Category Archives: News Updates

१७०००० कोटि रूप्यकाणाम् आचयः। दरिद्रेभ्यः पञ्च किलो परिमितं तण्डुलं गोधूमं वा ददाति।

नवदिल्ली- कोरोणा विषाणोः भूमिकायाम् आर्थिकाघातं वारयितुं १.७० लक्षं कोटिरूप्यकाणाम् आर्थिकसमाचयः केन्द्रिय वित्तमन्त्रिणा निर्मला सीतारामन् वर्यया घोषितः। प्रधानमन्त्री गरीब् कल्याण् योजना इत्याख्यया पद्धत्या एव समाचयः संयोजयति। न कोपि बभुक्षया वसेत् इति पद्धतीम् उद्घुष्य मन्त्री अवदत्।

कोरोणा प्रतिरोधप्रवर्तने निरतानां स्वास्थ्यविभागकर्मकराणां कृते ५० लक्षं रूप्यकाणां बीमायोजना अारभ्स्यते। आशाप्रवर्तकाः, समान्तरवैद्यकीयकर्मकराः, अनुवैद्याः च बीमापरिरक्षायाम् अन्तर्भवन्ति।

प्रधानमन्त्री गरीब् कल्याण् अन्नयोजना पद्धत्यनुसारं ५० कोटि वराकाणां प्रतिपरिवारं ५किलो परिमितं तण्डुलं गोधूमं वा विना शुल्कं प्रदास्यति।अपि च प्रतिपरिवारं एक किलो परिमितं मुद्गमपि वितरिष्यति।

राष्ट्रे सम्पूर्णपिधानम, विषाणुव्यापनं 21 दिनाभ्यन्तरे नियन्त्रणाधीनं स्यात्, अन्यथा वयं 21 वर्षाणि पश्चाद्गमिष्यामः- प्रथानमन्त्री।

नवदिल्ली- राष्ट्रे 21 दिनानि यावत् सम्पूर्णपिधानम् उदघोषयत्। ह्यस्तने रात्रौ अष्टवादने दृश्यमाध्यमद्वारा राष्ट्रम्  अभिसम्बोधयन् प्रथानमन्त्री नरेन्द्रमोदीवर्यः इदमुदघोषयत्। तेनेदमुक्तं यत् 21 दिनाभ्यन्तरे विषाणुव्यापनं नियन्त्रणाधीनं यदि न स्यात् तर्हि राष्ट्रं 21 वर्षं पश्चाद्गमिष्यति इति।

     आगामिनि 21 दिनानि अतीव निर्णायकानि। नागरिकाणां जीवरक्षणार्थमेव एषः निरोधः आयोज्यते। सर्वे स्वकीयेषु गृहेष्वेव तिष्ठन्तु। सामाजिकं दूरीकरणमेव रोगव्यापनं प्रतिरोद्धुम् उपायः। कोरोणा विषाणुबाधितः प्रथमघट्टे रोगलक्षणं न प्रकटयति। तस्मिन् समये तस्मात् रोगव्यापनं भवेच्च। अतः सर्वैः जागरूकैः भाव्यम्। एतदर्थमेव गृहे स्थातुं निरदिशत् इत्यपि स अवोचत्। पिधानसमये अवश्यवस्तूनां वितरणं भविष्यति।

कोविड्-19- केरलेषु सम्पूर्णपिधानं विधास्यति।

तिरुवनन्तपुरम्- केरलराज्ये 14 मण्डलानि पूर्णतया पिधास्यति इति मुख्यमन्त्री पिणरायि विजयन् वर्यः अवदत्।  अद्य अर्धरात्रादारभ्य मार्च मासस्य 31 दिनाङ्कपर्यन्तमेव पिधानं विधास्यति। सारवजनीनयायायातः न भविष्यति, सीमानः सर्वे पिधास्यन्ति। अवश्यवस्तूनां लभाय यतिष्ये इत्यपि मुख्यमन्त्री अवदत्।

     राज्य-परिवहणनिगमस्य सेवा न भविष्यति। निजीय बस् यानानि अपि न भविष्यति। परन्तु  व्यक्तीनां यानानि परिवहणाय अनुमिमीते। औषधापणानि प्रवर्तिष्यन्ते। भोजनशालायाः प्रवर्तनानुमतिः निरुद्धा।

     निरीक्षणे स्थितानां कृते भोजनानि गृहे प्रापयिष्यति। माध्यमप्रवर्तनाय अनुमतिरस्ति परन्तु जागरूकता आवश्यकी। कासरगोड् मण्डले जनानां सञ्चारे नियन्त्रणमायोजितम्। अद्य सायम् आयोजिते पत्रकारमेलने एव मुख्यमन्त्री एवमवदत्।

