Category Archives: News Updates

पूर्णपिधानकाले कृषकाणां समाश्वासाय कृषि उडान् पद्धतिः।

नदिल्ली- पिधानकाले कृषकाणां समाश्वासाय कृषि उडान् पद्धतिद्वारा विमानसेवा आयोज्यते। भारते उत्पादितानि फलानि शाकानि च एयर् इन्ड्या विमानद्वारा यूरोप् राष्ट्रं प्रापयिष्यति। कृषकाणां साहाय्यार्थमेव इयं व्यवस्था एयर् इन्ड्या संस्थया स्वीकृता। लण्टन्, शर्मणीराष्ट्रस्थं फ्राङ्क्फर्ट्  इत्यादीन् देशान् प्रति एव फलैः शाकादिभिश्च साकं विमानानी उड्डयन्ति।

     एप्रिल् १४ तिथौ लण्डन् प्रति १५ तिथौ फ्राङ्कफर्ट् प्रति च विमानसेवा। प्रत्यागमनसमये वैद्यकीयवस्तूनि ततः आनीयन्ते। राष्ट्रे कार्षिकोत्पन्नानि विदेशराष्ट्राणि नेतुं केन्द्रसर्वकारैः आविष्कृता पद्धतिः भवति उडान्।

अध्यापका‌ छात्रेषु आत्मविश्वासं प्रसारयन्तु- शिक्षामन्त्री।

तिरुवनन्तपुरम्- राज्ये सार्वजनीनविद्यालयस्थाः सर्वे अध्यापकाः छात्रान् दूरवाणीद्वारा आहूय तेषु आत्मविश्वासं विवर्धेरन् इति शिक्षामन्त्री प्रोफ. सी. रवीन्द्रनाथवर्यः निरदिशत्।

यदा नियन्त्रणानि अवसीयन्ते तदा एस्.एस्.एल्.सी., प्लस्-टु परीक्षाः प्रचलिष्यन्ति। कोविड् प्रतिरोधयज्ञे वयं यदा विजयिनो भवामः तदैव परीक्षा प्रारभ्स्यते। जूण् प्रथमे दिनाङ्के विद्यालयेषु अध्ययनप्रारम्भः भविष्यति इति प्रतीक्षा अस्ति। यदि न शक्यते तर्हि पाठ्यपद्धत्यनुसारं सर्वान् पाठभागान् अध्यापयितुं सुविधा केरलेषु वर्तते। अष्टमकक्ष्यापर्यन्तं पाठपुस्तकानि वितरणकेन्द्रेषु प्रापितानि। शिष्टानि यानसौविध्यमनुसृत्य अचिरेणैव प्रापयिष्यति।

परीक्षाः अधिजालिकरीत्या प्रचालयितुं व्यवस्था अस्ति। साम्प्रदायिकरीत्या परीक्षा नियन्त्रणात्यये एव स्यात्।

प्राथमिकस्तरीयाः छात्राः समग्रा इति अधिजालिकव्यवस्थामुपयुज्य क्रीडा पठनं च समारभन्ताम् इत्यपि मन्त्री अवदत्।

विरामकालीनोल्लासाः- एस्.सी.ई.आर्.टी. संस्थायाः नेतृत्वे क्रीडा कला वसन्तः।

तिरुवनन्तपुरम्- विद्यालयानाम् अप्रतीक्षिते विरामे घोषिते विरामकाले गृहे एव स्थातुं निर्दिष्टानां छात्राणां स्वास्थ्य-क्रीडावीनोद-सृजनात्मकादीनां शेषीणां परिपोषणार्थं राज्य शैक्षिकानुसन्धानप्रशिक्षणपरिषदः आध्यक्ष्ये कैट् संस्थायाः तान्त्रिकसहयोगेन अधिजालिकप्रशिक्षणपद्धतिः समारब्धा।
विरामकालीनसन्तोषाः इति अधिजालिकप्रशिक्षणपद्धतेः भागत्वेन प्रत्येकं प्रवर्तनं छात्राः गृहे एव तिष्ठन्तः प्रशिक्षितुं पारयन्ति। *एक्सर्सैस् अट् होम्* इति नाम्ना व्यायामपद्धतिरपि अस्मिन्नन्तर्भवति। समग्र पोर्टल् मध्ये एव एते विभवाः सन्ति। एतत्सम्बन्धीनि ह्रस्वचलनचित्राणि पोर्टल् मध्ये अधिरोपितानि। क्रीडाक्षमतां प्रतिरोधशक्तिं च परिवर्धयितुं जीवितशैलीरोगान् प्रतिरोद्धुं च चलनचित्राणां निर्देशानुसारं प्रवर्तनं कर्तुं शक्यते।
तद्वत् विविधानां कलारूपाणां विवरणमपि आयोजितं वर्तते। संरम्भोयं छात्राणां आस्वाद्यकरं नूतनानुभवं प्रदास्यति इति एस्.सी.इ.आर्.टी. निदेशकः डो. जे. प्रसाद् वर्यः अवदत्।

https://samagra.kite.kerala.gov.in/home/page

चलच्चित्रसंगीतनिदेशकः एं.के. अर्जुनन् वर्यः दिवङगतः।

एरणाकुलम्- विख्यातः चलचित्रसंगीतनिदेशकः एम्.के. अर्जुनन् वर्यः कालकबलितः अभवत्। कोच्ची पल्लुरुत्ती स्थले स्वकीये गृहे प्रातः 3.30 वादने आसीत् मृत्युः। स 84 वयस्कः आसीत्।

