कोरोणा विषाणुव्यापनम्, सद्यो न विनश्यति- विश्व-स्वास्थ्य-संघटना।

 नवदिल्ली- कोरोणा विषाणोः व्यापने सद्ये न्यूनता न भविष्यतीति विश्व स्वास्थ्य संघटना। कति दिनानि एषा अवस्था अनुवर्तिष्यते इति वक्तुं न श्क्यते, व्यापनं प्रतिरोद्धुं सर्वाणि राष्ट्राणि निर्दिष्टानि इत्यपि संस्था असूचयत्।

     विश्वे इतःपर्यन्तं कोरोणा विषाणुबाधया मृतानां संख्या 38000 अतीता। विषाणुबाधितानां संख्या आविश्वं 789000 जाता। इट्टलीदेशे अद्यावधि कोरोणा विषाणुबाधया 11591 जनाः मृताः। स्पेयिन् राष्ट्रे मृत्युसंख्या 7716 जाता। सोमवासरे स्पेयिन् राष्ट्रे 913 जनाः मृताः। अमेरिकायामपि रोगव्यापनं अतिवेगं प्रसरति।

     जर्मन्याम् उपसप्तसहस्रं भवति मृत्युसंख्या। रोगिणां संख्या 60000 अधिकं भवति। ब्रिट्टने मरणसंख्या 1400 अतीता। भारते 35 जनाः कोविड् बाधया मृताः।

Leave a Reply

Your email address will not be published. Required fields are marked *