्ठाः अान्ताराष्ट्रश्रेष्ठतामावहन्ति। तिरुवनन्तपुरं जिलापञ्चायत्तेन आयोजितायां सर्गवायन सम्पूर्णवायन इति पद्धत्यां सम्पूर्ण कक्ष्याग्रन्थशालाप्रख्यापनं निर्वहन् भाषमाणः आसीत् मुख्यमन्त्री।

पठनार्थं प्रोत्साहनमेव सर्वकारस्य उद्धेश्यम्। सम्पूर्णकक्ष्याग्रन्थशालायाः भागत्वेन लब्धानि पुस्तकानि अधिकृत्य ज्ञातुं छात्राः प्रभवेयुः। अध्यापकैः पाठपुस्तकैश्च प्रदीयमानं ज्ञानमेव प्रधानम्।

मुद्रितग्रन्थानां पठनेन सहैव अङ्कीयपठनमपि अधुना प्रवर्तते। एतेषां सुविधायै कक्ष्याप्रकोष्ठाः एव अधुना अलम्। सम्पूर्णपठनपद्धत्यर्थं पञ्चलक्षं पुस्तकानि सञ्चेतु निर्णीतं परं अष्टलक्षं पुस्तकानि लब्धानि। शिक्षाक्षेत्रे गुणपराणि कार्याणि आयोजयितुं जानपदानां साहाय्यं कियदस्तीति अनेन ज्ञायते इत्यपि मुख्यमन्त्री अवदत्।

संस्कृतभाषा भृशं जनकीया कर्तव्या- शिक्षामन्त्री रवीन्द्रनाथः।

आलुव – संस्कृतभाषा इतोऽ पि जनकीया करणीया इति केरलराज्यस्य शिक्षामन्त्री प्रो. सि. रवीन्द्रनाथः अवदत्। राष्ट्रस्य व्यक्तेः च प्रगतिम् उद्दिश्य सांस्कृतिकरीत्या भाषायाः उपयोग: करणीयः। युक्तिचिन्ता भाषाध्ययनेन साध्या भवेत् इत्यपि तेन उद्‌बोधितम्।
‘केरल संस्कृताध्यापक फेडरेषन्’ इति संघस्य राज्यस्तरीये अधिवेशने शैक्षिकसङ्गोष्ठेः उद्‌घाटनं विधाय भाषमाणः आसीत् सः।
कार्यक्रमे छाात्रवार्तावतारकेषु प्रथमश्रेणीम् सम्प्राप्तेभ्यः प्रमाणपत्रवितरणमपि कृतम्। राष्ट्रपतिपुरस्कारेण समादृतः महामहोपाध्यायः डा. गङ्गाधरन् नायर् महोदयः मन्त्रिणा समादृतः। एरणाकुलं जनपदे विद्यावारिधि- बिरुदमवाप्ताः १५ संस्कृताध्यापकाः सम्मानिताः च।
विधानसभा सामाजिकः अन्वर् सादत्त् वर्यः अध्यक्षः आसीत्। श्री शङ्कराचार्यविश्वविद्यलयस्य कुलपतिः डा धर्मराजः अटाट् मुख्यभाषणं कृतवान् I संस्कृताध्यापक सङ्घटनस्य अध्यक्षः बिजु काविल् , पि. रतिः, सि. पि. सनलचन्द्र:, पि पद्मनाभः, रमेशन् नम्बीशः, जि. चन्द्रशेखरप्रभुः, पि. जि अजित् प्रसादः, श्रीमूलनगरं मोहनः, डा. नित्यानन्द भट्टः, डा. एम्. वि नटेशः च भाषणम् अकुर्वन्।

कोरोणा विषाणुः विश्वराष्ट्राणि न त्यजति। वाषिङ्टण् नगरे आपातस्थितिः घोषिता। आशङ्कायाः अवकाशो नास्तीति ट्रम्प्।

वाषिङ्टण्- विश्वराष्ट्राणि भीत्यामाप्लाव्य कोरोणा विषाणुः अमेरिकायामपि दृष्टा। तत्र अणुबाधया प्रथमा मृत्युः आवेदिता। तदनन्तरम् अमेरिकाराजधानीनगरे वाषिङ् टणे आपातस्थितिः घोषिता। वाषिङ् टणे किङ् कोण्टीस्थले वसन् ५० वयस्कः पुरुष एव मृत इति अमेरिका स्वास्थ्यमन्त्रालयम् असूचयत्। अमेरिकायां २२ जनेषु विषाणुबाधा दृष्टा इति डोणाल्ट् ट्रम्प् वर्यः अवदत्।

