Category Archives: News Updates

८१००० शिक्षकाणां सद्यस्ककक्ष्याद्वारा सूचनातान्त्रिरविद्याप्रशिक्षणम्।

तिरुवनन्तपुरम्- प्राथमिक-माध्यमिकस्तरयोः परीक्षामपहाय छात्रेभ्यो विरामः प्रदत्तः इत्यतः कैट् संस्थायाः नेतृत्वे शिक्षकाणां कृते सद्यस्कसेवया सूचनातान्त्रिकविद्याप्रशिक्षणं विधातुं सर्वकारस्य उद्यमः। ११२७४ विद्यालयान् केन्द्रीकृत्य ८१००० अध्यापकानां प्रशिक्षणम् एवं विधास्यति।

साधारणतया एकस्मिन् केन्द्रे २५ अध्यापकाः इति क्रमेण सहस्राधिकेषु केन्द्रेषु संपत्स्यमानं प्रशिक्षणमेव अस्मिन् पृथक् साहचर्ये विद्यालयस्थम् अतितान्त्रिक व्यवस्थामुपयुज्य प्रवर्तते। पञ्चदिवसीयं प्रशिक्षणमेव सद्यस्कसेवाद्वारा एवमायोज्यते। अस्य प्रथमसत्रम् अस्मिन् मासे १८तः २७ पर्यन्तं दिनाङ्केषु भविता।

कविः भाषागवेषकश्च श्रीमान् पुतुश्शेरि रामचन्द्रन् निर्यातः अभवत्।

तिरुवनन्तपुरम्- कैरलीकाव्यलोके विख्यातः कविः तथा भाषागवेषकश्च डो. पुतुश्शेरि रामचन्द्रन् अन्तरितः। स इतिहासकारः अध्यापकश्चासीत्। वार्धक्यसहजेन आमयेन पीडितः अयं ९१ वयस्कः गतमासद्वयं यावत् चिकित्सायामासीत्।

१९४०-५० कालपरिधौ कवितां तथा कलां प्रति व्यापृतायाः वामपक्षचिन्ताधारायाः वक्ता आसीदयम्। वयलार् रामवर्मा ओ.एन्.वी. कुरुप्, पी. भास्करन्, तिरुनेल्लूर् करुणाकरन् इत्यादिभिः साकं काव्यश्रेण्यां संस्थितस्य पुतुश्शेरि वर्यस्य निर्याणेन एकस्य कवितायुगस्य अन्त्यमभवत्।

आलप्पुष जिल्लायां मावेलिक्करा तालूक् स्थले १९२८ तमे वर्षे सेप्तम्बर् २३ तमे दिनाङ्के अयं भूजातः अभवत्। १९८८ तमे वर्षे केरल विश्वविद्यालये प्राचार्यपदवीतः विरतः। नैके पुरस्काराः अनेन स्वायत्तीकृताः।

कोरोणा- अमेरिकायां राष्ट्रिय-आपातस्थितिः घोषिता।

वाषिङ्टण्- कोरोणा विषाणुबाधां प्रतिरोद्धुं प्रबलप्रयत्नेन सह अमेरिकाराष्ट्रम्। कोरोणाभीतिमभ्लक्ष्य राष्ट्रे आपातस्थितिः घोषिता। शुक्रवासरे सायं त्रिवादने वैट् हउस् स्थले आयोजिते पत्रकारमेलने राष्ट्राध्यक्षः डोनाल्ट् ट्रम्प् वर्यः आपातस्थितिं घोषितवान्।

कोरोणा प्रतिरोधप्रवर्तनाय तेषां निधेः ५०००० कोटि अमेरिका डोलर् दास्यतीति ट्रम्प् अवदत्। द्रुतप्रवर्तनकेन्द्राणि शीघ्रं स्थापयितुं स सर्वाणि राज्यानि आह्वयत्। इतः परम् अष्टसप्ताहपर्यन्तः कालः निर्णायकः, वयं एनं विषाणुमधिकृत्य पठिष्यामः, तम् अतिजीविष्यामश्चेति ट्रम्प् अवदत्।

अमेरिकायां जनानाम् आवश्यकं परिचरणं लब्धुं विधातान् दूरीकृत्य यतिष्ये इत्यपि ट्रम्प् वर्यः न्यगादीत्।

