Daily Archives: June 24, 2024

कोषिक्कोट् नगरं राष्ट्रे प्रथमं साहित्यनगरम्।

कोषिक्कोट्- युनेस्को संस्थया साहित्यनगरम् इति प्रख्यापितं कोषिक्कोट् नगरं तस्यां पदव्यां प्रविष्टम्। रविवासरे सायं तलि मुहम्मद् अब्दुरहिमान् स्मारकवेदिकायां समायोजिते समारोहे तद्देशप्रशासनविभागस्य मन्त्री एं बी राजेष् वर्यः एतत्संबन्धिनम् औद्योगिकं प्रख्यापनमकरोत्। अनेन साहित्यनगरम् इति पदव्यां प्रविष्टं भारतस्य प्रथमं नगरमभवत् कोषिक्कोट्।

२०२३ ओक्टोबर् ३१ तमे दिनाङ्के एव कोषिक्कोट् नगरं साहित्यनगरत्वेन युनस्को संस्थया अङ्गीकृतम्।एतदनुबन्धितया चतुर्वर्षीयान् कार्यक्रमान् आयोजयिष्यति।

कष्टं नष्टं तु यौवनम् (भागः ३४५) 29-06-2024

EPISODE – 345

नूतना समस्या –

“कष्टं नष्टं तु यौवनम्”

പ്രഥമസ്ഥാനം

“നേത്രം ശ്രോത്രം തഥാ ഗാത്രം
വിചിത്രം സ്ഥവിരസ്യ ഹാ!
ഗതിസ്മൃതിശ്ച തദ്വച്ച
കഷ്ടം നഷ്ടം ഹി യൗവനം”

Aparna

“അഭിനന്ദനങ്ങൾ”