सम्पूर्णपिधानाय आदेशो न दत्तः- मुख्यमन्त्री।

तिरुवनन्तपुरम्- केरलेषु सप्तमण्डलानि सम्पूर्णतया पिधास्यन्ति इति वार्ता अवास्तवा इति मुख्यमन्त्री पिणरायि विजयन् अवदत्। एषु सप्तस्वपि मण्डलेषु नूतनतया कानिचन नियन्त्रणानि आयोजयितुं सर्वकारः न निरणयत्। परन्तु पूर्वम् आयोजितानि नियन्त्रणानि अनुवर्तयिष्यति। तदर्थं निर्देशाः दत्ताः।

कासरगोड् मण्डले पृथक् साहचर्यं परिगणय्य अधिकानि नियन्त्रणानि आयोजयिष्यति। तत्र सम्पूर्णतया पिधानम् इष्यते इत्यपि मुख्यमन्त्री अवदत्।

कोविड् प्रतिरोधार्थं भारते अद्य ‘जनतानिषेधाज्ञा’ अनुष्ठीयते।

नवदिल्ली- कोविड्-१९ आख्यस्य नवीन कोरोणाविषाणोः व्यापनम् अतिशीघ्रम् आापतति। नवीनामयः इत्यतः प्रतिरोधौषधम् अद्यावधि नानावृतम्। अस्मिन् प्रसङ्गे जागरूकता एव वरम् इति आविश्वं शासनकर्तारः भिषग्वराः अन्ये विद्वांसश्च अनवरतं वदन्ति।

भारते अद्य जनतानिषेधाज्ञा आचर्यते। प्रातः सप्तवादनादारभ्य रात्रौ नववादनं यावत् जनाः गृहेष्वेव तिष्ठेयुः, तत्र शुचीकरणकर्मणि निरताश्च भवेयुः। परह्यः रात्रौ अष्टवादने राष्ट्रजनतामभिसंबोधयन् प्रधानमन्त्री नरेन्द्रमोदीवरर्यः एवं निरदिशत्। राज्यशासकाः अपि निर्देशमेनं शिरसावहन् स्वकीयान् जनान् तदर्थं प्रैरयत्। कोविद् प्रतिरोधार्थम् अनिशं प्रयतमानान् स्वास्थ्यविभागकर्मकरान् अभिवादयितुम् अद्य सायं पञ्चवादने सर्वे स्वकीयेषु गृहेष्वेव तिष्ठन् हस्तताडनेन घण्डानादनेन वा अभिवाद्यमर्पयन्तु।

विविधानि राष्ट्राणि स्वकीयान् जनान् प्रतिरोधमार्गस्य भागत्वेन सम्पर्कनिरोधार्थं प्रेरयन्ति। अनेन एष्या भूखण्डे यूरोप् भूखण्डे अमेरिकायां केषुचन राज्येषुु च जनाः गृहेभ्यो बहिर्गन्तुुं अशसक्ताः भवन्ति। १०० कोटि जनाः एवं कष्टमनुभवन्तीति आवेद्यतते।

केरलेषु सार्वकारीणकर्मकराणां शनिवासरे विरामः घोषितः।

तिरुवनन्तपुरम्- कोरोणा प्रतिरोधप्रवर्तनानां भागत्वेन सार्वकारीणकार्यालयाः शनिवासरे पिहिताः भविष्यन्ति। अपि च सी.डी. विभागीयाः कर्मकराः विकल्पदिनेषु कार्यालयमागन्तुं प्रभवन्ति। एकस्मिन् कार्यालये सी. विभागे दश कर्मकराः सन्ति चेत् एकस्मिन् दिने पञ्च कर्मकराः अपरस्मिन् दिने शिष्टाः पञ्च कर्मकराश्च कर्मार्थम् आगन्तुं प्रभवन्ति।

अवश्यसेवाविभागे एषः क्रमः न अनुष्ठीयते। तत्रस्थाः अहोरात्रं कर्मनिरताः भवेयुः। वार्तामिमां मुख्यमन्त्री असूचयत्।

राज्ये सर्वाः परीक्षाः व्याक्षिप्ताः।

तिरुवनन्तपुरम्- कोरोणा विषाणुबाधायाः भूमिकायां राज्ये सर्वाः परीक्षाः व्याक्षिप्ताः इति सर्वकारेण व्यजिज्ञपत्। एस्.एस्.एल्.सी. प्लस़्-२, विश्वविद्यालयीयाः परीक्षः एवं व्याक्षिपन्ति इति अद्य मुख्यमन्त्रिणा आयोजिते उच्चतराधिवेशने निर्णयः। इतः परं प्रवर्तमानाः परीक्षाः एव परिवर्तिताः।

नवीन कोरोणाविषाणोः व्यापनसाध्यतां परिकल्प्य सर्वकारेण स्वीकृता जागरूकता एव परिक्षा परिवर्तनस्य हेतुः। अपि च राष्ट्रे सर्वा परीक्षाः परिवर्तनीया इति केन्द्रसर्वकारस्य निर्देशः अप्यासीत्।