कोविड् ९ विषाणुबाधया एकस्य मृत्योरनन्तरम् अमेरिकायां प्रयाणनिरोधोपि आयोजितः। प्रयाणनिरोधः इरान् ,इट्टली, दक्षिणकोरिया इत्येतानि राष्ट्राणि प्रत्यक्षतया बाधते इति अमेरिकायाः आवेदनम्। कोरोणाबाधा स्थिरीकृतयोः इट्टली दक्षिणकोरियाराष्ट्रयोः अमेरिकानागरिकाः यात्रां न कुर्युः इति सूचना दत्ता। चीनातः आगतेभ्यः अमेरिकायां पूर्वमेव निरोधः आसीत्।

एतस्मिन्नन्तरे व्रिट्टन् राष्ट्रमपि कोरोणाभीत्यामस्ति। निरीक्षणस्थेषु विंशतितमे पुरुषे अणुबाधा स्थिरीकृता। एतावत्पर्यन्तं विश्वे कोरोणाबाधया २९३३ जनाः मृताः ८५७००अधिकाः जनाः विषाणुबाधिताश्च। विषाणोः प्रभवकेन्द्रे चीनाराष्ट्रे विषाणुबाधामृत्युः २८३५ जाता।

दिल्ली संघर्षे मृतानां संख्या २८ जाता। ऐक्यराष्ट्रसभायाः सचिवोत्तमः अन्वशोचत्।

नवदिल्ली- दिल्लीसंघर्षे अद्य एकोपि मृतः अनेन इतःपर्यन्तं २८ जनाः संघर्षे मृताः। गुरु तेज् बहादूर् चिकित्सालये एव मृत्युः आवेदिता। १५० अधिकाः जनाः व्रणिताः सन्ति।

एतस्मिन्नन्तरे दिल्लीसंघर्षविषये ऐक्यराष्ट्रसभायाः सचिवोत्तमः अन्टोणियो गुटेरस् वर्यः अनुशोचनं प्राकटयत्। यावच्छर्यं संयमनं पालयितुं सचिवोत्तमस्य वक्ता अभ्यार्थयत्।

न्यूनपक्षाणां संरक्षणे भारतेन गुरुतराः परिश्रमाः आयोजनीया इति अन्ताराष्ट्र-धर्मस्वतन्त्रता आयोगः अपि असूचयत्। नागरिकाणां संरक्षणं सर्वकाराणाम् उत्तरदायित्वमेवेति आयुक्तः प्रस्तावनायाम् अवदत्।

केरलीय संस्कृताध्यापक सन्धानम् इति संघस्य राज्यस्तरीयम् अधिवेशनम् आलुवा देशे।

आलुवा- केरल संस्कृताध्यापक सन्धानम् इति अध्यापकसङ्घटनायाः राज्यस्तरीयम् अधिवेशनम् आलुवायां फेब्रुवरी २७,२८,२९ दिनाङ्केषु प्रचलिष्यति। आलुवा तोट्टुमुखं वै.एम्.सी.ए. सभागृहे आयोज्यमानं विद्याभ्याससम्मेलनम् २९ दिनाङ्के प्रातः ११ वादने केरलीयशिक्षामन्त्री प्रो. सी. रवीन्द्रनाथवर्यः उद्घाटयिष्यति। तदानीं विधानसभासामाजिकः अन्वर् सादत् वर्य आध्यक्ष्यं निर्वक्ष्यति।

२७ दिनाङ्के राज्यस्तरीय कौण्सिल् मेलनं भविता। २८ दिनाङ्के राज्यस्तरीयम् अधिवेशनं जिला पञ्चायत् अध्यक्षः अब्दुल् मुत्तलिख् उद्घाटयिष्यति। प्रतिनिधिसम्मेलनं संघस्य भूतपूर्वाध्यक्षः एन्. राजगोपाल् वर्यः तथा आपृच्छमेलनं लोकसभासदस्यः बन्नी बहनान् च उद्घाटयिष्यति।

