केरलीय संस्कृताध्यापक सन्धानम् इति संघस्य राज्यस्तरीयम् अधिवेशनम् आलुवा देशे।

आलुवा- केरल संस्कृताध्यापक सन्धानम् इति अध्यापकसङ्घटनायाः राज्यस्तरीयम् अधिवेशनम् आलुवायां फेब्रुवरी २७,२८,२९ दिनाङ्केषु प्रचलिष्यति। आलुवा तोट्टुमुखं वै.एम्.सी.ए. सभागृहे आयोज्यमानं विद्याभ्याससम्मेलनम् २९ दिनाङ्के प्रातः ११ वादने केरलीयशिक्षामन्त्री प्रो. सी. रवीन्द्रनाथवर्यः उद्घाटयिष्यति। तदानीं विधानसभासामाजिकः अन्वर् सादत् वर्य आध्यक्ष्यं निर्वक्ष्यति।

२७ दिनाङ्के राज्यस्तरीय कौण्सिल् मेलनं भविता। २८ दिनाङ्के राज्यस्तरीयम् अधिवेशनं जिला पञ्चायत् अध्यक्षः अब्दुल् मुत्तलिख् उद्घाटयिष्यति। प्रतिनिधिसम्मेलनं संघस्य भूतपूर्वाध्यक्षः एन्. राजगोपाल् वर्यः तथा आपृच्छमेलनं लोकसभासदस्यः बन्नी बहनान् च उद्घाटयिष्यति।

राज्यस्तरीयमेलनमनुबन्ध्य आयोजिते सम्भाषण चित्ररचना मत्सरयोः विजयिनां तथा वार्तावतारकाणां छात्राणां च साक्ष्यपत्राणि शिक्षामन्त्री वितरिष्यति। श्रीशङ्कराचार्यसंस्कृतविश्वविद्यालयस्य कुलपतिः डो. धर्मराज् अटाट् वर्यः मुख्यप्रभाषणं विधास्यति। राष्ट्रपतिपुरस्कारजेतारं जी. गङ्गाधरन् नायर् वर्यं मन्त्री आदरिष्यति।

Leave a Reply

Your email address will not be published. Required fields are marked *