Monthly Archives: July 2024

नूतना समस्या (बागः ३४८) 20-07-2024

EPISODE – 348

नूतना समस्या –

“सुखदं खलु वर्षणम्”

Last date: 20-07-2024

डा-हरिप्रसाद् कटम्बूर् वर्याय साहित्यप्रतिभापुरस्कारः।

कण्णुर्- संस्कृताध्यापकः तथा ज्योतिषवाचस्पतिश्चासीत् कोय्यं के-वि- कुञ्ञिरामन् मास्टर् वर्यः। स्वर्गीयस्य तस्य नाम्नि पारिवारिकाः स्मारकसमितिश्च सम्भूय समायोजितः साहित्यप्रतिभापुरस्कारः डा- हरिप्रसाद् कटम्बूर् वर्याय दीयते। संस्कृतपण्डितः साहित्यकारः तथा तिरुवङ्ङाट् सर्वकारीय उच्चतरविद्यालये संस्कृताध्यापकश्च भवति डा वि टि हरिप्रसाद् वर्यः।

५००१ रूप्यकाणि प्रशस्तिपत्रं च पुरस्कारे अन्तर्भवति। कुञ्ञिरामन् मास्टर् वर्यस्य मृतिवार्षिकदिनाङ्के जूलै १२ दिने मय्यिल् देशे तस्य स्मारकमन्दिरे समायोज्यमाने समारोहे मण्डल वैद्यकीय अधिकारी डा पीयूष् एं नम्पूतिरिः पुरस्कारं समर्पयिष्यति। ततः अनुस्मरणसम्मेलनम् कवियरङ्ङ्, अक्षरश्लोकसभा च प्रचलिष्यति।

वृक्षः सज्जनसन्निभः (भागः ३४७) 13-07-2024

EPISODE – 347

नूतना समस्या –

“वृक्षः सज्जनसन्निभः”

പ്രഥമസ്ഥാനം

“സ്വാർത്ഥന്തു പൂർണതസ്ത്യക്‌ത്വാ
പരേഷാമഭിവൃദ്ധയേ
ജീവന്തി നിർമമോ ഭൂത്വാ
വൃക്ഷസ്സജ്ജനസന്നിഭ:”

Bhaskaran N K

“अभिनन्दनानि”

 

भीरुत्वं तु त्यजेन्नरः (३४६) 06-07-2024

EPISODE – 346

नूतना समस्या –

“भीरुत्वं तु त्यजेन्नरः”

प्रथमस्थानम्

“म्रियते बहुवारं स
शत्रुभ्यो भयहेतुना ।
जीवने नित्यसौख्याय
भीरूत्वं तु त्यजेन्नरः ॥”

Vijayan V Pattambi

“अभिनन्दनानि”