राज्यस्तरीयमेलनमनुबन्ध्य आयोजिते सम्भाषण चित्ररचना मत्सरयोः विजयिनां तथा वार्तावतारकाणां छात्राणां च साक्ष्यपत्राणि शिक्षामन्त्री वितरिष्यति। श्रीशङ्कराचार्यसंस्कृतविश्वविद्यालयस्य कुलपतिः डो. धर्मराज् अटाट् वर्यः मुख्यप्रभाषणं विधास्यति। राष्ट्रपतिपुरस्कारजेतारं जी. गङ्गाधरन् नायर् वर्यं मन्त्री आदरिष्यति।

व्रणितेभ्यः सत्वरचिकित्सा आयोजनीया- अर्धरात्रौ दिल्ली उच्चन्यायालयस्य आदेशः।

नवदिल्ली- दिल्ल्यां प्रवर्तमाने संघर्षे व्रणितानां सुरक्षितपरिवहणाय तथा चिकित्सायै च दिल्ली उच्चन्यायालयस्य आदेशः। एतत्सम्बन्धिनि आपातावेदने कुजवासरे अर्धरात्रौ न्यायवादं श्रुत्वैव दिल्ली आरक्षकदलं एवं निरदिशत्।

संघर्षे व्रणितान् आधुनिकसौविध्ययुक्तं चिकित्सालयं नयेत् इत्यावश्यमुन्नीय प्रदत्तमावेदनं न्यायाधिपस्य एस्. मुरलीधरवर्यस्य वसतौ एव न्यायवादाय समर्पितम्। एस्. मुरळीधर, अनूप्, जे. भानुमती इत्येतेषां न्यायाधिपानां संहतिः वादमशृणोत्।

आवेदने प्रस्तावितं कार्यं परिगणय्य यथाविधि सौविध्यं प्रदाय च न्यायालयमावेदनीयमिति दिल्ली अरक्षकदलं निरदिशत्।

देहल्यां संघर्षः, पञ्च मृताः, गृहमन्त्री अमित् षा उच्चतरसमावेशनाय आह्वयत्।

दिल्ली- नागरिकनियममनुबन्ध्य उत्तरपूर्वदिल्यां सञ्जाते संघर्षे पञ्च जनाः मृताः। मृतेषु एकः दिल्ली आरक्षिदलाङ्गं भवति। संघर्षस्य पश्चात्तले दिल्यां निरोधनाज्ञा अनुवर्तते। विद्यालयानां विरामः घोषितः।

मौज् पुर्यां संघर्षे गृहाणि वाहनानि च संघर्षकारिणः अग्निसादकुर्वन्। बहूनि वाणिज्यस्थापनानि आक्रमितानि। संघर्षे अनुवर्तमाने दिल्ली पर्यावरणविभागमन्त्री गोपाल् राय् वर्यः ह्य‌ः अर्धरात्रौ उपराज्यपालेन सह मिलित्वा अस्मिन् विषये चर्चामकरोत्।

आङ्गलपरिज्ञानस्य परिबृंहणार्थं इ-३ पद्धतिः

तिरुवनन्तपुरम्- सार्वजनीनशिक्षासंरक्षणयज्ञस्य भागत्वेन विद्यालयेषु समायोजिताः अतितान्त्रिकसुविधाः प्रयोजनीकृत्य कैट् संस्थया प्रायोजिता इ३- इ-क्यूब्- इति आङ्गलभाषापद्धतिः सर्वकारेण अनुमिता। सार्वजनीनशिक्षानिदेशकस्य निरीक्षणे राज्यशैक्षिकानुसन्धानप्रशिक्षणपरिषदः अक्कादमिक सहयोगेनैव सर्वेषां छात्राणाम् उपकारिका इ क्यूब् आङ्गलपद्धतिः कैट् संस्थया समायोज्यते।

पद्धतेः अनुबन्धत्वेन समग्रा , इ-ग्रन्थशाला, इ भाषापरीक्षणालयः इ- प्रक्षेपणसामग्र्यश्च विद्यालयेषु समायोज्यन्ते। अनेन विश्वस्तरीयः अङ्कीयग्रन्थालयः सज्जीक्रियते। अधुना प्रथमतः अष्टमकक्ष्यापर्यन्तेषु कक्ष्यासु छात्राणां पठनतलानुसारं वर्णचित्रसहितानि २०० पुस्तकानि समग्रायां लब्धानि भवन्ति। अनेन छात्राः स्वयमेव अथवा अध्यापकानां साहाय्येन एतानि पठितुं प्रभवन्ति। एतेन आङ्गलभाषाप्रावीण्यं परिवर्धयितुं अध्ययनं सरसं कर्तुं च अवकाश‌ः लभन्ते।