अष्टमनवमकक्ष्यायोः अवशिष्टाः परीक्षाः न प्रचलिष्यन्ति। तेषां छात्राणां सत्रद्वयपरीक्षयोः माध्यं स्वीकृत्य कक्ष्यारोहणं भविष्यति।

निर्भया व्यवहारे घातकानाम् उल्लम्भनेन मृत्युदण्डो विहितः।

नवदिल्ली- निर्भयायै नीतिः दत्ता। व्यवहारे/स्मिन् अपराधिनः ह्यस्तने अर्धरात्रपर्यन्तं सर्वोच्चन्यायालयस्य निर्णयं प्रतीक्ष्य अतिष्ठन्। परन्तु मृत्युदण्डाय परिकल्पितेभ्यो मानवाधिकारः न प्रसक्तः इति न्यायालयस्य निर्णयानन्तरम् अद्य प्रातः ५.३० वादने अपराधीनाम् मृत्युदण्डः याथार्थ्यमभवत्। अनेन सार्धसप्तवर्षं यावत् नीत्यै प्रयतितायाः तस्याः मातुः सङ्कल्पः पूर्णतां प्राप।

तिहार् कारागारस्य परिसरे महान् जनसञ्चयः अपराधिनां मृत्युदण्डं प्रतीक्ष्य तिष्छन्नासीत्। दण्डे विहिते ते सर्वे करघोषेण न्यायालयं प्राड्विवाकं च अस्तुवन्। मृत्यगण्डं वारयितुं सर्वेपि प्रयासाः अपराधिनः तेषामभिभाषकाश्च अकुर्वन्। किन्तु नीतेरेव अन्तिमविजयो जातः।

आकाशे ग्रहसंघातः सज्जो भवति। मार्च् १९ तः मेय् अन्तिमं यावत् दृष्टिगोचरो भविष्यति।

पय्यन्नूर्- वाननिरीक्षकाणां कौतुकावहं विस्मयदृश्यम् आकाशे सज्जं वर्तते। आगामिनि दिने बुधः, शुक्रः, कुजः, गुरुः, शनिः एते ग्रहाः विना किमप्युपकरणं दृष्टिगोचराः स्युः। मार्च् १९ तः मेय् अन्तिमं यावत् आकाशे एते ग्रहाः प्रकाश्यमानाः वर्तेरन्। अधुना अधिकविरामः इत्यतः छात्राणामपि एषः सुवर्णावसर एव।

सायम् आकाशस्य पश्चिमे पार्श्वे ४८ डिग्री उन्नतौ शुक्रं द्रष्टुं शक्यते। अनुवर्तमानेषु दिनेषु निम्नतां प्राप्य मेय् अन्तिमे वारे दृष्टिपथात् तिरोभविष्यति। ततः पूर्वस्मिन् चक्रवाले शुक्रः प्रत्यक्षो भवेत्। मार्च् २८ तः मेय् २६ पर्यन्तं चन्द्रं शुक्रं च युगपद् द्रष्टुं शक्यते।

बुधः, कुजः, गुरुः, शनिः, इत्येतान् ग्रहान् पूर्व-दक्षिणभागे प्रातः चतुर्वादनात् सूर्योदयं यावत् नग्ननेत्रैः द्रष्टुं शक्नुमः। १९ दिनाङ्कात् प्रभृति कुजः, गुरुः, शनिः इत्येतान् ग्रहान् सपीमस्थान् पश्येमः। कुजः ऊर्धं, गुरुः मध्ये शनिः अधश्च एषां विन्यासः।

अनुवर्तमानेषु दिनेषु इषत् स्थानभेदेन मेय् अन्तिमवारं यावत् एते ग्रहाः दृष्टिगोचराः भविष्यन्ति। केरलेषु बहुषु स्थलेषु एनं विस्मयं द्रष्टुं सौविध्यं प्रकल्पयिष्यति।

आरोग्यकेन्द्राणां प्रवर्तनकालः सायं षट्वादनपर्यन्तं परिवर्तितम्।

तिरुवनन्तपुरम्- कोविड्-१९ रोगबाधायाः पश्चात्तले केरलेषु आरोग्यकेन्द्राणां प्रवर्तनसमयः सर्वकारेण परिषेकृतः। इतः परं सायं षट्वादनपर्यन्तं आरेग्यकेन्द्राणि प्रवर्तननिरतानि भवेयुः। अद्य मिलितस्य मन्त्रिमण्डलाधिवेशने एवायं निर्णयः स्वीकृतः।

विरामार्थं गताः वैद्याः झटिति कर्मणि समायोजनार्थं निर्दिष्टाः। तेषां विरामः निरस्य अवश्यसेवनार्थं तान् नियोक्ष्यति। विरामे स्थिताः भिषग्वराः एवं निर्दिष्टाः।