कोरोणा-यथार्थसूचनां ज्ञातुं सर्वकारस्य मोबैल् आप्।

तिरुवनन्तपुरम्- कोरोणा विषाणुव्यापनमनुबन्ध्य व्याजवार्तानाम् असत्यसूचनानां च प्रचारणं निरोद्धुं केरलसर्वकारस्य पृथक् जङ्गमदूरवाणीसम्प्रयोगः(मोबै ल् आप्)। GoK Direct इति नामयुक्तं सम्प्रयोगं मुख्यमन्त्री पिणरायि विजयः अनावृतवान्।

कोविड्-१९ इति रोगमधिकृत्य आधिकारिकां सूचनां अनेन सम्प्रयोगेण लभते।

निरीक्षणे स्थिताः, यात्रिणः, विदेशादागताः च सामान्यजनाश्च एनं सम्प्रयोगं उपयोक्तुं पारयन्ति।

https://qkopy.xyz/prdkerala

विद्याभ्यासः विमर्शनात्मकविज्ञाननिर्मितये भवेत्।

तृशूर्- विमर्शनात्मकविज्ञाननिर्मितिरेव शिक्षाद्वारा साधनीया इति प्रभाषकः साहित्यविमर्शकश्च सुनिल् पी. इलयिटं वर्यः अवदत्।

केवलात् विज्ञानात् व्याख्यानाच्च ऋते विमर्शनात्मिका विज्ञाननिर्मितिरेव प्रचालनीया। अद्य तु तान्त्रिकवैभवनिर्मितिरेव केवलं प्रचलति इत्यपि स अवदत्।

तृशूर् जानपद-शिक्षा-प्रशिक्षणालये(डयट्) केरलीयशिक्षा- इतिहासः वर्तमानश्च इति विषये विचारसत्रम् उद्घाटयन् भाषमाणः आसीत् सः। केन्द्रीयविश्वविद्यालये सहप्राचार्यः डो. बिजू केरलीयशिक्षा- साघ्यताः सङ्केताश्च इति विषयं प्रास्तौत्। उच्चतरशिक्षाविभागस्य भूतपूर्वनिदेशिका सी.पी. चित्रा माध्यस्था आसीत्। समारोहे अस्मिन् चित्रकलाध्यापकाः समादृताः।

प्रांशुपालः डो. टी.के. अब्बासलिः स्वागतं तथा डो. प्रमोद् के. नारात् कृतज्ञतां च व्याहरत्।

कोविड्-१९ प्रकरणे राज्ये अतीव जाग्रता। सप्तमकक्ष्यापर्यन्तं परीक्षा त्यक्ता

तिरुवनन्तपुरम्- कोरोणा विषाणुबाधायाः पश्चात्तले राज्ये अतीव जाग्रतानिर्देशः दत्तः। सप्तमकक्ष्यापर्यन्तं छात्राणां परीक्षा त्यक्ता। तेषां कक्ष्याः मार्च् ३१ पर्यन्तं पिहिताः भवेयुः। अन्याः परीक्षाः अतीव जाग्रतया प्रचलिष्यन्ति। अद्यतने मन्त्रिमण्डलाधिवेशने एवायं निर्णयः स्वीकृतः। अङ्गण्वीटीतः सप्तमकक्ष्यापर्यन्तं विरामः सी.बी.एस्.सी. प्रभृतीनां विद्यालयानामपि बाधकः भवति।

कलालयेषु परीक्षा यथाक्रमं भविष्यति, तत्र कक्ष्या न प्रचलिष्यति। उत्सवाः आघोषाश्च त्याज्या।

केरलेषु षट् जनानामेव कोविड्-१९ बाधा स्थिरीकृता। अस्मिन् साहचर्ये एवायं निर्णयः।

एस्.एस्.एल्.सी.परीक्षायाः श्वः आरम्भः।

तिरुवनन्तपुरम्- अस्य वर्षस्य एस्.एस्.एल्.सी. टी.एच्.एस्.एल्.सी, ए.एच्.एस्.एल्.सी. परीक्षाः कुजवासरे आरभते। २९४५ परीक्षाकेन्द्राणि एव एतदर्थं सज्जीकृतानि। सर्वकारीणविद्यालयस्थाः १३८४५७ छात्राः धनादत्तविद्यालयस्थाः २५३५३९ छात्राः निजीयविद्यालयस्थाः ३०४५४ छात्राः च परीक्षार्थिनः सन्ति।