     700 अधिकानां चलच्चित्राणां नाटकानां च कृते स संगीतं व्यदधात्। 2017 तमे वर्षे भयानकम् इति चलच्चित्रस्य संगीतायोजनद्वारा राज्यसर्वकारस्य पुरस्कारः अनेन प्राप्तः।

     विख्यातगायकस्य येशुदासस्य शब्दः प्रथमतया अस्य महात्मनः निदेशत्वे एव मुद्रितः आसीत्। एवमेव ए.आर्. रह्मान् वर्यस्य चलचित्रसंगीतरंगप्रवेशः अपि अर्दुनन् मास्टर् द्वारा आसीत्।

वेतनाभिग्रहः यदि विजयप्रदो न भवेत्तर्हि वेतनन्यूनीकरणम् अवश्यं भवेत्।- वित्तमन्त्री।

तिरुवनन्तपुरम्- वेतनाभिग्रहः विजयो न भवति चेत् इतरराज्यानि यथा अकुर्वन् तथा वेतनन्यूनीकरणं कर्तव्यं स्यात् इति केरलीयवित्तमन्त्री डो. टी.एम्. तोमस् ऐसेक् वर्यः अवदत्। वेतनाभिग्रहं प्रति कर्मकराणां प्रतिकरणम् अवलोक्य अस्मिन् विषये निर्णयो भविष्यति। सर्वेपि एकमासावधिकं वेतनं दातुं सन्नद्धाः स्युः इत्यपि तेन निगदितम्।

कोविड् प्रतिरोधः – एप्रिल् पञ्चमे तिथौ रात्रौ नववादने ह्रस्वदीपान् प्रज्वालयन्तु। प्रथानमन्त्री जनान् प्रति।

नवदिल्ली- राष्ट्रे घोषितेन पूर्णपिधानेन सहकृतान् सर्वान् जनान् स्वकीयां कृतज्ञताम् आवेदयत् प्रधानमन्त्री नरेन्द्रमोदीवर्यः। पिधाने अनुवर्तमानान् राष्ट्रियान् अभिसम्बोधयन् भाषमाण  आसीत् प्रधानमन्त्री। सर्वे जनाः अनुशासनं पालितवन्तः। राष्ट्रम् एकीभूय कोविड् प्रतिरोधार्थं यतते। बहूनि राष्ट्राणि भारतं आदर्शत्वेन पश्यन्ति।

     एकाकी सन् कथं रोदं प्रतिरोधयति इति सर्वेषाम् आश्ङ्का अस्ति। अस्मिन् विषये कोपि एकाकी नास्ति। 130 कोटि परिमिताः जनाः एकीभूय अस्मिन्नाहवे सन्ति। एप्रिल् पञ्चमे दिने रात्रौ नववादने गृहाणि पुरतः ह्रस्वदीपं, करदीपं मोबैल् प्रकाशं वा प्रज्वाल्य सर्वैः स्थातव्यम्। प्रकाशममुं 130 कोटिजनानां शक्तिरूपेण पश्यन्तु। एतस्मिन्नन्तरे न कोपि बहिर्गच्छेत् सम्भूय न तिष्ठेच्च इत्यपि प्रधानमन्त्री अवदत्। पूर्णपिधानं कदा अवसीयते इति तेन नोक्तम्।

निजामुद्दीन् धर्मसम्मेलने भागं गृहीतानां ५० तमिल् नाटु जनानां कोविड्-१९ बाधा।

चेन्नै- दिल्ली निजामुद्दीन् स्थले प्रचलिते धर्मसम्मेलने भागं गृहीतेषु १५०० तमिल् नाटु देशीयेषु ११३० जनाः एव प्रतिनिवृत्ताः इति तमिल् नाटु स्वास्थ्य सचिवा बीला राजेष् वर्या अवदत्। शिष्टाः दिल्यामेव सन्तीत्यपि सा अवदत्।

प्रतिनिवृत्तेषु ५१५ जनाः अवगताः। तेषु ५० जनानां कोरोणा विषाणुबाधा स्थिरीकृता। अनेन राज्ये कोरोणा बाधितानां संख्या १२४ जाता।