मलप्पुरं शिक्षामण्डले एव अधिकाः छात्राः परीक्षां लिखन्ति। तत्र २६८६९ छात्राः परीक्षां लिखन्ति। आलप्पुषा कुट्टनाट् विद्याभ्यासमण्डले एव न्यूनतमाः छात्राः पञ्जीकृताः सन्ति। तत्र केवलं २१०७ छात्राः एव परीक्षार्थिनः सन्ति।
परीक्षार्थिभ्यो नववाण्याः शुभकामनाः।

कोरोणा विषाणुबाधा, व्याजवार्ताप्रसारितान् त्रीन् विरुध्य व्यवहारः।

तिरुवनन्तपुरम्- कोविड् इति कोरोणा विषाणुबाधायाः पश्चात्तले सामाजिकमाध्यमद्वारा व्याजवार्तां प्रसारितान् राज्ये त्रीन् जनान् विरुध्य व्यवहारः पञ्जीकृतः। एरणाकुलं सेन्ट्रल् आरक्षिकेन्द्रे द्वौ तृशूर् कुन्नंकुलं आरक्षिकेन्द्रे एकः च व्यवहाराः एवं पञ्जीकृताः।

कोरोणा इति विषाणुः नास्ति, सर्वकारः वृथा प्रश्नान् सृजति इति व्याजवार्ताप्रसारितवान् जेकब् वटक्कञ्चेरि इति कश्चन जनः अपराधी इति निर्णीय व्यवहारः स्वीकृतः।

स्त्रीणां पूजनाय उद्घोषयति, सममेव ताः निन्दति।- मुख्यमन्त्री।

तिरुवनन्तपुरम्- यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवताः इति वारं वारम् उद्घोषयन्नपि स्त्रीणां प्रति निन्दावचनं ताः अधः कृताः कर्तुं यत्नः च अनुदिनं प्रवर्धते इति मुख्यमन्त्री पिणरायि विजयः अवदत्। अन्ताराष्ट्रवनितादिवसस्य राज्यस्तरीयम् कार्यक्रमम् उद्घाटयन् भाषमाण आसीत् मुख्यमन्त्री। वनितारत्नपुरस्कारानपि अस्मिन् अधिवेशने स समार्पयत्।

बालिकानां प्रति अतिक्रमं निरोद्धुं विद्यालयेषु उपदेशसभा आयोजनीया। छात्राणां दुरनुभवान् अध्यापकाना् पुरतः आवेदयितुं सौविध्यं भवेत्। अध्यापकाः स्वयमेव मार्गदर्शकाः भवेयुः इत्यपि स अवदत्।

अस्मिन्नधिवेशने आध्यक्ष्यं विधास्यन् स्वास्थ्य-वनिताक्षेममन्त्री के.के. शैलजा न्यगादीत् यत् मानवविरुद्धान् दुराचारान् तथा अन्धविश्वासान् च त्यक्त्वा स्त्रियः शास्त्रावबोधं प्रवर्धेरन् इति।

मातृभूमिः सीड् विशिष्ट-हरितविद्यालय-पुरस्कारः करुनागप्पल्ली सर्वकारीण-उच्चतरविद्यालयाय।

कोषिक्कोट्- २०१९-२० विद्यालयवर्षस्य मातृभूमिः सीड् पुरस्काराः घोषिताः। कोल्लं जिल्लायां करुनागप्पल्ली सर्वकारीण-उच्चतरविद्यालयाय विशिष्टहरितविद्यालय पुरस्कारः। कण्णूर् जिल्लायां एट्टुकुटुक्क धनादत्त-माध्यमिकविद्यालयः द्वितीयस्थानमाप्तः। तृशूर् जिल्लायां तृत्तल्लूर् माध्यमिकविद्यालयः तृतीयस्थानमाप्तः।

प्रथमस्थानाय एकलक्षं रूप्यकाणि द्वितीयस्थानाय ७५००० रूप्यकाणि तथा तृतीयस्थानाय ५०००० रूप्यकाणि चषकं प्रमाणपत्रं च पुरस्कारे अन्तर्भवति।