कोरोणा विषाणुव्यापनम्, सद्यो न विनश्यति- विश्व-स्वास्थ्य-संघटना।

 नवदिल्ली- कोरोणा विषाणोः व्यापने सद्ये न्यूनता न भविष्यतीति विश्व स्वास्थ्य संघटना। कति दिनानि एषा अवस्था अनुवर्तिष्यते इति वक्तुं न श्क्यते, व्यापनं प्रतिरोद्धुं सर्वाणि राष्ट्राणि निर्दिष्टानि इत्यपि संस्था असूचयत्।

     विश्वे इतःपर्यन्तं कोरोणा विषाणुबाधया मृतानां संख्या 38000 अतीता। विषाणुबाधितानां संख्या आविश्वं 789000 जाता। इट्टलीदेशे अद्यावधि कोरोणा विषाणुबाधया 11591 जनाः मृताः। स्पेयिन् राष्ट्रे मृत्युसंख्या 7716 जाता। सोमवासरे स्पेयिन् राष्ट्रे 913 जनाः मृताः। अमेरिकायामपि रोगव्यापनं अतिवेगं प्रसरति।

     जर्मन्याम् उपसप्तसहस्रं भवति मृत्युसंख्या। रोगिणां संख्या 60000 अधिकं भवति। ब्रिट्टने मरणसंख्या 1400 अतीता। भारते 35 जनाः कोविड् बाधया मृताः।

केरले प्रथमं कोविड् मरणम्, कोच्ची मट्टाञ्चेरिदेशीयः मृतः।

कोच्ची- केरले प्रथमं कोविड् मरणम् आवेदितम्। ६९ वयस्कः मट्टाञ्चेरि देशीयः एव मृतः। कलमश्शेरि वैद्यकीयकलालयस्थे चिकित्सालये चिकित्सायां तिष्ठन्नेव स मृतः।

मार्च्- १६ दिनाङ्के दुबाई राष्ट्रात् प्रत्यागतः अयं २२ दिनाङ्के पृथक्करण विभागं नीतः आसीत्। अस्य पत्नी अपि रुग्णा भवति। दुबाई तः आगते विमाने अन्ये ४० यात्रिकाः आसन्। ते सर्वे निरीक्षणे सन्ति।

हृद्रोगेण रक्तसम्मर्देन च चिकित्सायामासीत् परेतः।

कोरोणा विषाणुः, निर्णयार्थम् अतिवेगा रीतिः सज्जा भवति- प्रायोजकः केरलीयगवेषकः।

कोषिक्कोट्- केरलीयगवेषकेण अनावृतां तान्त्रिकविद्यामुपयुज्य कोरोणा विषाणुरोगनिर्णयार्थं अल्पव्यया कापि रीतिः सज्जा अभवत्। गोवा राज्यस्था मल्बयो डयग्नोस्टिक् इति संस्था एव रियल् टैं पोयिन्ट आफ् केयर्-पी.सी.अर् कोविड्-19 परिशोधनासूत्रं बहिरानयति। परीक्षणार्थं कोविड् रोगनिर्णयं कर्तुं भारतीय-वैद्यक-पर्यवेक्षणनिगमस्य अनुमतिः संस्थया प्राप्ता। आगामिनि सप्ताहे अन्तिमानुमतिं लब्स्यते। निर्वीर्यं कृत्वा एव प्रतिमानं स्वीक्रियते इत्यतः स्वास्थ्यकर्मकराणां रोगसंक्रमणरूपा आशङ्का दूरीकर्तुं शक्यते।

     एकहोराभ्यन्तरे परिशोधनफलं लभते इत्यतः नूतना इयं रीतिः रोगप्रतिरोधाय अनुग्रह एव स्यात्। 1500 रूप्यकेभ्य नूनं भवति व्ययः। भारते परिशोधनासौविध्यस्य न्यूनता कोविड्-19 प्रतिरोधे महान् आहवः भविष्यतीति विश्व स्वास्थ्य संस्था अभिप्रैति स्म।

     जनितकपरिशोधनाद्वारा सूक्ष्माणु-विषाणुरोगबाधा निर्णेतुम् आयोजिता साङ्केतिकविद्या भवति पी.सी.आर्.(पोलिमरैस्ड् चेयिन् रियाक्षन्) परिशोधना। एतदर्थं सुविधामायोजयितुं 30 लक्षतः एककोटिपरिमितं व्ययः भवति। परन्तु रियल् टैं पोयिन्ट आफ् केयर् पी.सी.आर् परिशोधनार्थं ट्रूनाट् इति कनिष्ठम् उपकरणं पर्याप्तं भवति।

     केरलेषु ओट्टप्पालं देशीयः डो. चन्द्रशेखरन् भास्करन् नायर् वर्यः एव इमां तान्त्रिकविद्यां विकासितवान्।